ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Gāravasuttavaṇṇanā
      [173] Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi.
Agāravoti aññatarasmiṃ gāravarahito, kiñci garuṭṭhāne aṭṭhapetvāti attho.
Appatissoti patissena rahito, 3- kiñca jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.
          Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu
gahitesupi māro nāma vasavattī sabbesaṃ upari saṃvatteti, brahmā nāma
mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷe 4- ālokaṃ pharati. Dvīhi dvīsu .pe.
@Footnote: 1 abhi. vibhaṅga. 35/826-7/417 ñāṇavibhaṅga, khu.paṭi.  31/282-3/131 ñāṇakathā (syā)
@2 i. so hi mayā   3 cha.Ma., i. patissayarahito   4 cha.Ma., i. cakkavāḷasahasse

--------------------------------------------------------------------------------------------- page193.

Dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti 1- samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannataranti vattuṃ mā labhatūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ. Pāturahosīti "ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attano 2- adhikataraṃ apassanto `mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī"ti cinteti, kāraṇaṃ bhagavāpi cantetipi, atthavisesaṃ 3- cinteti, gacchāmissa ussāhaṃ janessāmī"ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho. Vihariṃsu viharanti cāti ettha yo vadeyya "viharantīti vacanato paccuppannepi bahū buddhā"ti, so "bhagavāpi bhante etarahi arahaṃ sammāsambuddho"ti iminā vacanena paṭibāhitabbo. "na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo"ti 4- ādīhi panassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ. @Footnote: 1 Sī. labhantūti 2 cha.Ma. attanā @3 cha.Ma. atthaṃ vuḍḍhivisesaṃ, Sī. atthavuḍḍhivisesaṃ, ṭīkā. atthaṃ vuḍḍhiṃ visesaṃ @4 vinaYu. mahā. 4/11/11 pañcavaggiyakathā, Ma. mū. 12/285/246 pāsarāsisutta


             The Pali Atthakatha in Roman Book 11 page 192-193. http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5004&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5004&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=559              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4483              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3950              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]