ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page66.

7. Viriyārambhādivaggavaṇṇanā [61] Sattamassa paṭhame viriyārambhoti catukiccassa sammappadhānaviriyassa ārambho, paggahitaparipuṇṇaviriyatāti 1- attho. [62] Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ:- "tattha katamā mahicchatā? itarītarehi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati mahicchatā"ti. 2- [63] Tatiye appicchatāti alobho. Appicchassāti anicchassa. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi appamattikāya icchāya atthibhāvena so appicchoti vutto, icchāya pana abhāvena punappunaṃ āsevitassa alobhasseva bhāvena appicchoti vutto. Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo. Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma, tāya samannāgatassa ekabhājane pakkapūvepi attano patte pakkhitte 3- na supakko viya khuddako viya ca khāyati, sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇapakāsanatā 4- pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sāpi "idhekacco assaddho samāno saddhoti maṃ jano jānātū"tiādinā 5- nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇapakāsanatā @Footnote: 1 cha.Ma.,i. āraddhapaggahita.... 2 abhi.vi. 35/850,851/428 khuddakavatthuvibhaṅga @3 cha.Ma.,i. patite 4 cha.Ma.,i. asantaguṇasambhāvanatā @5 abhi.vi. 35/851/428 khuddakavatthuvibhaṅga

--------------------------------------------------------------------------------------------- page67.

Pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi "idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū"ti 1- iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappiyo 2- hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati:- "aggikkhandho samuddo ca mahiccho cāpi puggalo sakaṭena paccaye dente 3- tayopete atappiyā"ti. 4- Santaguṇaniguhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānaṃpi guṇaṃ paṭicchādetukāmatāya saddho samāno "saddhoti maṃ jano jānātū"ti na icchati. Sīlavā, pavivitto, bahussuto, āraddhaviriyo, samādhisampanno, paññavā, khīṇāsavo samāno "khīṇāsavoti maṃ jano jānātū"ti na icchati seyyathāpi majjhantikatthero. Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati. So asokassa dhammarañño vihāramahadivase saṃghatthero ahosi, athassa atilūkhabhāvaṃ disvā manussā "bhante thokaṃ bahi hothā"ti āhaṃsu. Thero "mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī"ti paṭhaviyaṃ nimujjitvā saṃghattherassa ukkhipitaṃ piṇḍaṃ 5- gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno "khīṇāsavoti maṃ jano jānātū"ti na icchati. Evaṃ appiccho ca pana bhikkhu anuppannalābhaṃ uppādeti, uppannaṃ vā 6- thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti. @Footnote: 1 abhi.vi. 35/851/428 khuddakavatthuvibhaṅga 2 cha.Ma. dussantappayo, ka. duttappiyo, @pa.sū. 2/186 (syā) 3 bahuke .pe. na pūraye, sammohavinodanī @618 khuddakavatthuvibhaṅgavaṇṇanā (syā) 4 pa.sū. 2/186 rathavinītasuttavaṇṇanā (syā) @5 cha.Ma. ukkhittapiṇḍaṃ 6 cha.Ma.,i. vā-saddo na dissati

--------------------------------------------------------------------------------------------- page68.

Aparopi catubbidho appiccho paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammā bahū honti, dāyako appaṃ 1- dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇameva gaṇhāti. Dhutaṅgasamādānassa attani atthibhāvaṃ na jānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni:- sosānikamahākumārakassapatthero 2- kira saṭṭhivassāni susāne vasi, añño ekabhikkhupi na aññāsi. Tenevāha:- "susāne saṭṭhi vassāni abbokiṇṇaṃ vasāmahaṃ dutiyo maṃ na jāneyya aho sosānikuttamo"ti. Cetiyapabbate dve bhātikattherā vasiṃsu. Kaniṭṭho upaṭṭhākena pesite ucchukhaṇḍike 3- gahetvā jeṭṭhakassa santikaṃ agamāsi "paribhogaṃ bhante karothā"ti. Therassa ca bhattakiccaṃ katvā mukhavikkhālanakālo ahosi. So "alaṃ āvuso"ti āha. Kacci bhante ekāsanikatthāti āha. Āhara āvuso ucchukhaṇḍiketi paṇṇāsa vassāni ekāsaniko samānopi dhutaṅgaṃ niguhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato. Yo pana sāketatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira "khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto kadā maraṇakkhaṇaṃ bhante labhissathā"ti codito gaṇaṃ vissajjetvā @Footnote: 1 cha.Ma. appamattakaṃ @2 cha.Ma.,i. sosānikamahākumāratthero, pa.sū. 2/187, sosānikamahāsumatthero (syā) @abbokiṇṇo, pa.sū. 2/187 3 cha.Ma. pesitaṃ ucchukhaṇḍikaṃ, i. pesitā @ucchukhaṇḍikā, Sī. ucchubhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page69.

Kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janapadaṃ khobhetvā gato. Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma tayo kulaputtā 1- viya ghaṭīkārabhumbhakāro 2- viya ca. Imasmiṃ panatthe laddhāsevanena balavaalobhena samannāgato sekhopi puthujjanopi appicchoti veditabbo. [64] Catutthe asantuṭṭhitāti asantuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno asantosasaṅkhāto lobho. [65] Pañcame santuṭṭhitāti santuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno alobhasaṅkhāto santoso. Santuṭṭhassāti itarītarapaccayasantosena samannāgatassa. So panesa santoso dvādasavidho hoti. Seyyathīdaṃ? cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, 3- labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Aparo pana 4- pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto 5- kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. Somārapaṭṭacīvarādīnaṃ 6- aññataraṃ mahagghaṃ labhitvā bahūni vā pana cīvarāni labhitvā `idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, @Footnote: 1 Ma.mū. 12/325/289 cūḷagosiṅgasutta 2 Ma.Ma. 13/282/258 ghaṭikārasutta @3 ka.paṭṭheti. evamuparipi 4 cha.Ma. atha pana 5 Ma. dhārento 6 cha.Ma.,i. so @paṭṭacīvarādīnaṃ

--------------------------------------------------------------------------------------------- page70.

Idaṃ gilānānaṃ, idaṃ appalābhīnaṃ 1- hotū"ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā āpaṇantarikāni 2- uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso. Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yena 3- paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītapiṇḍapātaṃ labhati. So taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ 4- datvā tesaṃ vā santikā 5- piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso. Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ 6- uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tānipi cīvarāni 7- viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi @Footnote: 1 cha.Ma.,i. appalābhānaṃ 2 cha.Ma.,i. nantakāni 3 cha.Ma.,i. yenassa @4 cha.Ma. theracira....evamuparipi 5 cha.Ma. sesakaṃ, Sī.,i. santakaṃ 6 cha.Ma. na domanassaṃ @7 cha.Ma. tāni cīvarādīni

--------------------------------------------------------------------------------------------- page71.

"uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha 1- nisinnassa thīnamiddhaṃ okkamati, niddābhibhūtassa pana paṭibujjhato pāpavitakkā pātubhavantī"ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa 2- gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telaphāṇitādipaṇītabhesajjaṃ 3- labhati. So taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharīṭakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ "gaṇhatha bhante yadicchasī"ti 4- vuccamāno "sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharīṭakaṃ nāma buddhādīhi vaṇṇitan"ti catumadhuraṃ paṭikkhipitvā muttaharīṭakena bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu 5- tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. [66-67] Chaṭṭhasattamesu ayonisomanasikārayonisomanasikārā heṭṭhā vuttalakkhaṇāva. Sesamettha uttānatthamevāti. [68] Aṭṭhame asampajaññanti asampajānabhāvo, mohassetaṃ adhivacanaṃ. Asampajānassāti ajānantassa mūḷhassa. 6- @Footnote: 1 i. yattha 2 cha.Ma. ayampissa @3 cha.Ma.,i. telamadhuphāṇitādi.... 4 cha.Ma. yadicchakanti 5 Ma. imesu pana catūsu @paccayesu 6 cha. sammuṭṭhassa, Ma. pamuṭṭhassa

--------------------------------------------------------------------------------------------- page72.

[69] Navame sampajaññanti sampajānabhāvo, paññāyetaṃ nāmaṃ. Sampajānassāti sampajānantassa. [70] Dasame pāpamittatāti yassa pāpā lāmakā mittā, so pāpamitto. Pāpamittassa bhāvo pāpamittatā, tenākārena pavattānaṃ catunnaṃ khandhānamevetaṃ nāmaṃ. Vuttampi cetaṃ:- "tattha katamā pāpamittatā? ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā. Ayaṃ vuccati pāpamittatā"ti. 1- Viriyārambhādivaggavaṇṇanā niṭṭhitā. Sattamo vaggo. -------------------- @Footnote: 1 abhi.vi. 35/901/439 dukaniddesa


             The Pali Atthakatha in Roman Book 14 page 66-72. http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1554&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1554&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=262              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]