ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                            4. Rājavagga
                        1. Ghaṭikārasuttavaṇṇanā
      [282] Evamme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena
gacchanto aññataraṃ bhūmippadesaṃ oloketvā "atthi nu kho mayā cariyaṃ caramānena
imasmiṃ ṭhāne nivutthapubban"ti āvajjento addasa "kassapabuddhakāle imasmiṃ
ṭhāne vegaḷiṅgaṃ 1- nāma nigamo 2- ahosi, ahaṃ tadā jotipālo nāma māṇavo
ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā
idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṃghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṃghassa
pākaṭaṃ karomī"ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammaṃ
akāsi, aggadante 3- dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā udaraṃ 4-
paharantā "kuhaṃ kuhan"ti 5- hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ
haṭṭhappahaṭṭhākāramattameva hoti.
      Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano
akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato
diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi
sahetukakiriyācittehi ekena ahetukakiriyācittenāti pañcahi cittehi hasanti.
Tesupi balavārammaṇe āpāthāgate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe
duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne
kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhappahaṭṭhākāramattaṃ
hasitaṃ uppādeti. 6-
      Taṃ panetaṃ hasitaṃ evaṃ appamattakaṃpi therassa pākaṭaṃ ahosi. Kathaṃ?
tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catudīpakamahāmeghamukhato sateritavijjulatā
@Footnote: 1 Sī. vehaliṅgaṃ         2 cha.Ma. gāmanigamo           3 cha.Ma. aggaggadante
@4 Sī. udare, cha.Ma. uraṃ  5 Sī. kahaṃ kahanti             6 cha.Ma. uppādesi
Viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ 1-
padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā
ānando bhagavato pacchato gacchamānopi hasitapātubhāvaṃ jānāti.
      Bhagavantaṃ etadavocāti "ettha kira kassapo bhagavā bhikkhusaṃghaṃ ovadi,
catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ
bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā
cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyano bhavissatī"ti cintetvā etaṃ
"tenahi bhante"tiādivacanaṃ avoca.
      [283] Muṇḍakena samaṇakenāti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti
vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva
hīḷento evamāha. Sottisinānanti 2- sinānatthāya katasottiṃ. Sotti nāma
kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā katagulikakalāpako vuccati, yaṃ sandhāya
"tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī"ti 3-
vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammāti yathā etarahipi
manussā "cetiyavandanāya gacchāma, dhammassavanāya gacchāmā"ti vuttā ussāhaṃ
na karonti, "naṭasamajjādidassanatthāya gacchāmā"ti vuttā pana ekavacaneneva
sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha.
      [284] Jotipālaṃ māṇavaṃ āmantesīti ekapasse ariyaparihārena paṭhamataraṃ
nahāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nahāyantassa
nahānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese nirodake 4- kurumānaṃ
āmantesi. Ayanti āsannattā dassento āha. Ovaṭṭikaṃ viniveṭhetvāti 5-
nāgabalo bodhisatto "apehi sammā"ti īsakaṃ parivattamānova tena gahitagahaṇaṃ
vissajjāpetvāti attho. Kesesu parāmasitvā etadavocāti so kira cintesi
"ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati,
@Footnote: 1 cha.Ma. sīsavaraṃ        2 cha.Ma. sottisināninti          3 vi. cū. 6/243/3
@4 cha.Ma. vodake       5 cha.Ma. vinivaṭṭetvāti
Dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkissati, mittā nāma
etadatthaṃ honti, yaṅkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ
gamissāmī"ti. Tasmā naṃ kesesu parāmasitvā etadavoca.
      Itarajaccoti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti
attho. Na vatidanti idaṃ amhākaṃ gamanaṃ neva 1- orakaṃ bhavissati na khuddakaṃ,
mahantaṃ bhavissati. Ayañhi na attano thāmena gaṇhi, satthu thāmena gaṇhīti
gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvetadohipīti 2- ettha dokārahikārapikārā nipātā,
yāvataparamanti 3- attho. Idaṃ vuttaṃ hoti "vācāya ālapanaṃ ovaṭṭikāya gahaṇañca
atikkamitvā yāva kesaggahaṇaṃpi tattha gahaṇatthaṃ payogo kattabbo"ti.
      [285] Dhammiyā kathāyāti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā
dhammīkathā veditabbā. Tassa hi bhagavā "jotipālo tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto
mahābodhipallaṅke pana sabbaññutañāṇaṃ patthetvā otiṇṇosi, na tādisassa
nāma pamādavihāro yutto"tiādinā nayena satipaṭilābhāya dhammakathaṃ 4- kathesi.
Parasamuddavāsītherā pana vadanti:- "jotipāla yathā ahaṃ dasapāramiyo pūretvā
sabbaññutañāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evameva
tvaṃpi dasapāramiyo pūretvā sabbaññutañāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro
loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yuttan"ti yathāssa
pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti.
      [286] Alattha kho ānanda .pe. Pabbajjaṃ alattha upasampadanti
pabbajitvā kiṃ akāsi? yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ
sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti,
catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasadhutaṅgāni
samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā
vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ
na karonti. Jotipālopi tatheva akāsi.
@Footnote: 1 cha.Ma. na vata   2 cha.Ma. yāvatādohipīti    3 Sī. yāvetaparamanti, cha.Ma.
@yāvatuparamanti    4 cha.Ma. dhammaṃ
      [287] Aḍḍhamāsūpasampanneti kuladārakañhi pabbājetvā aḍḍhamāsaṃpi
avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti,
daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na
patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati
mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ
jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho
patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti
aḍḍhamāsaṃ vasitvā pakkāmi.
      Paṇḍupuṭakassa 1- sālinoti puṭake 2- katvā sukkhāpitarattasālino. Tassa
kira sālino vappakālato paṭṭhāya ayaṃ parihāro:- kedārā suparikammakatā
hoti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya
upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte
puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā
koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa
sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatiṃpi bhattaṃpi
paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ .pe. Kālaṃ ārocāpesīti.
      [288] Adhivuṭṭho meti kiṃ sandhāya vadati? vebhalligato 3- nikkhamanakāle
Ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi. Taṃ sandhāya
vadati. Ahudeva aññathattaṃ ahu domanassanti temāsaṃ dānaṃ dātuṃ, dhammaṃ ca sotuṃ,
iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha
cittaṃ aññathattaṃ domanassaṃ 4- ahosi, na tathāgataṃ ārabbha. Kasmā? sotāpannattā.
So kira pubbe brāhmaṇabhato ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ
gacchanto uracchadaṃ nāma dhītaraṃ āha "amma amhākaṃ deve mā pamajjī"ti.
Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte
@Footnote: 1 Sī., i. paṇḍumuṭikassa      2 Sī. muṭake, evamuparipi
@3 cha.Ma. vegaḷiṅgato   4 cha.Ma. cittadomanassaṃ
Tumhākaṃ devāti. 1- Devā nāma evarūpā hontīti nuṭṭhubhitvā pāsādaṃ abhiruhi.
Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā
pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā
"aññepi bhikkhū atthī"ti pucchitvā "satthā vīsatiyā bhikkhusahassehi saddhiṃ
isipatane vasatī"ti ca sutvā satthāraṃ 2- nimantetvā dānaṃ adāsi.
      Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā
āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ
adāsi. Tassā "satta divasāni rajjaṃ dātabban"ti varaṃ gaṇhiṃsu. Athassā rājā
satta divasāni rajjaṃ niyyādesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā
bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto.
Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ "na tathāgataṃ
ārabbhā"ti.
      Yaṃ icchati taṃ haratūti so kira bhājanāni pacitvā kayavikkayaṃ na karoti,
evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā
araññaṃ gacchati. Mahājanā "ghaṭikārena bhājanāni pakkānī"ti sutvā
parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ
hoti. Mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo
mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti
puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ
bahuṃ. Dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya
sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño
vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posesīti āha.
      [289] Ko nu khoti kuhiṃ nu kho. Kumbhiyāti ukkhalito. Pariyogāti
sūpabhājanato. Paribhuñajāti bhuñja. Kasmā pana te evaṃ vadanti? ghaṭikāro kira
@Footnote: 1 cha.Ma. bhūmidevāti, evamuparipi             2 cha.Ma. ayaṃ pāṭho na dissati
Bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayaṃpi bhuñjitvā bhagavato
vaḍḍhamānakaṃ bhattaṃ sūpaṃ paṭṭhapetvā āsanaṃ paññāpetvā āhāraṃ upanāmetvā 1-
udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ
vadanti. Abhivissaṭṭhoti ativissaṭṭho. 2- Pītisukhaṃ na vijahīti 3- na nirantaraṃ
vijahati, athakho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ
khaṇe "sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ
gahetvā paribhuñjati, lābhā vata me"ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā
pīti uppajjati. Taṃ sandhāyevaṃ vuttaṃ.
      [290] Kaḷopiyāti pacchito. Kasmā 4- pana bhagavā evamakāsīti. Paccayo
dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca
sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño
uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti,
rājā yathāruciyā paribhuñjati, evaṃ sampadametaṃ. Parasamuddavāsītherā pana "devatā
kira paṭiggahetvā adaṃsū"ti vadanti.
      [291] Haratha bhante haratha bhadramukhāti amhākaṃ putto "kuhiṃ gatosī"ti
vutte "dasabalassa santikan"ti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa
ovassakabhāvaṃpi na jānātīti vutte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu.
      Temāsaṃ ākāsacchadanaṃ aṭṭhāsīti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ
ekamāsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ panettha padattho:-
ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassīti 5- na kevalaṃ nātivassi. Yathā
panettha pakatiyā ca nimbakosassa 6- udakapātaṭṭhānabbhantare ekaṃpi udakabindu
nātivassi, evaṃ gharachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu,
pakatiyā utupharaṇameva ahosi, aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ
anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake
@Footnote: 1 cha.Ma. ādhārakaṃ upaṭṭhapetvā    2 cha.Ma. abhivissatthoti ativissattho
@3 cha.Ma. pītisukhaṃ na vijahatīti   4 cha.Ma. kiṃ   5 Sī. na cātivassīti
@6 cha.Ma. nibbakosassa
Ṭhapetvā kammaṃ tharonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati.
Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā.
Tesañhi "sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ
nivesanaṃ uttiṇaṃ kāresī"ti na tappaccayā domanassaṃ udapādi, "sadevake loke
aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī"ti pana
tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ paṭihāriyaṃ
jātanti veditabbaṃ.
      [292] Taṇḍulavāhasatānīti ettha dve sakaṭāni 1- eko vāhoti
veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ.
Bhikkhusahassassa 2- temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi.
Alamme raññova hotūti kasmā paṭikkhipi? adhigatappicchatāya. Evaṃ kirassa ahosi
"nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī"ti. Tato cintesi "satthā bārāṇasiṃ
gato, addhā so raññā 3- vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā
mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya
gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena
mātāpitūnaṃpi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun"ti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      ghaṭikārasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. sakaṭasatāni     2 cha.Ma. vīsatibhikkhu...           3 cha.Ma. rañño



             The Pali Atthakatha in Roman Book 9 page 203-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5108              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5108              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7683              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]