ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page293.

3. Assalāyanasuttavaṇṇanā [401] Evamme sutanti assalāyanasuttaṃ. Tattha nānāvesārajjakānanti aṅgamagadhādīhi nānappakārehi vesārajjehi āgatānaṃ, tesu 1- vā raṭṭhesu jātasaṃvaḍḍhānantipi attho. Kenacidevāti yaññupāsanādinā aniyamitakiccena. Cātuvaṇṇinti catuvaṇṇasādhāraṇaṃ. Mayaṃ pana nhānasuddhiyāpi bhāvanāsuddhiyāpi brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā evaṃ cintayiṃsu. Vuttasiroti voropitasiro. 2- Dhammavādīti sabhāvavādī. Duppaṭimantiyāti amhādisehi adhammavādīhi dukkhena paṭimantetabbā honti. Dhammavādino nāma parājayo na sakkā kātunti dasseti. Paribbājakanti pabbajjāvidhānaṃ, tayo vede uggahetvā sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. Tasmā tuyhaṃ parājayo natthi, jayova te bhavissatīti maññantā evamāhaṃsu. [402] Dissante 3- kho panātiādi tesaṃ laddhibhindanatthaṃ vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? brāhmaṇova seṭṭho vaṇṇo .pe. Brahmadāyādāti yadi pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrāhmuno mukhaṃ bhaveyya, ettāvatā "mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantā"ti vattuṃ mā labhantūti ayaṃ mukhato jātacchedakavādo vutto. @Footnote: 1 Sī. tesu tesu 2 cha.Ma. vāpitasiro 3 cha.Ma. dissanti

--------------------------------------------------------------------------------------------- page294.

[403] Ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. Ekasmiṃ dārake jāte so puriso dāsova hoti, tassa jātadārakova pana 1- dāyajjasāmiko hoti. Mātito suddho pitito asuddho so vaṇijjaṃ payojento majjhimadesaṃ gantvā brāhmaṇadārikaṃ gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito asuddho. Evaṃ brāhmaṇasamayasmiṃyeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ. Kiṃ balaṃ, ko assāsoti yattha tumhe dāsā hontā sabbeva dāsā hotha, ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo, ye 2- brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti. [404] Khattiyova nu khotiādayo suttacchedakavādā nāma honti. [408] Idāni cātuvaṇṇiṃ suddhiṃ dassento idha rājātiādimāha. Sāpānadoṇiyāti sunakhānaṃ pivanadoṇiyā. Aggikaraṇīyanti sītavinodanaandhakāravidhamanabhattapacanādiaggikiccaṃ. Ettha assalāyanāti ettha sabbasmiṃ aggikiccaṃ karonto. [409] Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha cātuvaṇṇāti niyamo natthi. Pañcamo hi pādasikavaṇṇopi 3- atthīti saṅkhittena tesaṃ vāde dosadassanatthaṃ idha khattiyakumārotiādimāha. Tattha amutra ca panesānanti amusmiṃ ca pana purimanaye etesānaṃ māṇavakānaṃ kiñci nānākaraṇaṃ na passāmīti vadati. Nānākaraṇaṃ pana tesampi atthiyeva. Khattiyakumārassa hi brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko nāma, ete hīnajātimāṇavakā. @Footnote: 1 jātadārakena 2 cha.Ma. yaṃ 3 Sī., ka. pārasakavaṇṇopi

--------------------------------------------------------------------------------------------- page295.

Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ otārento 1- taṃ kiṃ maññasītiyaññabhatte. Tattha saddheti matakabhatte. Thālipāketi paṇṇākārabhatte. Yaññeti aññeti. Pāhuneti āgantukānaṃ katabhatte. Kiṃ hīti kiṃ mahapphalaṃ bhavissati, no bhavissatīti dīpeti. [410] Bhūtapubbanti assalāyana pubbe mayi jātiyā hīnatare tumhe seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ nāsakkhittha, idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivāde pañhaṃ puṭṭhā kiṃ sampādessatha, na ettha cintā kātabbāti māṇavaṃ upatthambhento imaṃ desanaṃ ārabhi. Tattha asito kāḷako. Devaloti tassa nāmaṃ, ayameva bhagavā tena samayena, paṭaliyoti 2- gaṇaṅgaṇaupāhanā. Patthaṇḍileti paṇṇasālāpariveṇe. Ko nu khoti kahaṃ nu kho. Gāmaṇḍalarūpo viyāti gāmadārakarūpo viya. So khvāhaṃ bho homīti bho ahaṃ so asitadevalo homīti vadati. Tadā kira mahāsatto koṇḍadamako hutvā vicarati. Abhivādetuṃ upakkamiṃsūti vandituṃ upakkamaṃ akaṃsu. Tato paṭṭhāya ca 3- vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito sukoṇḍito 4- hoti, [411] Janikā mātāti yāya tumhe janitā, sā vo janikā mātā. Janikā mātūti janikāya mātuyā. Yo janakoti "yo janako pitā"tveva pāṭho. Asitenāti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ puṭṭhā na sampāyissanti. Yesanti yesaṃ sattannaṃ isīnaṃ. Na puṇṇo dabbigāhoti tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma eko ahosi, so dabbigahaṇasippaṃ jānāti. Tvaṃ ācariyako tesaṃ puṇṇopi na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti. Sesaṃ sabbattha uttānamevāti. @Footnote: 1 cha.Ma. ovadanto 2 ka. agaliyoti 3 ka. ca-saddo na dissati @4 Sī. koṭṭhito sukoṭṭhito

--------------------------------------------------------------------------------------------- page296.

Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā antonivesane cetiyaṃ karontevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya assalāyanasuttavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 9 page 293-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=613              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=11416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=11416              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]