ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         2. Selasuttavaṇṇanā
      [396] Evamme sutanti selasuttaṃ. Tattha aṅguttarāpesūtiādi
potaliyasutte vitthāritameva. Aḍḍhateḷasehīti aḍḍhena teḷasehi, dvādasahi
satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Te pana sāvakasannipāte
sannipatitā bhikkhūyeva sabbe ehibhikkhupabbajjāya pabbajitā khīṇāsavā. Keṇiyoti
tassa nāmaṃ, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya
pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā 1- bhūmibhāgaṃ gahetvā
tattha assamaṃ kāretvā vasahi pañcahi sakaṭastehi vaṇijjaṃ payojetvā
kulasahassassa nissayo hutvā, assamepi cassa eko tālarukkho divase divase ekaṃ
suvaṇṇamayaṃ tālaphalaṃ 2- muccatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca
bandhati, rattiṃ kāmasampattiṃ anubhavati. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāva
dhammiyā kathāya. Ayaṃ hi keṇiyo tucchahattho bhagavato dassanāya gantuṃ lajjāyamāno
"vikālabhojanā viratānampi pānakaṃ kappatī"ti cintetvā susaṅkhataṃ badarapānaṃ 3-
pañcahi kājasatehi gāhāpetvā agamāsi. Evaṃ gatabhāvo cassa "athakho keṇiyassa
jaṭilassa etadahosi kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyyan"ti bhesajjakkhandhake 4-
pāḷiṃ āruḷhoyeva.
      Dutiyampi kho bhagavāti kasmā punappunaṃ paṭikkhipi? titthiyānaṃ
Paṭikkhepapasannatāya, akāraṇametaṃ, natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ. Ayaṃ
pana aḍḍhateḷasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati,
sveva selo tīhi purisasatehi saddhiṃ pabbajissati. Ayuttaṃ kho pana navake
aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi
saddhiṃ gantuṃ. Athāpi sabbe gahetvā gamissāmi, 5- bhikkhāhāro nappahossati.
Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti "carissāmi keṇiyo
samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī"ti, sayampi vippaṭisārī
@Footnote: 1 Sī. katvā               2 Sī. sovaṇṇiyaphalaṃ          3 Ma. susaṅkhataṃ paramapānaṃ
@4 vi. mahā. 5/300/83      5 Ma.,ka. āgamissati
Bhavissati. Paṭikkhepe pana kate "samaṇo gotamo punappunaṃ `tvañca brāhmaṇesu
abhippasanno'ti brāhmaṇānaṃ nāmaṃ gaṇhātī"ti cintetvā brāhmaṇepi
nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati, te tena
nimantitā 1- bhikkhū hutvā bhuñjissanti. Evamassa saddhā anurakkhitā bhavissatīti
punappunaṃ paṭikkhipi. Kiñcāpi kho bhoti iminā idaṃ dīpeti "bho gotama kiṃ
jātaṃ yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ
brāhmaṇānampi dātuṃ sakkomi tumhākampī"ti.
      Kāyaveyyāvaṭikanti kāyaveyyāvaccaṃ. Maṇḍalamāḷanti dussamaṇḍapaṃ.
      [397] Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. So me
nimantitoti so mayā nimantito. Atha brāhmaṇo paripakkopanissayattā buddhasaddaṃ
sutvāva amatenevābhisitto pasādaṃ āvikaronto buddhoti bho keṇiya vadesīti
āha. Keṇiyo yathābhūtaṃ ācikkhanto buddhoti bho sela vadāmīti āha. Tato
naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi.
      [398] Athassa kappasahassehipi 2- buddhasaddasseva dullabhabhāvaṃ sampassato.
Etadahosīti etaṃ 3- "ghosopi kho"tiādi ahosi. Nīlavanarājīti nīlavanarukkhapanti.
Pade padanti padapamāṇe padaṃ. Accāsanne vā 4- atidūre vā pāde nikkhipamāne
saddo uṭṭhāti, taṃ paṭisedhento evamāha. Sīhāva ekacarāti gaṇavāsī sīho
sīhapotakādīhi saddhiṃ pamādaṃ āpajjati, ekacaro appamatto hoti. Iti
appamādavihāraṃ dassento ekacarasīhena opammaṃ karoti. Mā me bhontoti ācāraṃ
sikkhāpento āha. Ayaṃ hettha adhippāyo:- sace tumhe kathāvāraṃ alabhitvā
mama kathāya antare kathaṃ pavesessatha, "antevāsike sikkhāpetuṃ nāsakkhī"ti mayhaṃ
garahā uppajjissati, tasmā okāsaṃ passitvā manteyyāthāti. No ca kho naṃ
jānāmīti vipassīpi bodhisatto caturāsītisahassattherapabbajitaparivāro sattamāsāni
bodhisattacārikaṃ cari. Buddhuppādakālo viya ahosi. Amhākampi bodhisatto chabbassāni
@Footnote: 1 Sī. tato nimantitā                2 Sī. kappasatasahassehipi
@3 ka. evaṃ                       4 cha.Ma. hi
Bodhisattacārikaṃ cari. Evaṃ paripuṇṇasarīralakkhaṇehi samannāgatāpi buddhā na
honti. Tasmā brāhmaṇo "no ca kho naṃ jānāmī"ti āha.
      [399] Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgatāya ca
paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā
saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti rucirampi passantānaṃ atittijanako
manoharadassano. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. 1- Susukkadāṭhoti
suṭṭhu sukkadāṭho. Mahāpurisalakkhaṇāti paṭhamaṃ vuttabyañjanāneva vacanantarena
nigamento āha.
      Idāni tesu lakkhaṇesu attano cittarucitāni gahetvā thomento
pasannanettotiādimāha. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto.
Puṇṇacandasadisamukhatāya sumukho, ārohapariṇāhasampattiyā. Brahā, 2- brahmujugattatāya
uju, jutimantatāya patāpavā. Yampi 3- cettha pubbe vuttaṃ, taṃ "majjhe
samaṇasaṃghassā"ti iminā pariyāyena thomayatā 4- puna vuttaṃ. Ediso hi evaṃ virocati.
Uttaragāthāyapi eseva nayo. Uttamavaṇṇinoti uttamavaṇṇasampannassa. Rathesabhoti
uttamasārathī. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ thomento
āha, cakkavatti pana catunnampi dīpānaṃ issaro hoti.
      Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ
kārentā. Rājābhirājāti rājūnaṃ pūjanīyo, adhirājā hutvā, cakkavattīti
adhippāyo. Manujindoti manussādhipati paramissaro hutvā.
      Evaṃ vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā te
sake vaṇṇe bhaññamāne attānaṃ pātuṃ karontī"ti imaṃ selassa manorathaṃ
pūrento rājāhamasmītiādimāha. Tatrāyaṃ adhippāyo:- yaṃ maṃ tvaṃ sela "rājā
arahasi bhavitun"ti yācasi, 5- ettha appossukko hohi, rājāhamasmi. Sati ca
rājatte yathā añño rājā yojanasataṃ vā anusāsati yojanasahassaṃ vā,
@Footnote: 1 Sī. suvaṇṇavaṇṇasadiso          2 Ma.,ka. brahmā           3 Ma.,ka. yaṃ taṃ
@4 Sī. thomayato, Ma. thomayanto   5 Ma. vadesi
Cakkavatti hutvāpi catudīpapariyantamattaṃ vā, nāhameva paricchinnavisayo, ahaṃ hi
dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appamāṇalokadhātuyo
anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi
me koci sīlena vā .pe. Vimuttiñāṇadassanena vā paṭibhāgo atthi, svāhaṃ
evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedena dhammena cakkaṃ
vattemi. Idaṃ pajahatha, idaṃ upasampajja viharathāti āṇācakkaṃ, idaṃ kho pana
bhikkhave dukkhaṃ ariyasaccantiādinā pariyattidhammena dhammacakkameva vā. Cakkaṃ
appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā .pe. Kenaci vā
lokasminti.
      Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo
puna daḷhīkaraṇatthaṃ sambuddho paṭijānāsīti gāthādvayamāha. Tattha ko nu
senāpatīti dhammarañño 1- bhoto dhammena pavattitassa cakkassa anuvattako
senāpati koti 2- pucchi.
      Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno
hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā mayā pavattitanti
gāthamāha. Tattha anujāto tathāgatanti tathāgataṃ hetuṃ anujāto, tathāgatena
hetunā jātoti attho. Apica avajāto anujāto atijātoti tayo puttā.
Tesu avajāto dussīlo, so tathāgatassa putto nāma na hoti. Atijāto nāma
pitarā uttaritaro, tādisopi tathāgatassa putto natthi. Tathāgatassa pana eko
anujātaputtova hoti, taṃ dassento evamāha.
      Evaṃ "ko nu senāpatī"ti pañhaṃ byākaritvā yaṃ selo āha "sambuddho
paṭijānāsī"ti, tatra naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññāmatteneva paṭijānāmi,
apicāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ abhiññeyyanti gāthamāha. Tatra
abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ
@Footnote: 1 cha.Ma. rañño                     2 cha.Ma. ko nūti
Samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi
vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ pariññātabbaṃ pariññātanti
idamettha saṅgahitanti catusaccabhāvanāphalañca vimuttiñca dassento "bujjhitabbaṃ
bujjhitvā buddho jātosmī"ti yuttahetunā buddhabhāvaṃ sādheti.
      Evaṃ nippariyāyena attānaṃ āvikatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ
abhitārayamāno 1- vinayassūti gāthāttayamāha. 2- Tattha sallakattoti rāgādisallakantano.
Anuttaroti yathā bāhiravejjena vūpasamitarogo imasmiññevattabhāve kuppati, na
evaṃ. Mayā vūpasamitassa pana rogassa bhavantarepi uppatti natthi, tasmā ahaṃ
anuttaroti attho. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti
attho. Mārasenappamaddanoti kāmā te paṭhamā senāti evaṃ āgatāya
mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte
sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci
abhayo.
      Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho
hutvā imaṃ bhontoti gāthāttayamāha. Tattha kaṇhābhijātikoti caṇḍālādinīcakule
jāto. Tato tepi māṇavakā pabbajjāpekkhā hutvā evañce ruccati bhototi
gāthamāhaṃsu. Atha selo tesu māṇavakesu tuṭṭhacitto te ca dassento pabbajjaṃ
yācanto "brāhmaṇā"ti gāthamāha.
      Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva
tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kāretvā dānādīni
ca puññāni katvā tena kammena devamanussasampattiṃ anubhavamāno pacchime
bhave tesaṃyeva ācariyo hutvā nibbatto, tañca tesaṃ kammaṃ vimuttiparipākāya
paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjaṃ
pabbājento svākkhātanti gāthamāha. Tattha sandiṭṭhikanti sayameva daṭṭhabbaṃ
paccakkhaṃ. Akālikanti maggānantaraphaluppattiyā na kālantare pattabbaphalaṃ.
@Footnote: 1 Sī. abhittharayamāno, cha.Ma. aticāriyamāno             2 ka. gāthādvayamāha
Yattha amoghāti yasmiṃ maggabrahmacariye appamattassa sikkhāttayapūraṇena sikkhato
pabbajjā amoghā hoti, saphalāti attho. Evañca vatvā "etha bhikkhavo"ti
bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā
viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya "alattha
kho selo"tiādi vuttaṃ.
      [400] Imāhīti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha
aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttamukhā yaññā"ti vuttaṃ.
Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ
sajjhāyitabbato sāvittī "../../bdpicture/chandaso mukhan"ti vuttā. Manussānaṃ seṭṭhato rājā
"mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro "mukhan"ti vutto.
Candayogavasena "ajja kattikā ajja rohiṇī"ti paññāpanato 1- ālokakaraṇato
somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti vuttaṃ. Tapantānaṃ aggattā ādicco
"tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye
buddhappamukhaṃ saṃghaṃ sandhāya "puññaṃ ākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhan"ti
vuttaṃ. Tena saṃgho puññassa āyamukhanti dasseti.
      Yantaṃ saraṇanti aññaṃ byākaraṇagāthamāha. Tassattho:- pañcahi cakkhūhi
cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, 2- tasmā
attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa
ānubhāvoti.
      Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyavandanaṃ yācanto
bhikkhavo tisatā imetiādimāhāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       selasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. saññāṇato       2 Sī. āgamma          3 Sī. sattarattena



             The Pali Atthakatha in Roman Book 9 page 287-292. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7233              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7233              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=604              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9484              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11207              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]