ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            2. Dutiyavagga
                        1. Sattadhātusuttavaṇṇanā
    [95] Dutayavaggassa paṭhame ābhādhātūti  ālokadhātu. Ālokassapi
ālokakasiṇe parikammaṃ katvā uppannassāpīti sahārammaṇassa jhānassa etannāmaṃ.
Subhadhātūti subhakasiṇe uppannajjhānavasena sahārammaṇajjhānameva. Ākāsānañ
cāyatanameva ākāsānañcāyatanadhātu. Saññāvedayitanirodhova saññāvedayitanirodhadhātu.
Iti bhagavā anusandhikusalassa bhikkhuno tattha nisīditvā pañhaṃ pucchitukāmassa
okāsaṃ dento desanaṃ niṭṭhāpesi.
    Andhakāraṃ paṭiccāti andhakāro hi ālokena paricchinno, ālokopi
andhakārena. Andhakārena hi so pākaṭo hoti, tasmā "andhakāraṃ paṭicca
@Footnote: 1 cha.Ma. sāṇipākārehi

--------------------------------------------------------------------------------------------- page152.

Paññāyatī"ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhaṃ hi subhena subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha. Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha. Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhaṃ hi paṭicca nirodhasamāpatti nāma paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ nirodhova nirodhasamāpattīti veditabbo. Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma hutvā pattabbā. 1- Saññāsamāpatti pattabbāti saññāya atthibhāvena saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti nāma hutvā pattabbāti attho. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 151-152. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=3384&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3384&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3621              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]