ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        10. Vekhaṇasasuttavaṇṇanā
     [278] Evamme sutanti vekhaṇasasuttaṃ. Tattha vekhaṇasoti ayaṃ kira
sakuludāyissa ācariyo. So "sakuludāyiparibbājako paramavaṇṇapañhe parājito"ti
sutvā "mayā so sādhukaṃ uggaṇhāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho
parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā
parijānissāmī"ti 2- rājagahato pañcacattāḷīsayojanaṃ sāvatthiṃ gantvā yena
bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi.
Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.
      [280] Pañca kho imeti kasmā ārabhi? āgāriyopi ekacco
Kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti.
Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko
nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya
@Footnote: 1 Sī. vattaniyasenāsane        2 cha.Ma. jānissāmīti
Kathāya kathiyamānāya attano kāmādhimuttataṃ sallakkhissati, evamassāyaṃ desanā
sappāyā bhavissatīti imaṃ desanaṃ ārabhi, kāmaggasukhanti nibbānaṃ adhippetaṃ.
      [281] Pāpito bhavissatīti ajānanabhāvaṃ pāpito bhavissati, rāmakaṃyeva 1-
sampajjatīti niratthakaṃ vacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti
yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya
anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha.
Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhaṇatthāya hatthapādesu ceva gīvāya ca
suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle pana tassa tāni sayaṃ vā
pūtīni hutvā muñcanti, chinditvā vā haranti.
      Evameva khoti iminā idaṃ dasseti:- daharassa kumārassa suttabandhanānaṃ
ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya
purimā koṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa
pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      vekhaṇasasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                           ---------
@Footnote: 1 cha.Ma. nāmakaṃyeva



             The Pali Atthakatha in Roman Book 9 page 201-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=389              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6464              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7538              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]