ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         4. Madhurasuttavaṇṇanā
      [317] Evamme sutanti madhurasuttaṃ. Tattha mahākaccānoti gihikāle
ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca.
Madhurāyanti evaṃnāmake nagare. Gundhāvaneti kaṇhakagundhāvane. 1- Avantiputtoti
avantiraṭṭhe rañño dhītāya putto. Vuḍḍho ceva arahā cāti daharaṃ arahantaṃpi
na tathā sambhāventi yathā mahallakaṃ, thero pana vuḍḍho ceva ahosi arahā ca.
Brāhmaṇā bho kaccānāti so kira rājā brāhmaṇaladdhiko, tasmā evamāha.
Brāhmaṇova seṭṭho vaṇṇotiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva
seṭṭhāti dasseti. Hīno añño vaṇṇoti itare tayo vaṇṇā hīnā lāmakāti vadati.
Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādipaññāpanaṭṭhāne 2-
sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti
ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti
brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti
brahmuno dāyādā. Ghosoyeva kho esoti vohāramattameva etaṃ.
      [318] Ijjheyyāti samijjheyya, yattakāni dhanādīni pattheyya,
tattakehissa manoratho pūreyyāti attho. Khattiyopissāssāti khattiyo api assa
@Footnote: 1 cha.Ma. gundāvaneti kaṇhakagundāvane     2 cha.Ma....ṭhānesu
Issariyappattassa 1- pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha
kiñci.
      [322] Āsanena vā nimanteyyāmāti nisinnāsanaṃ pappoṭhetvā 2-
idha nisīdāti vadeyyāma. Abhinimanteyyāma vā nanti 3- abhiharitvā taṃ nimanteyyāma.
Tattha duvidho abhihāro vācāya ceva kāyena ca. "tumhākaṃ icchiticchitakkhaṇe
tvaṃ 4- cīvarādīhi vadeyyāsi 5- yenattho"ti vadanto hi vācāya abhiharitvā
nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā "idaṃ gaṇhathā"ti tāni dento
pana kāyena abhiharitvā nimanteti nāma. Tadubhayaṃpi sandhāya "abhinimanteyyāma
vā nan"ti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ.
6- Yā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. 6-
Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo
vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā
nāma saṃvidahitā 7- hoti. Taṃ sandhāyāha "dhammikan"ti.
      Evaṃ santeti evaṃ catunnaṃpi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena
same samāne. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       madhurasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma. issariyasampattassa   2 cha.ma, papphoṭetvā  3 cha.Ma. abhinimanteyyāmapi
@nanti, evamuparipi  4 cha.Ma. mamaṃ      5 cha.Ma. vadeyyātha  6-6 cha.Ma. yā
@panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā
@na hoti    7 cha.Ma. saṃvihitā



             The Pali Atthakatha in Roman Book 9 page 232-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5851              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5851              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7474              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=8802              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=8802              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]