ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {233} Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammāti
idaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana
sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati.
Pāliāgatāni tāva bhikkhūnaṃ cattāri bhikkhunīnaṃ asādhāraṇāni
cattārīti aṭṭha. Ekādasa abhabbapuggalā. Tesu

--------------------------------------------------------------------------------------------- page629.

Paṇḍakatiracchānagataubhatobyañjanako tayo vatthuvipannā ahetukapaṭisandhikā. Tesaṃ saggo avārito maggo pana vārito. Abhabbā hi te maggapaṭilābhāya vatthuvipannattā. Pabbajjāpi nesaṃ paṭikkhittā. Tasmā tepi pārājikā . theyyasaṃvāsako titthiyapakkantako mātughātako pitughātako arahantaghātako bhikkhunīdūsako ruhiruppādako saṅghabhedakoti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattāti pārājikā ca. Tesu theyyasaṃvāsako titthiyapakkantako bhikkhunīdūsakoti imesaṃ tiṇṇaṃ saggo avārito maggo pana vāritova. Itaresaṃ pañcannaṃ ubhayampi vāritaṃ. Tehi anantarā narake nibbattanakasattā. Iti ime ca ekādasa purimā ca aṭṭha ekūnavīsati. Tepi gihiliṅge ruciṃ uppādetvā gihinivāsaṃ nivatthāya bhikkhuniyā saddhiṃ vīsati. Sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatā assamaṇīti imāni tāva vīsati pārājikāni. Aparānipi lambī mudupiṭṭhiko parassa aṅgajātaṃ mukhena gaṇhāti parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo methunadhammoti vuccati tasmā etena pariyāyena methunadhammaṃ apaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti anulomapārājikānīti vuccantīti. Iti imāni cattāri purimāni ca vīsati samodhānetvā sabbāneva catuvīsati pārājikāni

--------------------------------------------------------------------------------------------- page630.

Veditabbāni. Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposathappavāraṇāpāṭimokkhuddesasaṅghakammappabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Yathā pure tathā pacchāti yathā pubbe gihikāle ca anupasampannakāle ca pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti. Natthi tassa bhikkhūhi saddhiṃ uposathappavāraṇā- pāṭimokkhuddesasaṅghakammappabhedo saṃvāsoti bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante kaccittha parisuddhāti pucchāmi. Kaccitthāti kacci ettha etesu catūsu pārājikesu kacci parisuddhāti attho. Athavā kaccittha parisuddhāti kacci parisuddhā bhavathāti attho. Sesaṃ sabbattha uttānatthamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya catutthapārājikavaṇṇanā niṭṭhitā. Ciraṃ tiṭṭhatu saddhammo kāle vassaṃ ciraṃ pajaṃ tappetu devo dhammena rājā rakkhatu medaninti.


             The Pali Atthakatha in Roman Book 1 page 628-630. http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=13201&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=13201&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4336              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4336              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]