ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      10. Aniccasaññāsuttavaṇṇanā
    [102] Dasame aniccasaññāti aniccaṃ aniccanti bhāventassa uppannasaññā.
Pariyādiyatīti khepayati. Sabbaṃ asmimānanti navavidhampi 1- asmimānaṃ.
Mūlasantānakānīti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā,
khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena
tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese
padāletīti idamettha opammasaṃsandanaṃ.
    Odhunātīti heṭṭhā dhunāti. Nidhunātīti 2- papphoṭeti. Nipphoṭetīti 3-
papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nipphoṭanaṃ 4- viya
aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.
    Vaṇḍacchinnāyāti tiṇhena khurappena vaṇṭacchinnāya. Tanvayāni bhavantīti
taṃ ambapiṇḍaṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi
ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya
ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ
mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti idaṃ opammasaṃsandanaṃ.
    Kūṭaṅgamāti kūṭaṃ gacchanti. Kūṭaninnāti kūṭapavisanabhāvena kūṭe ninnā.
Kūṭasamosaraṇāti kūṭe 5- samosaritavā ṭhitā. Idha 6- kūṭaṃ viya aniccasaññā, gopānasiyo
@Footnote: 1 cha.Ma. navavidhaṃ     2 cha.Ma. niddhunātīti   3 cha.Ma. nicchoṭetīti
@4 nicchoṭanaṃ        5 Sī. kūṭaṃ          6 cha.Ma. idhāpi

--------------------------------------------------------------------------------------------- page362.

Viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? tesampi paṭilābhakāraṇatthena agganti veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ. Purimāhi panettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. 1- Dasamaṃ. Pupphavaggo pañcamo. Majjhimapaṇṇāsako niṭṭhito. ------------


             The Pali Atthakatha in Roman Book 12 page 361-362. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7971&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7971&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=17&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=17&A=3407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=17&A=3889              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=17&A=3889              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_17

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]