ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     3. Chandasamādhisuttavaṇṇanā
    [825] Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā,
adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā,
catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayaṃ ca chandotiādisu chando
chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca,
padhānasaṅkhārāpi chandena ceva samādhinā ca 4- samannāgatā. Tasmā sabbe
@Footnote: 1 cha.Ma. pariyonandhitvā                   2 cha.Ma. avassaṭṭhaṃ
@3 cha.Ma. casaddo na dissati            4 cha.Ma. chandasamādhinā ca

--------------------------------------------------------------------------------------------- page333.

Cete 1- dhamme ekato katvā ayaṃ vuccati bhikkhave chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti vuttaṃ. Iddhipādavibhaṅge 2- pana "yo tathābhūtassa vedanākkhandho"tiādinā nayena imehi dhammehi samannāgato sesaarūpino dhammā iddhipādāti vuttā. Apica ime hi 3- tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ? chandaṃ Hi bhāvayato chando iddhi nāma hoti, samādhipadhānasaṅkhārā chandiddhipādo nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā samādhindriyā 4- pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma. Sampayuttadhammesu hi ekasmiṃ ijjhamāne sesāpi ijjhantiyeva. Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā veditabbā. Paṭhamajjhānaṃ hi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā, iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, 5- sotāpattimaggaṃ ādiṃ katvā yāva arahattamaggā nayo netabbo. Seliddhipādesupi eseva nayo. Keci pana "anibbatto 6- chando iddhipādo"ti vadanti. Idha tesaṃ vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato;- "cattāro iddhipādā chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṃsiddhipādo. Tattha katamo chandiddhipādo, idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ @Footnote: 1 cha.Ma. te 2 abhi.vi. 35/434/261 3 cha.Ma. imepi @4 cha.Ma. samādhiddhiyā 5 ka. dibbacakkhuñāṇā 6 Sī.,ka. anipphanno

--------------------------------------------------------------------------------------------- page334.

Diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamajjhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā dhammā chandiddhipādasampayuttā"ti. 1- Ime pana lokuttaravaseneva āgatā. Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā 2- lokuttaraṃ dhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā, sambhutatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ paṭṭhapetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayaṃ ca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo. Eko pana "divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce parakkamena ārādhessāmī"ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā pāpuṇi, yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo. Eko "divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi 3- bhāroyeva, mantabalena ārādhessāmī"ti khattavijjāya 4- katapariccayattā mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi, yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo. @Footnote: 1 abhi.vi. 35/457-7/269 2 ka. katvāti @3 ka....sampaṭicchannampi 4 Ma. khattivijjāya

--------------------------------------------------------------------------------------------- page335.

Aparo "kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī"ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.


             The Pali Atthakatha in Roman Book 13 page 332-335. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7258&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7258&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=19&A=6725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=19&A=6694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=19&A=6694              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_19

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]