ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       9. Dhammacetiyasuttavaṇṇanā
      [364] Evamme sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti 2- nāmametaṃ
tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha uppannā 3- ahesuṃ,
tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, 4- tasmā na taṃ vuttaṃ.
Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena
karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva
gaṇhathāti āṇāpesi, taṃ divasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi
saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṃghe gharaṃ āgantvā nisinnamatte
"senāpati kālaṅkato"ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā
mukhasāsanaṃ pucchi. "raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi
ekappahāreneva gahāpito"ti ārocesuṃ. Mahājanagataṃ 5- mā karitthāti ovaṭṭikāya
@Footnote: 1 cha.Ma. itisaddo na dissati       2 Sī. medalupanti         3 cha.Ma. ussannā
@4 Ma. adassitaṃ                 5 Ma. mahājanaṃ kathaṃ
Paṇṇaṃ katvā bhikkhusaṃghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā
ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṃghaṃ parivisi.
      Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ "sappicāṭiyā bhinnapaccayā na
cintetabban"ti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato
ṭhapetvā "bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ
etaṃpi na cintayāmi, sappicāṭipaccayā kiṃ cintessāmīti 1- āha. Bhagavā
"mallike mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti etan"ti
aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsa suṇisāyo
pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā "senāpatino amhākaṃ
antare bhinnadoso 2- atthi natthī"ti pucchi. Natthi sāmīti. So tassā vacanena tassa
niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi, so "evarūpaṃ nāma
adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesin"ti tato paṭṭhāya
pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alamāno tattha tattha
vicarituṃ āraddho. Etadevassa 3- kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ "kenacideva
karaṇīyenā"ti. Dīghaṃ kārāyananti dīghakārāyano nāma bandhulamallasenāpatissa
bhāgineyyo "etassa me mātulo adosakārako nikkāraṇena ghātito"ti raññā
senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccarājānubhāvenāti mahatā
rājānubhāvena, dharaṇītalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena
mahatā balakāyenāti attho. Pāsādikānīti  dassaneneva saha rañjanakāni 4-
pasādanīyānīti tasseva vevacanaṃ. Athavā pāsādikānīti pasādajanakāni 5- appasaddānīti
nissaddāni. Appanigghosānīti avibhāvitaṭṭhena nigghosena rahitāni. Vijanavātānīti
vigatajanavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakammānucchavikāni,
rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānīti
nilīyanamānabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayanti na tena tattha bhagavā
@Footnote: 1 cha.Ma. cinteyyāmīti        2 Sī. cittakoso        3 cha.Ma. etadeva
@4 ka. pasādajanakāni            5 Sī., ka. dassanīyāni
Payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti
ayamettha attho.
      Atthi mahārājāti paṇḍito senāpati "rājā bhagavantaṃ mamāyatī"ti
jānāti, so sace maṃ rājā "kahaṃ bhagavā"ti vadeyya, adandhāyantena ācikkhituṃ
yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā
evamāha. Ārāmaṃ pāvisīti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena
saddhiṃ pāvisi.
      [366] Vihāroti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindanti pamukhaṃ. Ukkāsitvāti
ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ
kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā,
atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ
dvārakoṭṭhakavattanti dīpentā vadanti. Tatthevāti bhikkhūhi vuttaṭṭhāneyeva.
Khaggañca uṇhīsañcāti desanāmattametaṃ,
             vālavījanimuṇhīsaṃ           khaggaṃ chattañcupāhanaṃ
             oruyha rājā yānamhā    ṭhapayitvā paṭicchadanti
      āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti.
Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova
upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu
nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti
imehi dvīhi kāraṇehi adāsi. Rahāyatīti rahassaṃ karoti niggūhati. Ayaṃ kirassa
adhippāyo "pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ
mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi
catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī"ti. Evaṃ kopavasenassa
etadahosi.
      Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana
hatthaṃ pasāresi. Tato "bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi
na sahatthā dvāravivaraṇakammaṃ katan"ti sayameva davāraṃ vivaṭaṃ. Taṃ pana yasmā
bhagavato manena vivaṭaṃ, tasmā "vivari bhagavā dvāran"ti vattuṃ vaṭṭati. Vihāraṃ
pavisitvāti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca
rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viḍūḍabhaṃ 1- āmantesi "../../bdpicture/chattaṃ
samma ussāpehī"ti. Mayhaṃ pitā kiṃ gatoti. Pitaraṃ mā puccha, sace tvaṃ na
ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. "ussāpemi sammā"ti sampaṭicchi.
Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā "sace
rājā jīvitena atthiko, mā āgacchatū"ti vatvā viḍūḍabhassa chattaṃ ussāpetvā
taṃ gahetvā sāvatthimeva gato.
      [367] Dhammanvayoti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ,
anubuddhīti attho. Idāni yenassa dhammanvayena "sammāsambuddho bhagavā"tiādi
hoti, taṃ dassetuṃ idha panāhaṃ bhantetiādimāha. Tattha āpāṇakoṭikanti pāṇoti
jīvitaṃ, taṃ mariyādaṃ 2- anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti
vuttaṃ hoti. "apāṇakoṭikan"tipi pāṭho, ājīvapariyantanti 3- attho. Yathā ekacce
jīvitahetu atikkamantā pāṇakoṭikaṃ 4- katvā caranti, na evanti attho.
Ayaṃpi kho me bhanteti buddhasubuddhatāya dhammasvākkhātatāya saṃghasupaṭipannatāya
ca etaṃ evaṃ hoti, evaṃ hi me bhante ayaṃ bhagavati dhammanvayo hotīti dīpeti.
Eseva nayo sabbattha.
      [369] Na viya maññe cakkhuṃ bandhanteti cakkhuṃ abandhante viya.
Apāsādikaṃ hi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati
nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati
nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo noti kularogo 5-
@Footnote: 1 cha.Ma. viṭūṭabhaṃ      2 Sī.,ka. pāṇakoṭiṃ jīvitamariyādaṃ
@3 cha.Ma. ājīvitapariyantanti     4 Sī. ka. na pāṇakoṭikaṃ
@5 Ma. bandhukaroginoti kularogā
Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāranti mahesakkhaṃ. Pubbenāparanti
pubbato aparaṃ visesaṃ. Tattha ca 1- kasiṇaparikammaṃ katvā samāpattiṃ nibbattento
uḷāraṃ pubbe 2- visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ
vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubabato aparaṃ visesaṃ sañjānāti nāma.
      [370] Ghātetāyaṃ vā ghātetunti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ
vā jāpetunti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ.
Pabbājetāyaṃ vā pabbājetunti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ.
      [373] Isidattapurāṇāti 3- isidatto ca purāṇo ca. Tesu eko
brahmacārī, eko sadārasantuṭṭho. Mamabhattāti mama santakaṃ bhattaṃ etesanti
mamabhattā. Mamayānāti mama santakaṃ yānaṃ etesanti mamayānā. Jīvitaṃ 4- dātāti
jīvitavuttiṃ dātā. Vīmaṃsamānoti upaparikkhamāno.
      Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji.
Atha te thapatayo "katarasmiṃ disābhāge bhagavā"ti pucchitvā "asukasmiṃ nāmā"ti
sutvā mantayiṃsu "yena sammāsambuddho, tena sīse kate rājā pādato hoti.
Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā"ti. Tato
nesaṃ etadahosi "rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho
pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātun"ti rājānaṃ pādato katvā
nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha.
      [374] Pakkāmīti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato,
taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ
pucchi. Sā sabbaṃ pavuttiṃ ācikkhi. Rājā "na idāni mayā ekakena tattha
gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ
gaṇhissāmī"ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji,
bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammāpariṇāmi so rājagahaṃ
@Footnote: 1 cha.Ma. ca-saddo na dissati           2 Ma. pubbena
@3 Ma.,ka. isidantapurāṇāti            4 cha. jīvikāya
Pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. "ajja sālāyaṃ sayitvā sve
mayhaṃ bhāgineyyaṃ passissāmī"ti bahinagare sālāya nipajji. Tassa rattibhāge
uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ
asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā
tassa matabhāvaṃ ñatvā "dvīsu raṭṭhesu 1- rajjaṃ kāretvā idāni parassa bahinagare
anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā"tiādīni
vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ.
Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena
sarīrakiccaṃ karitvā "viḍūḍabhaṃ gaṇhissāmī"ti bheriñcārāpetvā 2- balakāyaṃ
sannipātesi. Amaccā pādesu nipatitvā "sace deva tumhākaṃ mātulo arogo
assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viḍūḍabhopi tumhe nissāya
chattaṃ ussāpetuṃ arahatiyevā"ti saññāpetvā nivāresuṃ.
      Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha  katthaci
cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi
katova hotīti bhagavā "dhammacetiyānī"ti āha. Ādibrahmacariyakānīti
maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha
uttānamevāti.
                   Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     dhammacetiyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. rajjesu               2 cha.Ma. bheriṃ carāpetvā



             The Pali Atthakatha in Roman Book 9 page 252-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=559              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10362              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]