ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         6. Kāmadasuttavaṇṇanā
     [87] Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya
sampayogena 5- kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya
ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto, so "tathāgatassa santikaṃ
gantvā dukkarabhāvaṃ ārocessāmī"ti āgantvā evamāha. Tattha dukkaranti dasapi
vassāni .pe.  saṭṭhīpi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ
dukkaraṃ. Sekkhāti 6- satta sekkhā. Sīlasamāhitāti sīlena samāhitā samupetā.
Ṭhitattāti ṭhitasabhāvā. 7- Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañha-
samuṭṭhāpanatthaṃ anagāriyūpetassātiādimāha. Tattha anagāriyūpetassāti anagāriyaṃ
niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena
āgantvā "mayhaṃ idaṃ pāpuṇātī"ti vutte pattacīvaraṃ ādāya  nikkhamateva.
Tasmā "anagāriyūpeto"ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti
cittavūpasamabhāvanāya.
@Footnote: 1 cha.Ma., i. tuṇhī bhavatu      2 cha.Ma. taṃ-saddo na dissati  3 cha.Ma., i. kathessāmi
@4 cha.Ma., i. asaṃkiṇṇā       5 cha.Ma., i. sappayogena       6 cha.Ma., i. sekhāti
@7 cha.Ma.. i. patiṭṭhitasabhāvā

--------------------------------------------------------------------------------------------- page102.

Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti. Ye sīle patiṭṭhitā satta sekkhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamoti sabbametaṃ 1- bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti .pe. Ye sīle patiṭṭhitā, te maccuno jāle 2- chinditvā gacchanti, kiṃ na gamissanti, 3- ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te 4- anariyamagge patantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visame hi 5- sattakāye samāyeva. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 11 page 101-102. http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2652&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2652&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1232              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]