ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       5. Sattaṭṭhānasuttavaṇṇanā
    [57] Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko. Vusitavāti
vusitavāso. Uttamapurisoti seṭṭhapuriso. Sesamettha vuttanayeneva veditabbaṃ. Idaṃ
pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā
vijitasaṅgāmo saṅgāmavijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti,
kiṃkāraṇā? etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva
bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā
sabbaññutampatto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento
khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃkāraṇā? evaṃ avasesā sekkhapuggalā
arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā
pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.
    Evaṃ kho bhikkhave bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha
maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca bhikkhave bhikkhu

--------------------------------------------------------------------------------------------- page305.

Tividhūpaparikkhī hotīti idaṃ "khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī"ti evaṃ khīṇāsavassa satatavihārañca, "imesu dhammesu kammaṃ katvā ayaṃ āgato"ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatīti dhātusabhāvena passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 304-305. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6698&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6698&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=17&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=17&A=1379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=17&A=1522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=17&A=1522              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_17

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]