ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          2. Satisuttavaṇṇanā
    [368] Dutiye satoti kāyādianupassanā satiyā samannāgato. Sampajānoti
catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati
gamanaṃ paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato
kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova
kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma.
Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma,
pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.
    Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā
kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito
hoti.
    Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti
catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva
agantvā "kiṃ nu me ettha gatena attho atthi, natthī"ti atthānatthaṃ
pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassana-
bodhidassanasaṃghadassanatheradassanaasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ disvāpi
@Footnote: 1 su.vi. 2/372 ādi/357

--------------------------------------------------------------------------------------------- page253.

Hi buddhārammaṇaṃ, saṃghadassanena saṃghārammaṇaṃ pītiṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Mahāvihārasmiṃ hi dakkhiṇadvāre ṭhatvā mahācetiyaṃ olokentā tiṃsasahassabhikkhū arahattaṃ pāpuṇiṃsu, tathā pacchimadvāre uttaradvāre 1- pācīnadvāre ca, tathā pañhamaṇḍapaṭṭhāne abhayavāpipāḷiyaṃ, thūpārāmadvāre nagarassa dakkhiṇadvāre anurādhavāpipāḷiyaṃ. Mahāariyavaṃsabhāṇakatthero panāha "kiṃ tumhe vadatha, mahācetiyassa samantā kucchivedikāya heṭṭhimabhāgato paṭṭhāya paññāyanaṭṭhāne yattha yattha dve pādā sakkā honti samaṃ patiṭṭhāpetuṃ, tattha tattha ekapaduddhāre 2- tiṃsa tiṃsa bhikkhusahassāni arahattaṃ pāpuṇiṃsūti sakkā vattun"ti. Aparo pana mahāthero āha "mahācetiyatale ākiṇṇavālikāya bahutarā bhikkhū arahattaṃ pattā"ti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana "āmisatopi vuḍḍhi atthoyeva taṃ nissāya brahmacariyānuggahāya paṭipannattā"ti vadanti. Tasmiṃ 3- pana gamane sappāyāsappāyaṃ pariggahetvā 4- sappāyapariggaṇhaṇaṃ sappāyasampajaññaṃ. Seyyathidaṃ? cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhaṇena 5- moho uppajjati, kāyasaṃsaggāpattiṃ āpajjati, jīvitabrahmacariyānaṃ vā antarāyo ca hoti. Evantaṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve @Footnote: 1 Ma. ayaṃ pāṭho na dissati 2 Ma. ekapadavāre 3 Sī. tasmiṃ tasmiṃ @4 cha.Ma. pariggaṇhitvā 5 cha.Ma. asamapekkhane

--------------------------------------------------------------------------------------------- page254.

Sappāyaṃ. Saṃghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappavāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparivārānaṃ therānaṃ dassanepi eseva nayo. Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu:- eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato, sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto "sāmaṇerā"ti pakkosi. So "mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā, aññasmimpi divase uparivisesaṃ nibbattessāmī"ti cintetvā "kiṃ bhante"ti paṭivacanaṃ adāsi, "ehī"ti vutte ekavacaneneva āgantvā "bhante iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukhā hutvā olokethā"ti āha, so tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhaṇaṃ sappāyasampajaññaṃ. Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsakammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ:- idhekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati ca.

--------------------------------------------------------------------------------------------- page255.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamayāmaṃ majjhimayāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni samādāya vattati, so hi 1- sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ 2- dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā "ayyo no āgato"ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahaṇatthaṃ dhammakathā @Footnote: 1 cha.Ma. hisaddo na dissati 2 Sī. nipaccākāraṃ

--------------------------------------------------------------------------------------------- page256.

Nāma kattabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi 1- manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati. Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū 2- disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na "amhākaṃ upajjhāyo ācariyo"ti mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti "bhante ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato"ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ bahumānanti. "āvuso yaṃ mātāpitūhipi dukkarataraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī"ti tesaṃ guṇe kathayanto gacchati. Ayaṃ vuccati harati na paccāharatīti. Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitavā āsanasālaṃ gantvā pivati. Athassa dvittikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena @Footnote: 1 Ma. anivattayamānehipi 2 Ma. sāmaṇerādayo

--------------------------------------------------------------------------------------------- page257.

Āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaladīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti. Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetovinibandhabaddhacitto viharanto "kammaṭṭhānaṃ nāma atthī"tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati ayaṃ vuccati neva harati na paccāharatīti. Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā 1- hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattāḷīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti "āvuso tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā 2- pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā"ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati, so "ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te etan"ti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati, tathā asakkonto nisīdatīti so eva nayo. Ariyabhūmiṃ @Footnote: 1 Sī.,ka. atthakāmā 2 Sī. ājīvikapakatā, Ma. jīvitappakatā

--------------------------------------------------------------------------------------------- page258.

Okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadesaṃyeva 1- eti ālindakavāsī mahāpussadevatthero viya. So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi 2- manussāpi sudaṃ 3- antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathā gacchantaṃ disvā "ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho"ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi "rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso"ti. Thero vikkhepaṃ karonto "obhāso nāma dīpobhāsopi hoti maṇiobhāsopī"ti evamādimāha. Tato "paṭicchādetha tumhe"ti nibaddho 4- āmāti paṭijānitvā ārocesi. Kālavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva "bhagavato mahāpadhānaṃ pūjessāmī"ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayutte na uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā "gāvī nu pabbajito nū"ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakarakato 5- udakena pattaṃ dhovitvā udakagaṇḍūsaṃ @Footnote: 1 Ma. purimapādesuyeva 2 Ma. agamāsi 3 ka. addasaṃsu @4 Ma. nibbuddo 5 Ma. kacchakantarato

--------------------------------------------------------------------------------------------- page259.

Karoti. Kiṃkāraṇā? "mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse `dīghāyukā hothā'ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī"ti. "ajja bhante katimī"ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace disādipucchakā 1- na honti nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā yāti. Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira āsāḷhapuṇṇamāyaṃ 2- katikavattaṃ akaṃsu "arahattaṃ apatvā aññamaññaṃ nālapissāmā"ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu "ajjeko āgato, ajja dve"ti. Evañca cintesuṃ "kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā"ti sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasiṃsu. 3- Tato yo tesu cakkhumā puriso, so āha "na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ pānīyaṃ paribhojanīyan"ti. Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāyaṃ visuddhipavāraṇaṃ pavāresuṃ. Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā 4- udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno @Footnote: 1 Ma. divasapucchakā 2 cha.Ma. āsāḷhipuṇṇamiyaṃ @3 cha.Ma. nāddasaṃsu 4 cha.Ma. gantvā

--------------------------------------------------------------------------------------------- page260.

Na turitaturito viya javena gacchati. Na hi javena piṇḍapātikadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgapattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke paṭirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya .pe. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭipassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti. Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha pacchimavaye pāpuṇāti, no ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti, seyyathāpi thero bāhiyo dāruciriyo, mahāpañño vā, seyyathāpi thero sāriputto, mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutavādo vā, seyyathāpi thero mahākassapo, dibbacakko seyyathāpi thero anuruddho, vinayadharo vā, seyyathāpi thero upāli, dhammakathiko vā, seyyathāpi thero puṇṇo mantāniputto, āraññiko vā, seyyāthāpi thero revato, bahussuto vā, seyyathāpi thero ānando, sikkhākāmo vā,

--------------------------------------------------------------------------------------------- page261.

Seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca 1- paccāharati ca, tassa gocarasampajaññaṃ sikkhāppattaṃ hoti. Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ:- idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu "attā abhikkamati, attanā abhikkamo nibbattito"ti vā "ahaṃ abhikkamāmi, mayā abhikkamo nibbattito"ti vā sammuyhanti, tathā asammuyhanto abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyo dhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe paṭhavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo tathā atiharaṇavītiharaṇesu, vossajjane tejodhātu- vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā sannikkhepanasannirumbhanesu. 2- Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti, tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle pakkhittatilāni viya taṭataṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ. Paramatthato hi dhātūnaṃyeva gamanaṃ dhātūnaṃ ṭhānaṃ dhātūnaṃ nisajjā dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena:- aññaṃ uppajjate cittaṃ aññaṃ cittaṃ nirujjhati avīcimanusambandho nadīsotova vattatīti. Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti. @Footnote: 1 cha.Ma. casaddo na dīssati 2 Ma....sannirujjhanesu

--------------------------------------------------------------------------------------------- page262.

Niṭṭhito "abhikkante paṭikkante sampajānakārī hotī"ti padassa attho. Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ, vilokitaṃ nāma anudisā pekkhanaṃ. Aññānipi heṭṭhā upari pacchato anupekkhanavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni, sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi tāni gahitānevāti. Tattha "ālokessāmī"ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhī katvā veditabbaṃ. Vuttaṃ hetaṃ bhagavatā:- "sace bhikkhave nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi `evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī'ti. Iti tattha sampajāno hoti. Sace bhikkhave nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ āloketi `evaṃ me anudisaṃ ālokato .pe. Sampajāno hotī"ti. 1- Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ, tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. @Footnote: 1 aṅ.aṭṭhaka. 23/99(9)/168 (syā)

--------------------------------------------------------------------------------------------- page263.

"abbhantare attā nāma āloketā vā viloketā vā natthi, `ālokessāmī'ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, 1- koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī"ti evaṃ pajānanaṃ pajanettha asammohasampajaññaṃ nāma. Apica mūlapariññāāgantukatāvakālikabhāvavasena cettha 2- asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva:- bhavaṅgāvajjanañceva dassanaṃ sampaṭicchanaṃ santīraṇaṃ voṭṭhabbanaṃ javanaṃ bhavati sattamaṃ. Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvajjetvā 3- kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi "ayaṃ itthī, ayaṃ puriso"ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti, dutiyajavanepi .pe. Sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu "ayaṃ itthī, ayaṃ puriso"ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ. Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, @Footnote: 1 Sī.,ka. paleti 2 cha.Ma....vasenapettha 3 cha.Ma. āvaṭṭetvā

--------------------------------------------------------------------------------------------- page264.

Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ. Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passanti, itarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadassanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ. Apica khandhāyatanadhātupaccayapaccavekkhaṇavasena cetaṃ 1- veditabbaṃ. Ettha hi cakkhu ceva rūpā ca 2- rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārā saṅkhārakkhandho, evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi. Tathā cakkhu cakkhvāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ, evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi. Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo @Footnote: 1 cha.Ma....vasenapetaṃ 2 Sī. rūpañca

--------------------------------------------------------------------------------------------- page265.

Dhammā dhammadhātu, evametesaṃ catunnaṃ 1- dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi. Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ. Samiñjite parisāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjitvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggaṇhaṇaṃ veditabbaṃ. Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhaṇaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo:- mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti, tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti, tattheko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsivisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ. @Footnote: 1 Sī. catussannaṃ

--------------------------------------------------------------------------------------------- page266.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ:- mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu "kasmā bhante sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā"ti. Yato paṭṭhāyāhaṃ āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu bhante bhikkhunā nāma evarūpena bhavitabbanti. Evamevatthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ. Abbhantare attā nāma koci samiñjanto vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa 1- hatthapādalaḷanaṃ 2- viya sammiñjanapasāraṇaṃ hotīti parijānanaṃ panettha asammohasampajaññanti veditabbaṃ. Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya caranto āmisalābho, "sītassa paṭighātāyā"tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi @Footnote: 1 Ma. rūpayantassa 2 Sī.,ka. hatthapādakaḍḍhanaṃ, Ma. hatthapādaloḷanaṃ

--------------------------------------------------------------------------------------------- page267.

Araññe ekassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ, tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ. Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāra- cittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti "mayā kāyo pārupito"ti. Kāyopi na jānāti "ahaṃ cīvarena pārupito"ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandha- dhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā karonti domanassaṃ vā. Evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ. Pattadhāraṇepi pattaṃ sahasāva aggahetvā "imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmī"ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo. Yassa kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho, pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ

--------------------------------------------------------------------------------------------- page268.

Ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ. Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāra- cittakiriyavāyodhātuvipphāreneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti "ahaṃ hatthehi gahito"ti. Hatthāpi na jānanti "patto amhehi gahito"ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ. Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāya anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭacoḷakāni ceva kapālādīhi ca bhesajjāni ca upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti, bhesajjakapālānipi kesañci susaṇṭhānāni kesañci dusaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo. Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha "neva davāyā"tiādinā nayena vutto aṭṭhavidhopi attho attho nāma, tassa vasena sātthakasampajaññaṃ veditabbaṃ.

--------------------------------------------------------------------------------------------- page269.

Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ. Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātu- vipphāreneva pana 1- pattapaṭiggahaṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddharaṇaṃ mukhavivaraṇaṃ ca hoti. Na koci kuñcikāya na yantakena hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca hoti. Iti naṃ tattha aggajivhāya tanukakheḷo, mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ aggiṃ jāletvā katvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīharaṇo nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti parivatteti ca sañcuṇṇeti ca visoseti ca, nīharati ca, paṭhavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca, āpodhātu sineheti ca allattañca anupāleti, tejodhātu antopaviṭṭhaṃ paripāceti, ākāsadhātu añjaso hoti, viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ. @Footnote: 1 Ma. pana-saddo na dissati

--------------------------------------------------------------------------------------------- page270.

Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhaṃ paṭikūlabhāvaṃ paccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge 1- āhārapaṭikūlasaññāniddesato gahetabbā. Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muñcanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyopi hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ, tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ. Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakkeva 2- gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? yathā udakatumbato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ. @Footnote: 1 visuddhi. 2/154 (syā) 2 cha.Ma. pakke

--------------------------------------------------------------------------------------------- page271.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. Ettha ca yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati "caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ gate sampajānakārī nāma. Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati "ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ ṭhite sampajānakārī nāma. Yo sajjhāyādikaraṇavaseneva 1- ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati "nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ nisinne sampajānakārī nāma. Yo pana nipannakova sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati "sayanakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ sutte ca jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti. Yo pana bhāsamāno "ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī"ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati "bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ bhāsite sampajānakārī nāma. @Footnote: 1 ka. sajjhāyādigahitavaseneva

--------------------------------------------------------------------------------------------- page272.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati "tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā"ti. Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ, tassa vasena sampajānakāritā veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.


             The Pali Atthakatha in Roman Book 13 page 252-272. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5487&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5487&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=19&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=19&A=3882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=3674              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=19&A=3674              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_19

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]