ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page141.

9-10. Pañcakaṅgasuttādivaṇṇanā [267-268] Navame pañcakaṅgo ṭhapatīti pañcaṅgoti tassa nāmaṃ, vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pañcahi aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Ṭhapatīti vadḍhakī jeṭṭhako. Udāyītī paṇḍitaudāyitthero. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi ānanda. Pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena tissopi, indriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena "cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī"tiādikā aṭṭhārasa, cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni, cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa. Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā veditabbā. Pañcime ānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalañhi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā, taṃ dassento pañcakaṅgathapativādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. 1- Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vādanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ. @Footnote: 1 ka. ātippatataraṃ

--------------------------------------------------------------------------------------------- page142.

Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā upalabbhati. Avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti, taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattisīsaṃ katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi. Dasamaṃ uttānatthamevāti. Rahogatavaggo dutiyo. -------------


             The Pali Atthakatha in Roman Book 13 page 141-142. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3089&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3089&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5621              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]