ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page90.

6. Isigilisuttavaṇṇanā [133] Evamme sutanti isigilisuttaṃ. Tattha aññāva samaññā ahosīti isigilissa isigilīti samaññāya uppannakāle vebhāro na vebhāroti paññāyittha, aññāyevassa samaññā ahosi. Aññā paññattīti idaṃ purimapadasseva vevacanaṃ. Sesesupi eseva nayo. Tadā kira bhagavā sāyaṇhasamaye samāpattito vuṭṭhāya gandhakuṭito nikkhamitvā yasmiṃ ṭhāne nisinnānaṃ pañca pabbatā paññāyanti, tattha bhikkhusaṃghaparivuto nisīditvā ime pañca pabbate paṭipāṭiyā ācikkhi. Tattha na bhagavato pabbatehi attho atthi, iti imesu pana pabbatesu paṭipāṭiyā kathiyamānesu isigilissa isigilibhāvo kathetabbo hoti, tasmiṃ kathiyamāne padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ nāmāni ceva padumātiyā ca patthanā kathetabbā bhavissatīti bhagavā imaṃ pañcapabbatapaṭipāṭiṃ 1- ācikkhi. Pavisantā dissanti paviṭṭhā na dissantīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvedhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha vasiṃsu, tasmā evamāha. Ime isīti ime paccekabuddhā iSī. Kadā pana te tattha vasiṃsu? atīte kira anuppanne tathāgate Bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhamānā ekassa paccekabuddhassa pañcahi lājasatehi 2- saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi, tasmiṃyeva ca khaṇe pañcasatā migaluddakā madhuramaṃsaṃ datvā "etissā puttā bhaveyyāmā"ti patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā vicarantiyāva pāduddhāre pāduddhāre bhūmito 3- padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño @Footnote: 1 Sī.,ka. pabbatapaṭipāṭiṃ 2 cha.Ma. lākhāsatehi 3 Sī. paduddhāre paduddhārabhūmito

--------------------------------------------------------------------------------------------- page91.

Ārocesi, rājā naṃ āharāpetvā 1- aggamahesiṃ akāsi, tassā gabbho saṇṭhāsi, mahāpadumakumāro mātukucchiyaṃ vasi. Sesā gabbhamalaṃ nissāya nibbattā. Vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi:- "saroruhaṃ padumapalāsapattajaṃ supupphitaṃ bhamaragaṇānuciṇṇaṃ aniccatāyupagataṃ viditvā eko care khaggavisāṇakappo"ti. Tasmiṃ kāle te tattha vasiṃsu, tadā cassa pabbatassa isigilīti samaññā udapādi. [135] Ye sattasārāti ariṭṭho upariṭṭho taggarasikhī yasassī sudassano piyadassī gandhāro piṇḍolo upāsako ca nīto tatho sutavā bhāvitattoti terasannaṃ paccekabuddhānaṃ nāmāni vatvā idāni tesañca aññesañca gāthābandhena nāmāni ācikkhanto ye sattasārātiādimāha. Tattha sattasārāti sattānaṃ sārabhūtā. Anīghāti niddukkhā. Nirāsāti nittaṇhā. Dve jālinoti cūḷajāli mahājālīti dve jālināmakā. Santacittoti idampi ekassa nāmameva. Passi jahi upadhīdukkhamūlanti ettha passi nāma so paccekabuddho, dukkhassa pana mūlaṃ upadhiṃ jahīti ayamassa thuti. Aparājitotipi ekassa nāmameva. Satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyoti ime pañca janā. Asito anāsavo manomayoti imepi tayo janā. Mānacchido ca bandhumāti bandhumā nāma eko, mānassa pana chinnattā mānacchidoti vutto. Tadādhimuttotipi nāmameva. @Footnote: 1 Sī., ka. ānetvā

--------------------------------------------------------------------------------------------- page92.

Ketumbarāgo ca mātaṅgo ariyoti ime tayo janā. Athaccutoti atha accuto. Accutagāmabyāmakoti 1- ime dve janā. Khemābhirato ca soratoti ime dveyeva. Sayho anomanikkamoti sayho nāma so buddho, anomavīriyattā pana anomanikkamoti vutto. Ānando nando upanando dvādasāti cattāro ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājo antimadehadhārīti bhāradvājo nāma so buddho, antimadehadhārīti thuti. Taṇhacchidoti sikharissāyaṃ 2- thuti. Vītarāgoti maṅgalassa thuti. Usabhacchidā jāliniṃ dukkhamūlanti usabho nāma so buddho dukkhamūlabhūtajāliniṃ acchidāti attho. Santaṃ padaṃ ajjhagamūpanītoti upanīto nāma so buddho santaṃ padaṃ ajjhagamā. Vītarāgotipi ekassa nāmameva. Suvimuttacittoti ayaṃ kaṇhassa thuti. Ete ca aññe cāti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ. Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ visuṃ visuṃ avatvā "ete ca aññe cā"ti āha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya isigilisuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 90-92. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=2296&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2296&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3647              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3483              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3483              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]