ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       9. Dhammacetiyasuttavaṇṇanā
      [364] Evamme sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti 2- nāmametaṃ
tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha uppannā 3- ahesuṃ,
tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, 4- tasmā na taṃ vuttaṃ.
Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena
karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva
gaṇhathāti āṇāpesi, taṃ divasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi
saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṃghe gharaṃ āgantvā nisinnamatte
"senāpati kālaṅkato"ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā
mukhasāsanaṃ pucchi. "raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi
ekappahāreneva gahāpito"ti ārocesuṃ. Mahājanagataṃ 5- mā karitthāti ovaṭṭikāya
@Footnote: 1 cha.Ma. itisaddo na dissati       2 Sī. medalupanti         3 cha.Ma. ussannā
@4 Ma. adassitaṃ                 5 Ma. mahājanaṃ kathaṃ

--------------------------------------------------------------------------------------------- page253.

Paṇṇaṃ katvā bhikkhusaṃghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṃghaṃ parivisi. Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ "sappicāṭiyā bhinnapaccayā na cintetabban"ti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato ṭhapetvā "bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ etaṃpi na cintayāmi, sappicāṭipaccayā kiṃ cintessāmīti 1- āha. Bhagavā "mallike mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti etan"ti aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsa suṇisāyo pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā "senāpatino amhākaṃ antare bhinnadoso 2- atthi natthī"ti pucchi. Natthi sāmīti. So tassā vacanena tassa niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi, so "evarūpaṃ nāma adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesin"ti tato paṭṭhāya pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alamāno tattha tattha vicarituṃ āraddho. Etadevassa 3- kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ "kenacideva karaṇīyenā"ti. Dīghaṃ kārāyananti dīghakārāyano nāma bandhulamallasenāpatissa bhāgineyyo "etassa me mātulo adosakārako nikkāraṇena ghātito"ti raññā senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccarājānubhāvenāti mahatā rājānubhāvena, dharaṇītalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena mahatā balakāyenāti attho. Pāsādikānīti dassaneneva saha rañjanakāni 4- pasādanīyānīti tasseva vevacanaṃ. Athavā pāsādikānīti pasādajanakāni 5- appasaddānīti nissaddāni. Appanigghosānīti avibhāvitaṭṭhena nigghosena rahitāni. Vijanavātānīti vigatajanavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakammānucchavikāni, rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānīti nilīyanamānabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayanti na tena tattha bhagavā @Footnote: 1 cha.Ma. cinteyyāmīti 2 Sī. cittakoso 3 cha.Ma. etadeva @4 ka. pasādajanakāni 5 Sī., ka. dassanīyāni

--------------------------------------------------------------------------------------------- page254.

Payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti ayamettha attho. Atthi mahārājāti paṇḍito senāpati "rājā bhagavantaṃ mamāyatī"ti jānāti, so sace maṃ rājā "kahaṃ bhagavā"ti vadeyya, adandhāyantena ācikkhituṃ yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā evamāha. Ārāmaṃ pāvisīti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena saddhiṃ pāvisi. [366] Vihāroti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ dvārakoṭṭhakavattanti dīpentā vadanti. Tatthevāti bhikkhūhi vuttaṭṭhāneyeva. Khaggañca uṇhīsañcāti desanāmattametaṃ, vālavījanimuṇhīsaṃ khaggaṃ chattañcupāhanaṃ oruyha rājā yānamhā ṭhapayitvā paṭicchadanti āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti. Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti imehi dvīhi kāraṇehi adāsi. Rahāyatīti rahassaṃ karoti niggūhati. Ayaṃ kirassa adhippāyo "pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī"ti. Evaṃ kopavasenassa etadahosi.

--------------------------------------------------------------------------------------------- page255.

Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato "bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ katan"ti sayameva davāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā "vivari bhagavā dvāran"ti vattuṃ vaṭṭati. Vihāraṃ pavisitvāti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viḍūḍabhaṃ 1- āmantesi "../../bdpicture/chattaṃ samma ussāpehī"ti. Mayhaṃ pitā kiṃ gatoti. Pitaraṃ mā puccha, sace tvaṃ na ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. "ussāpemi sammā"ti sampaṭicchi. Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā "sace rājā jīvitena atthiko, mā āgacchatū"ti vatvā viḍūḍabhassa chattaṃ ussāpetvā taṃ gahetvā sāvatthimeva gato. [367] Dhammanvayoti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ, anubuddhīti attho. Idāni yenassa dhammanvayena "sammāsambuddho bhagavā"tiādi hoti, taṃ dassetuṃ idha panāhaṃ bhantetiādimāha. Tattha āpāṇakoṭikanti pāṇoti jīvitaṃ, taṃ mariyādaṃ 2- anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti vuttaṃ hoti. "apāṇakoṭikan"tipi pāṭho, ājīvapariyantanti 3- attho. Yathā ekacce jīvitahetu atikkamantā pāṇakoṭikaṃ 4- katvā caranti, na evanti attho. Ayaṃpi kho me bhanteti buddhasubuddhatāya dhammasvākkhātatāya saṃghasupaṭipannatāya ca etaṃ evaṃ hoti, evaṃ hi me bhante ayaṃ bhagavati dhammanvayo hotīti dīpeti. Eseva nayo sabbattha. [369] Na viya maññe cakkhuṃ bandhanteti cakkhuṃ abandhante viya. Apāsādikaṃ hi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo noti kularogo 5- @Footnote: 1 cha.Ma. viṭūṭabhaṃ 2 Sī.,ka. pāṇakoṭiṃ jīvitamariyādaṃ @3 cha.Ma. ājīvitapariyantanti 4 Sī. ka. na pāṇakoṭikaṃ @5 Ma. bandhukaroginoti kularogā

--------------------------------------------------------------------------------------------- page256.

Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāranti mahesakkhaṃ. Pubbenāparanti pubbato aparaṃ visesaṃ. Tattha ca 1- kasiṇaparikammaṃ katvā samāpattiṃ nibbattento uḷāraṃ pubbe 2- visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubabato aparaṃ visesaṃ sañjānāti nāma. [370] Ghātetāyaṃ vā ghātetunti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ. [373] Isidattapurāṇāti 3- isidatto ca purāṇo ca. Tesu eko brahmacārī, eko sadārasantuṭṭho. Mamabhattāti mama santakaṃ bhattaṃ etesanti mamabhattā. Mamayānāti mama santakaṃ yānaṃ etesanti mamayānā. Jīvitaṃ 4- dātāti jīvitavuttiṃ dātā. Vīmaṃsamānoti upaparikkhamāno. Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji. Atha te thapatayo "katarasmiṃ disābhāge bhagavā"ti pucchitvā "asukasmiṃ nāmā"ti sutvā mantayiṃsu "yena sammāsambuddho, tena sīse kate rājā pādato hoti. Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā"ti. Tato nesaṃ etadahosi "rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātun"ti rājānaṃ pādato katvā nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha. [374] Pakkāmīti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato, taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ pucchi. Sā sabbaṃ pavuttiṃ ācikkhi. Rājā "na idāni mayā ekakena tattha gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ gaṇhissāmī"ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji, bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammāpariṇāmi so rājagahaṃ @Footnote: 1 cha.Ma. ca-saddo na dissati 2 Ma. pubbena @3 Ma.,ka. isidantapurāṇāti 4 cha. jīvikāya

--------------------------------------------------------------------------------------------- page257.

Pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. "ajja sālāyaṃ sayitvā sve mayhaṃ bhāgineyyaṃ passissāmī"ti bahinagare sālāya nipajji. Tassa rattibhāge uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā tassa matabhāvaṃ ñatvā "dvīsu raṭṭhesu 1- rajjaṃ kāretvā idāni parassa bahinagare anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā"tiādīni vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ. Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena sarīrakiccaṃ karitvā "viḍūḍabhaṃ gaṇhissāmī"ti bheriñcārāpetvā 2- balakāyaṃ sannipātesi. Amaccā pādesu nipatitvā "sace deva tumhākaṃ mātulo arogo assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viḍūḍabhopi tumhe nissāya chattaṃ ussāpetuṃ arahatiyevā"ti saññāpetvā nivāresuṃ. Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha katthaci cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi katova hotīti bhagavā "dhammacetiyānī"ti āha. Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhammacetiyasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. rajjesu 2 cha.Ma. bheriṃ carāpetvā


             The Pali Atthakatha in Roman Book 9 page 252-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=559              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10362              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]