ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page135.

6. Sammasasuttavaṇṇanā [66] Chaṭṭhe āmantesīti kasmā āmantesi? yasmā 1- sukhumā tilakkhaṇāhatā dhammadesanā upaṭṭhāsi. Tasmiṃ kira janapade manussā sahetukā paññavanto. Siniddhāni kirettha bhojanāni, tāni sevato janassa paññā vaḍḍhati, te gambhīraṃ tilakkhaṇāhataṃ dhammakathaṃ paṭivijjhituṃ samatthā honti. Teneva bhagavā dīghamajjhimesu mahāsatipaṭṭhānāni, 2- mahānidānaṃ, 3- āneñjasappāyaṃ, 4- saṃyuttake cūḷanidānādisuttanti 5- evamādīni aññānipi gambhīrāni suttāni tattheva kathesi. Sammasatha noti sammasatha nu. Antaraṃ sammasanti 6- abbhantaraṃ paccayasammasanaṃ. Na so bhikkhu bhagavato cittaṃ ārādhesīti paccayākāravasena byākārāpetukāmassa bhagavato tathā abyākaritvā dvattiṃsākāravasena byākaronto ajjhāsayaṃ gahetuṃ nāsakkhi. Etadavocāti desanā yathānusandhiṃ na gatā, desanāya yathānusandhigamanatthaṃ etadavoca. Tenahānanda suṇāthāti idaṃ tepiṭake buddhavacane abhinnakapadaṃ. 7- Aññattha hi evaṃ vuttaṃ nāma natthi. Upadhinidānanti khandhūpadhinidānaṃ. Khandhapañcakaṃ hettha upadhīti adhippetaṃ. Uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhuṃ loketiādīsu lokasmiṃ hi cakkhādīsu mamattena 8- abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittagahaṇānusārena vippasannapañcapasādaṃ 9- suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ 10- viya ca maññanti, tuṅganāsāti laddhavohāraṃ @Footnote: 1 cha.Ma., i. yasmāssa 2 dī.Ma. 10/372/248, Ma.mū. 12/105/77 @3 dī.Ma. 10/95/49 4 Ma.u. 14/66/49 @5 saṃ. ni. 16/66/89 6 Sī., i. sammasananti @7 cha.Ma. asambhinnapadaṃ 8 Sī.,i. pamattā, Ma. mamattā @9 Ma..... pañcapasādā 10 cha.Ma., i. pāmaṅgasuttaṃ

--------------------------------------------------------------------------------------------- page136.

Ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhaṃ madhurasaraṃ 1- maññanti, kāyaṃ sālaṭṭhi 2- viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. Niccato addakkhunti niccanti addasaṃsu. Sesapadesupi eseva nayo. Na parimucciṃsu dukkhasmāti sakalasmāpi vaṭṭadukkhā na parimucciṃsu. Dakkhissantīti 3- passissanti. Āpānīyakaṃsoti sarakassa nāmaṃ. Yasmā panettha āpaṃ pivanti, tasmā "āpānīyo"ti vuccati. Āpānīyo ca so kaṃso cāti 4- āpānīyakaṃso. Surāmaṇḍasarakassetaṃ nāmaṃ. "vaṇṇasampanno"ti ādivacanato pana kaṃse ṭhitapānameva evaṃ vuttaṃ. Ghammābhitattoti ghammena abhitatto. Ghammaparetoti ghammena phuṭṭho, anugatoti attho. 6- Pivato hi kho taṃ chādessatīti pivantassa taṃ pānīyaṃ vaṇṇādisampattiyā rucissati, sakalasarīraṃ vā pharitvā tuṭṭhiṃ uppādayamānaṃ ṭhassati. Appaṭisaṅkhāti apaccavekkhitvā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- āpānīyakaṃso viya hi loke piyarūpaṃ sātarūpaṃ ārammaṇaṃ daṭṭhabbaṃ, ghammābhitattapuriso viya vaṭṭanissito puthujjano, āpānīyakaṃsena nimantanapuriso viya loke piyarūpasātarūpena ārammaṇena nimantakajano, āpānīyakaṃse sampattiñca ādīnavañca ārocento āpānakamanusso viya ācariyupajjhāyādiko kalyāṇamitto. Yatheva hi tassa purisassa apalokitamanusso āpānīyakaṃse guṇañca ādīnavañca āroceti, evameva ācariyo vā upajjhāyo vā bhikkhuno pañcasu kāmaguṇesu assādañca ādīnavañca 4- katheti. Tattha yathā āpānīyakaṃsamhi guṇe ca ādīnave ca ārocite so puriso vaṇṇādisampadāyameva 5- sañjātavego "sace maraṇaṃ bhavissati, pacchā jānissāmī"ti @Footnote: 1 cha.Ma. mudusiniddhamadhurarasadaṃ 2 cha.Ma., sālalaṭṭhiṃ, i. sālalaṭṭhi @3 i. dakkhintīti 4 cha.Ma. i. nissaraṇañca @5 cha.Ma., i. pīyavaṇṇādi...

--------------------------------------------------------------------------------------------- page137.

Sahasā appaṭisaṅkhāya taṃ pivitvā maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ nigacchati, evameva bhikkhu "pañcasu kāmaguṇesu dassanādivasena uppannasomanassamattameva assādo, ādīnavo pana diṭṭhadhammikasamparāyiko bahunānappakāro, appassādā kāmā bahudukkhā bahupāyāsā"ti evaṃ ācariyupajjhāyehi ānisaṃsañca ādīnavañca kathetvā "samaṇapaṭipadaṃ paṭipajja, indriyesu guttadvāro bhava bhojane mattaññū jāgariyaṃ anuyutto"ti evaṃ ovaditopi assādabaddhacittatāya "sace vuttappakāro ādīnavo bhavissati, pacchā jānissāmī"ti ācariyupajjhāye apasādetvā uddesaparipucchādīni ceva vattapaṭipattiñca pahāya lokāmisakathaṃ kathento kāme paribhuñjitukāmatāya sikkhaṃ paccakkhāya hīnāyāvattati. Tato tīṇi duccaritāni 1- pūrento sandhicchedanādikāle "coro ayan"ti gahetvā rañño dassito idheva hatthapādādichedanaṃ vā sīsacchedanaṃ vā patvā 2- samparāye catūsu apāyesu mahādukkhaṃ anubhoti. Pānīyena vā vinetunti sītena vā vārinā hārituṃ. 3- Dadhimaṇḍakenāti dadhimaṭṭhanā. 4- Bhaṭṭhaloṇikāyāti saloṇena sattupānīyena. Loṇasovīrakenāti sabbadhaññaphalakaḷīrādīni pakkhipitvā loṇasovīrakaṃ nāma karonti, tena. Opammasaṃsandanaṃ panettha:- ghammābhitattapuriso viya vaṭṭasannissitakāle yogāvacaro daṭṭhabbo, tassa purisassa paṭisaṅkhā āpānīyakaṃsaṃ pahāya pānīyādīhi pipāsāvinodanaṃ viya bhikkhuno ācariyupajjhāyānaṃ ovāde ṭhatvā chadvārādīni pariggahetvā anukkamena vipassanaṃ vaḍḍhentassa arahattaphalādhigamo, pānīyādīni @Footnote: 1 cha.Ma., i. tato duccaritāni 2 cha.Ma., i. hatthapādādichedanaṃ patvā @3 cha.Ma., i. harituṃ 4 Sī. dadhimatthunā, cha.Ma. dadhimaṇḍanamattena, i. dadhimaṇḍena

--------------------------------------------------------------------------------------------- page138.

Cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsikaṃ 1- vinodetvā sukhino yenakāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 12 page 135-138. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3020&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3020&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2855              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2631              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]