ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       8. Samaṇamuṇḍikasuttavaṇṇanā
      [260] Evamme sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa
paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ
samatthatāya uggāhamānoti naṃ sañjānanti. Samayampavadanti. Etthāti samayappavādakaṃ.
Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhūtayo brāhmaṇā nigaṇṭhacelaka-
paribbājakādayo ca pabbajitā sannipatitā 1- attano attano samayaṃ pavadanti kathenti
dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya
timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā
sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā
katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati.
Mallikāya pana passenadirañño deviyā uyyānabhūto so pupphaphalasañchanno
ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake
@Footnote: 1 cha.Ma. sannipatitvā
Tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti vāsaphāsukāya vasati. Divā
divassāti divasassa divā nāma majjhantātikkamo, tasmiṃ divasassapi divābhūte
atikkantamatte majjhantike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato
cittaṃ paṭisaṃharitvā sallīno, 1- jhānaratisevanavasena ekībhāvaṅgato.
Manobhāvanīyānanti manavaḍḍhakānaṃyeva, 2- āvajjato manasikaroto cittaṃ vinīvaraṇaṃ
hoti unnamati vaḍḍhati. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayantesaṃ
abbhantaro eko sāvako. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha.
Patthanākāraṇaṃ pana sandakasutte vuttameva.
      [261] Etadavocāti dandhapañño ayaṃ gahapati, dhammakathāya naṃ saṅgaṇhitvā
attano sāvakaṃ karissāmīti maññamāno etaṃ "catūhi kho"tiādivacanaṃ avoca.
Tattha paññapemīti dassemi ṭhapemi sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti
uttamakusalaṃ. Ayojjhanti vādayuddhena yujjhitvā cāletuṃ asakkuṇeyyaṃ acalaṃ
nikkampaṃ thiraṃ. Na karotīti akaraṇamattameva vadati, ettha pana saṃvarappahānaṃ vā
paṭisevanappahānaṃ vā na vadati. Sesapadesupi eseva nayo.
      Neva abhinandīti titthiyā nāma jānitvāpi ajānitvāpi yaṃ vā taṃ vā
vadantīti maññamāno nābhinandi. Nappaṭikkosīti sāsanassa anulomaṃ viya pasannākāraṃ
viya vadatīti maññamāno na paṭisedheti.
      [262] Yathā uggāhamānassāti yathā tassa vacanaṃ, evaṃ sante
uttānaseyyako kumāro ayojjhasamaṇo thirasamaṇo bhavissati, mayaṃ pana evaṃ na
vadāmāti dīpeti. Kāyotipi na hotīti sakakāyo 3- parakāyotipi visesañāṇaṃ na
hoti. Aññatra phanditamattāti paccattharaṇe vallisamphassena vā maṅguṇadaṭṭhena 4-
vā kāyaphandanamattaṃ nāma hoti. Taṃ ṭhapetvā aññena 5- kāyena karaṇakammaṃ
nāma natthi. Taṃpi ca kilesasahagatacitteneva hoti. Vācātipi na hotīti micchāvācā
sammāvācātipi nānattaṃ na hoti. Roditamattāti jighacchāpipāsāparetassa pana
@Footnote: 1 cha.Ma. līno                 2 Ma. manavaḍḍhanakānaṃ, ye ca, cha. manavaḍḍhanakānaṃ, ye
@3 Sī. sakkāyotipi              4 cha.Ma. maṅguladaṭṭhena       5 cha.Ma. aññaṃ
Roditamattaṃ hoti. Taṃpi kilesasahagatacitteneva. Saṅkappoti micchāsaṅkappo
sammāsaṅkappotipi nānattaṃ na hoti. Vikūjitamattāti vikūjitamattaṃ. Rodanahasitamattaṃ
hoti. Daharakumārakānaṃ hi cittaṃ atītārammaṇaṃ pavattati, nirayato āgatā nirayadukkhaṃ
saritvā rodanti, devalokato āgatā 1- devalokasiriṃ saritvā 1- hasanti, taṃpi
kilesasahagatacitteneva hoti. Ājīvoti micchājīvo sammājīvotipi nānattaṃ na
hoti. Aññatra mātuthaññāti thaññacoradārakā nāma honti, mātari khīraṃ pāyantiyā
apivitvā aññāvihitakāle piṭṭhipassena āgantvā thaññaṃ pivanti. Ettakaṃ
muñcitvā añño micchājīvo natthi. Ayaṃpi kilesasahagatacitteneva hotīti dīpeti.
      [263] Evaṃ paribbājakavādaṃ paṭikkhipitvā idāni sayaṃ sekkhabhūmiyaṃ
mātikaṃ ṭhapento catūhi kho ahantiādimāha. Tattha samadhigayha tiṭṭhatīti visesetvā
tiṭṭhati. Na kāyena pāpakaṃ kammantiādīsu na kevalaṃ akaraṇamattameva, bhagavā
pana ettha saṃvarappahānapaṭisaṅkhā 3- paññapeti. Taṃ sandhāyevamāha. Ne ceva
sampannakusalantiādi pana khīṇāsavaṃ sandhāya vuttaṃ.
      Idāni asekkhabhūmiyaṃ mātikaṃ ṭhapento dasahi kho ahantiādimāha. Tattha
tīṇi padāni nissāya dve paṭhamacatukkā ṭhapitā, ekaṃ padaṃ nissāya dve
pacchimacatukkā. Ayaṃ sekkhabhūmiyaṃ mātikā.
      [264] Idāni taṃ vibhajanto katame ca thapati akusalasīlātiādimāha.
Tattha sarāganti aṭṭhavidhaṃ lobhasahagatacittaṃ. Sadosanti paṭighasampayuttacittadvayaṃ.
Samohanti vicikicchuddhaccasahagatacittadvayaṃpi vaṭṭati sabbākusalacittānipi. Moho
sabbākusalesu 4- uppajjatīti hi vuttaṃ. Itosamuṭṭhānāti ito sarāgādicittato
samuṭṭhānaṃ uppatti etesanti itosamuṭṭhānā.
      Kuhinti kataraṃ ṭhānaṃ pāpuṇitvā aparisesā nirujjhanti. Ettheteti
sotāpattiphale bhummaṃ. Pātimokkhasaṃvarasīlaṃ hi sotāpattiphale paripuṇṇaṃ hoti, taṃ
ṭhānaṃ patvā akusalasīlaṃ asesaṃ nirujjhati. Akusalasīlanti ca dussīlassetaṃ adhivacananti
veditabbaṃ.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti                2 cha.Ma. dasseti
@3 Ma. saṃvarapahānapaṭisaṅkhaṃ                        4 cha.Ma. sabbākusale
      Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā
nirodhāya paṭipanno nāma hoti, phalappatte pana te nirodhitā nāma honti.
      [265] Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena
hi kusalasīlaṃ samuṭṭhāti.
      Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti
alamettāvatā, natthi ito kiñci uttarikaraṇīyanti evaṃ sīlamayo na hoti. Yatthassa
teti arahattaphale bhummaṃ. Arahattaphalaṃ hi patvā akusalasīlaṃ asesaṃ nirujjhati.
      Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno
nāma hoti, phalappatte pana te nirodhitā nāma honti.
      [266] Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā
dve domanassasahagatacittadvayena sahajātā.
      Paṭhamaṃ jhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ.
Anāgāmiphalaṃ hi patvā akusalasaṅkappā aparisesā nirujjhanti.
      Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno
nāma hoti, phalappatte pana te nirodhitā nāma honti. Nekkhammasaññādayo
hi tissopi 1- aṭṭhakāmāvacarakusalasahajātasaññāva.
      [267] Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalaṃ hi
pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha
yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalappatte pana te nirodhitā
nāma honti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 Ma. tepi



             The Pali Atthakatha in Roman Book 9 page 193-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=356              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7027              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]