ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       10. Kaṇṇakatthalasuttavaṇṇanā
      [375] Evamme sutanti kaṇṇakatthalasuttaṃ. Tattha udaññāyanti 1-
udaññāti 2- tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā udaññānagaraṃ
upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ
nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti
vuccati, tasmiṃ kaṇṇakatthale migadāye kenacideva karaṇīyenāti na aññena,
anantarasutte vuttakaraṇīyena. 3- Somā ca bhaginī sakulā ca bhaginīti imā dve
bhaginiyo rañño pajāpatiyo. Bhattābhihāreti bhattaṃ abhiharaṇaṭṭhāne. Rañño
bhuñjanaṭṭhānaṃ hi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ
gacchanti, tāpi tatheva agamaṃsu.
      [376] Kiṃ pana mahārājāti kasmā evamāha? rañño garahaparimocanatthaṃ.
Evaṃ hi parisā cinteyya 4- "ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ
āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana
mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva
kāraṇena āgacchatī"ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati,
evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha.
      [378] Abbhudāhāsīti kathesi. Sakideva sabbaṃ ñassati sabbaṃ dakkhitīti
yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ñassati vā
dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti
āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ
pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ
ekacittavasenāyaṃ pañho kathito. Heturūpanti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpanti
sakāraṇajātikaṃ. Samparāyikāhaṃ bhanteti samparāyaguṇaṃ ahaṃ bhante pucchāmi.
@Footnote: 1 cha.Ma. uruññāyanti                   2 cha.Ma. uruññāti, evamuparipi
@3 cha.Ma. vuttakaraṇīyeneva                4 Ma. cinteyyuṃ
      [379] Pañcimānīti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni
kathitāni. Kavalaṅgaṇavāsicūḷasamuddatthero 1- pana "tumhākaṃ bhante kiṃ
ruccatī"ti vutte "mayhaṃ lokuttarānevāti ruccatī"ti āha. Padhānavemattatanti
padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa,
aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato,
aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ
paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa
padhānaṃ na pāpuṇāti .pe. Paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ
na pāpuṇāti. Imamatthaṃ sandhāya "padhānavemattataṃ vadāmī"ti āha. Dantakāraṇaṃ
gaccheyyunti  yaṃ akūṭkaraṇaṃ, anavacchindanaṃ, dhurassa 2- acchindananti dantesu
kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūminti dantehi
gantabbabhūmiṃ. Assaddhotiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi
assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno
sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti
assaddho. Ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti.
Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero "pañcaṅgāni
lokuttarāni kathitānīti mayhaṃ ruccatī"ti āha. Assakhaluṅkasuttante pana
"tayo ca bhikkhave assakhaluṅke tayo ca parisakhaluṅke desessāmī"ti 3- ettha
ariyasāvakassāpi sambodhināmaṃ āgataṃ, tassa vasena lokuttaramissakā kathitāti
vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto .pe. Anāgāmī
arahattamaggavīriyaṃ asampattoti. Kusitopi assaddho viya cattāro ca honti, tathā
duppañño.
      Evaṃ panettha opammasaṃsandanaṃ veditabbaṃ:- adantahatthiādayo viya hi
maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantahatthiādayo
@Footnote: 1 cha.Ma. kathinaṅgaṇavāsīcūḷasamuddatthero      2 Ma., ka. dhurāya
@3 aṅ. tika. 20/141/280
Kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ
dantabhūmiṃ vā pattuṃ na sakkonti, evameva 1- maggapadhānarahito maggapadhānavatā
pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana
dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ
vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti, evameva maggapadhānavā maggapadhānavatā
pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti, idaṃ vuttaṃ hoti
"sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ
nibbattetabbaguṇaṃ nibbattetuṃ sakkoti .pe. Arahattamaggapadhānavā
arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaguṇaṃ nibbattetuṃ
sakkotī"ti.
      [380] Sammappadhānāti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ
vadāmi yadidaṃ vimuttiyā vimuttānanti yaṃ ekassa phalavimuttiyā itarassa
phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho.
Acciyā vā accinti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe
hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ mahārājāti mahārāja kiṃ tvaṃ "santi devā
cātummahārājikā, santi devā tāvatiṃsā .pe. Santi devā paranimmitavattino,
santi devā taduttarin"ti 2- evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ
vadehīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti
idaṃpucchanto yadi vā te bhantetiādimāha. Sabyāpajjhāti sadukkhā,
samucchedappahānena appahīnacetasikadukkhā. Āgantāroti upapattivasena āgantāro.
Abyāpajjhāti samucchinnadukkhā. Anāgantāroti upapattivasena anāgantāro.
      [381] Pahotīti sakkoti. Rājā hi puññavantaṃpi lābhasakkārasampannaṃ
yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti.
Apuññavantaṃpi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā
lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti.
Brahmacariyavantaṃpi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā
@Footnote: 1 cha.Ma. evamevaṃ, evamuparipi                  2 cha.Ma. tatuttarinti
Uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantaṃpi sampannakāmaguṇaṃ
amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhaṃpi passituṃ adento tamhā ṭhānā
cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.
      Dassanāyapi nappahontīti kāmāvacare tāva abyāpajjhe deve sabyāpajjhā
devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? arahato tattha ṭhānābhāvato.
Rūpāvacare pana ekavimānasmiṃyeva 1- tiṭṭhanti ca nisīdanti cāti
cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ salakkhaṇaṃ 2-
daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā 3- dassanāya nappahonti,
uparideve ca cakkhuviññāṇadassanenāpīti.
      [382] Ko nāmo ayaṃ bhanteti rājā theraṃ jānantopi ajānanto viya
pucchati. Kasmā? pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi
vuttanayeneva veditabbā. Athakho aññataro purisoti sā kira kathā viḍūḍabheneva
kathitā, te "tayā kathitā, tayā kathitā"ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne
attano attano balakāyaṃ uṭṭhāpetvā kalahaṃpi kareyyunti nivāraṇatthaṃ so
rājapuriso etadavoca. Sesaṃ sabbattha uttānamevati. Ayaṃ pana desanā
neyyapuggalassa vasena niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. ekavimānasmiṃ ye      2 cha.Ma. lakkhaṇaṃ          3 Ma. viññāṇacakkhunā



             The Pali Atthakatha in Roman Book 9 page 258-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=571              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10575              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]