ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Mahāpuṇṇamasuttavaṇṇanā
      [85] Evamme sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu,
tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā
anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro:-
"āyāmāvuso kappina uposathaṃ gamissāmā"tiādīsu hi pātimokkhuddeso uposatho.
"aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho"tiādīsu 3- sīlaṃ. "suddhassa
ve sadā phaggu, suddhassuposatho sadā"tiādīsu 4- upavāso. "uposatho nāma
nāgarājā"tiādīsu 5- paññatti. "na bhikkhave tadahuposathe sabhikkhukā
āvāsā"tiādīsu 6- upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa
aṭṭhamīcātuddasīpaṇṇarasībhedena tividho. Tasmā sesapadadvayanivāraṇatthaṃ paṇṇaraseti
vuttaṃ. Tena vuttaṃ "upavasanti etthāti uposatho"ti. Māsapuṇṇatāya puṇṇā
@Footnote: 1 Ma. vaṇṇetīti saññaṃ, cha. vaṇṇetīti pañhaṃ  2 Ma. oloketuṃ piṇḍapātaṃ,
@cha. ulloketuṃ na piṇḍapātaṃ  3 aṅa. aṭṭhaka. 23/133/260 (syā)
@4 Ma.mū. 12/79/52  5 dī. mahā. 10/246/151
@6 vi. mahā. 4/181/198

--------------------------------------------------------------------------------------------- page51.

Sampuṇṇāti puṇṇā. Māiti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo. Desanti kāraṇaṃ. Tenahi tvaṃ bhikkhu sake āsane nisīditvā pucchāti kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ padhāniyabhikkhūnaṃ saṃghatthero saṭṭhi bhikkhū gahetvā araññe vasati. Te tassa santike kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādāyarūpāni, nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha te sāyaṃ ācariyūpaṭṭhānaṃ āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi "mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti. Kukkuṭassa pānīyapivanakālamattampi tesaṃ pamādavihāritā 1- natthi. Evaṃ santepi maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi, buddhaveneyyā ete bhavissanti, gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ satthā cariyavasena dhammaṃ desessatī"ti. te bhikkhū gahetvā satthu santikaṃ āgato. Satthāpi sāyaṇhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi. Bhikkhusaṃghopi naṃ parivāretvā nisīdi. Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne bhagavā nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjapuñjā 2- hutvā disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi 3- nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ. Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ pañhassa okāsaṃ kāresi. Tato bhagavā "sace imasmiṃ ṭhitake pucchante `ācariyo no uṭṭhito'ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati, @Footnote: 1 cha.Ma. pabhādakiriyā 2 cha.Ma. puñjā 3 Sī. vaṇṇabhaṇanabhūmi

--------------------------------------------------------------------------------------------- page52.

Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī"ti. Iminā kāraṇena bhagavā ṭhitakassa akathetvā nisīdāpetīti. Ime nu kho bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, "jānāti ayan"ti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo. Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti. Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo 1- vā siyanti pattheti. Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā "anāgate khattiyo vā homi brāhmaṇo vā"ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ. Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati. Mahābhūtahetūti "tayo kusalahetū"tiādīsu 2- hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha paṭhavīdhātu mahābhūtaṃ @Footnote: 1 Sī., anasipupphavaṇṇo, Ma. apītapupphavaṇṇo 2 abhi. saṅ. 34/1441/318

--------------------------------------------------------------------------------------------- page53.

Itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā. Phassoti "phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, tuṭṭho cetetī"ti 1- vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena ca tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsarūpāni sampayuttā ca tayo ca khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccaye ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu. [87] Kathaṃ pana bhanteti idaṃ kittakena na khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha. [88] Ayaṃ rūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccaṃ ca kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭavedho ceva samudayasaccaṃ ca. Idaṃ rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccaṃ ca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo. [89] Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā pana anindriyabaddhampi saṅgaṇhāti. "saviññāṇake kāye"ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti. [90] Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu. Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ pajahitvā aññaṃ navakammaṭṭhānaṃ @Footnote: 1 phuṭṭho ceteti phuṭṭho sañjānāti, saṃ. saḷā. 17/127/87 (syā)

--------------------------------------------------------------------------------------------- page54.

Sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāpuṇṇamasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 10 page 50-54. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1278&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2018              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]