ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       6. Aṅgulimālasuttavaṇṇanā
      [347] Evamme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti
kasmā dhāreti? ācariyavacanena. Tatrāyaṃ anupubbikathā:-
@Footnote: 1 cha.Ma. āpannasattā

--------------------------------------------------------------------------------------------- page239.

Ayaṃ kira kosalarañño purohitassa mantāniyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi 1- sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi. Rājā "kuto me ācariya sukhaseyyā, mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe"ti. Mā bhāyi mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti. Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti. Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha "māretha naṃ devā"ti. Ekacorako samāno kiṃ karissati, karīsasahasse khette ekaṃ sālisīsaṃ viya hoti, paṭijaggatha nan"ti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasilaṃ pesayiṃsu. So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ, te "ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā"ti nisīditvā mantayantā "sabbehi atirekapaññattā duppaññoti na sakkā vattuṃ, vattasampannattā dubbattoti na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā"ti, tato ekaṃ kharamantaṃ mantayiṃsu "ācariyassa 2- antaraṃ katvā naṃ bhindissāmā"ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti. Imasmiṃ gehe ekā kathā suyyatīti. 3- Kiṃ tātāti. Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti 4- pajānāmāti. 5- Ācariyo santajjetvā @Footnote: 1 Ma. maṅgalaṃ karonto 2 Sī. ācariyiniṃ 3 ka., Ma. ekaṃ kathaṃ suyyāmāti @4 Ma. dubbatīti 5 cha.Ma. maññāmāti

--------------------------------------------------------------------------------------------- page240.

"gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā"ti niṭṭhubhi. Tato itare, atha itareti tayopi koṭṭhāsā āgantvā tatheva vatvā "amhākaṃ asaddahantā upaparikkhitvā jānāthā"ti āhaṃsu. Ācariyo sinehena vadante disvā "atthi maññe santhavo"ti paribhijjitvā cintesi "ghātemi nan"ti. Tato cintesi "sace ghātissāmi, `disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī'ti puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippapariyosānūpacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī"ti. Atha naṃ āha "ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī"ti mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhūpacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭavīpavisanaṭṭhānepi aṭavīmajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. 1- Vatthaṃ vā veṭhanaṃ vā na gaṇhati. Eko dveti gahitamattameva karonto gacchati, gaṇanaṃpi na uggaṇhati. Pakatiyāpi paññavā esa, pāṇātipātassa pana cittaṃ na patiṭṭhāti. Tasmā anukkamena gahaṇaṃpi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi. Teneva cassa aṅgulimāloti saṅkhā udapādi, so sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi. Rattibhāge antogāmaṃpi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā 2- gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā @Footnote: 1 Sī. ghātesi 2 Sī. gaṇetvā

--------------------------------------------------------------------------------------------- page241.

Rājaṅgaṇe sannipatitvā "coro te deva vijite aṅgulimālo nāmā"tiādīni vadantā kandanti. Tato 1- "mayhaṃ putto bhavissatī"ti ñatvā brāhmaṇo 2- brāhmaṇiṃ āha "bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti. Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṅgatāti avissāsanīyāti. Mātuhadayaṃ pana mudukaṃ hoti. Tasmā sā āha ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā. Taṃdivasaṃ ca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā "mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgahan"ti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ "athakho bhagavā"tiādi vuttaṃ. [348] Saṅgaritvā saṅgaritvāti 3- saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti, asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti. Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā sayameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ kārāpetvā 4- nahāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavīmajjhato aṭavīmukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ "addasā kho"tiādi vuttaṃ. @Footnote: 1 cha.Ma. bhaggavo 2 cha.Ma. ayaṃ pāṭho na dissati @3 Sī. saṃharitvā saṃharitvāti 4 cha.Ma. ohāretvā

--------------------------------------------------------------------------------------------- page242.

Iddhābhisaṅkhāraṃ abhisaṅkhāresīti 1- mahāpaṭhaviṃ ummiyo uṭṭhāpento viya saṅharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So "idāni naṃ pāpuṇitvā gaṇhissāmī"ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So "ettha naṃ pāpuṇitvā gaṇhissāmī"ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa "acchariyaṃ vata bho"ti etadahosi. Migaṃpīti migaṃ kasmā gaṇhati? chātakasamaye āharatthaṃ. So kira ekaṃ gumbaṃ Ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma, ahañca ṭhitova aṭṭhito nāma, yannūnāhaṃ imaṃ samaṇaṃ taṃ taṃ kāraṇaṃ 2- puccheyyanti attho. [349] Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍopi pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pittivisaye asurakāye vā dhāvissasīti vuttaṃ hoti. Tato coro "mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā 3- sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato"ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito. Paccupādīti 4- cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pajahissa pāpanti 5- pajahitvā pāpaṃ. @Footnote: 1 Sī. saṅkhātīti, cha.Ma. abhisaṅkhāsīti 2 cha.Ma. samaṇaṃ taṃ kāraṇaṃ @3 Ma. khīṇāsavabhikkhunā 5 Ma. saccavādīdi 5 Sī. pahassaṃ pāpanti, @cha.Ma. pahāya pāpanti

--------------------------------------------------------------------------------------------- page243.

Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi. Tamehi bhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā "ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammādukkhassa antakiriyāyā"ti āha. So saha vacaneneva iddhimayaṃ pattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi. "ticīvarañca patto ca vāsī sūci ca bandhanaṃ parissāvanena aṭṭhete yuttayogassa bhikkhuno"ti evaṃ vuttā aṭṭhaparikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma natthi. [350] Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā "tāta ahiṃsaka kattha ṭhitosi, kattha nisīnnosi, kuhiṃ gatosi, mayā saddhiṃ na kathesi tātā"ti vadantī āhiṇḍitvā apassamānā ettova gatā. Pañcamattehi assasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami. Yena ārāmoti kasmā ārāmaṃ agamāsi? so kira corassa bhāyati, corena 1- gantukāmo na gacchati, garahā bhayena nikkhami. Tenadassa etadahosi "sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati `kasmā balaṃ gahetvā nikkhantosīti? athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva @Footnote: 1 cha.Ma. cittena

--------------------------------------------------------------------------------------------- page244.

Atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati `kiṃ te mahārāja ekaṃ coraṃ ārabbha gamanenā'ti vakkhati. Tato maṃ jano evaṃ sañjānissati `rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito"ti garahamokkhaṃ sampassamāno agamāsi. Kuto panassāti kasmā āha? api nāma bhagavā tassa upanissayaṃ Oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca "aṅgulimālo `rājā mayhaṃ santikaṃ āgacchatī'ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā"ti. Natthi te ito bhayanti ayaṃ hi idāni kuntha-kipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho. Kathaṃ gottoti kasmā pucchati? pabbajitaṃ dāruṇakammena uppannaṃ nāmaṃ Gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi. [351] Āraññikotiādīni cattāri dhutaṅgāni pāliyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ bhanteti kiṃ sandhāya vadati? "hatthiṃpi dhāvantaṃ anubandhitvā gaṇhāmī"ti āgataṭṭhāne raññā pesitā hatthādayo so evaṃ aggahesi. Rājāpi "hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā"ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu panetesu "ahaṃ are aṅgulimālo"ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.

--------------------------------------------------------------------------------------------- page245.

Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikaṃpi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvāraṃpi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti. Thero uḷuṅgayāguṃpi kaṭacchubhikkhaṃpi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati, yena dvārena pavisati, tattha aṅgulimālo āgatoti kuṭisahassānaṃ bhijjanakaraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasaṃpi kāruññaṃ nāhosi, gabbhamuḷhāya itthiyā dassanamatteneva kathaṃ uppannanti. Pabbajjābalena. Pabbajjābalañhi etaṃ. Tenahīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti aṅgulimāla etaṃ tvaṃ mā gaṇha, 1- nesā tava jāti. Gihikālo esa, gihī nāma pāṇaṃpi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ "yato ahaṃ bhagini jāto"ti sace evaṃ vattuṃ kukkuccāyasi, tenahi "ariyāya jātiyā"ti evaṃ visesetvā vadāhīti uyyojesi. Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ, thero kiṃ karosīti. Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā "yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto"ti saccakiriyaṃ akāsi, saha saccavacaneneva dhammakarakato muttaudakaṃ viya dārako nikkhami. Mātuputtānaṃ sotthi ahosi. Idañca pana parittaṃ na kiñci parissayaṃ maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhasammuḷhaṃ tiracchānagatitthiṃpi ānetvā tattha nisajjāpenti. Tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṃ @Footnote: 1 cha.Ma. gaṇhi

--------------------------------------------------------------------------------------------- page246.

Khaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññaṃpi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ. Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti. Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi "idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī"ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca "samaṇadhammaṃ karissāmī"ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghāṭitaṭṭhānameva pākaṭaṃ hoti. "duggatomhi khuddakaputtomhi jīvitaṃ me dehi sāmī"ti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvā eva 1- vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte 2- vitthāritaṃ. [352] Aññenapi leḍḍukhittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā parikkhepamatte 3- ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patti. Kittake ṭhāne evaṃ hoti.? gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādāya bhinnena. Brāhmaṇāti khīṇāsavabhāvaṃ sandhāyāha. Yassa kho tvaṃ brāhmaṇa kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammaṃ hi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti, tathā @Footnote: 1 Ma. katvā etassa, cha. katvāvāyaṃ 2 pāli. vatthūpamasutta...,Ma.mū. 12/70/48 @3 cha.Ma. sarakkhepamatte

--------------------------------------------------------------------------------------------- page247.

Asakkontaṃ ahosi kammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañca javanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi. Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā "yassa kho tvan"tiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ brāhmaṇa kammassa vipākenāti evaṃ attho veditabbo. Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti. Kusalena pithiyyatīti 1- maggakusalena pithiyyati apaṭisandhikaṃ kariyyati. Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma. Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti "yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū"ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayanti santoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho. @Footnote: 1 Sī. pithīyatīti, cha.Ma. pīdhīyatīti

--------------------------------------------------------------------------------------------- page248.

Avirodhappasaṃsīnanti 1- avirodho vuccati mettā, mettāpasaṃsanti 2- attho. Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu. Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññaṃpi pana kañci puggalaṃ mā vihiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti:- yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhaṃpi sadisā nibbānaṃ pāpuṇanti, 3- evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha. Idāni attanova paṭipattiṃ dīpento udakañhi nayanti nettikātiādimāha. Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkule tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evameva paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti. Tādināti iṭṭhāniṭṭhādīsu nibbikārena "pañcahākārehi bhagavā tādi, iṭṭhāniṭṭhe tādi, vantāvīti tādi, cattāvīti tādi, tiṇṇāvīti tādi, tanniddesā tādī"ti 4- evaṃ tādilakkhaṇappattena satthāRā. Bhavanettīti bhavarajju, tañhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāyaṃ rajjuyā, sattā hadaye baddhā tantaṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭho kammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa. Anaṇo nikkileso @Footnote: 1 Ma.,ka. avirodhappasaṃsananti 2 Ma., ṭīkā. tappasaṃsakāranti, cha. @mettāpasaṃsakānanti 3 cha.Ma. pāpuṇantu 4 khu. mahā. 29/180,895/138,562 (syā)

--------------------------------------------------------------------------------------------- page249.

Jāto, na dukkhavedanāya anaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ "theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto"ti 1- sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya "anaṇo"ti vuttaṃ, "aniṇo"tipi pāṭho. Sāmiparibhogaṃ sandhāya "bhuñjāmi bhojanan"ti vuttaṃ. Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu 2- dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā suvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ buddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya aṅgulimālasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 9 page 238-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9770              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9770              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]