ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page447.

26. 6. Abhiññāvagga 1-3. Abhiññāsuttādivaṇṇanā [254-256] Chaṭṭhassa paṭhame abhiññāyāti jānitvā. Samatho ca vipassanā cāti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cāti maggañāṇavijjā ca sesā sampayuttakadhammā ca. Dutiye anariyapariyesanāti anariyānaṃ esanā gavesanā. Jarādhammanti jarāsabhāvaṃ. Sesesupi eseva nayo. Tatiyaṃ uttānameva. 4. Māluṅkyaputtasuttavaṇṇanā [257] Catutthe māluṅkyaputtoti māluṅkyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādayācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? ayaṃ kira daharakāle paccayesu laggo hutvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā "ettha dahare kiṃ vakkhāma, māluṅkyaputto viya tumhepi taruṇakāle paccayesu laggitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā"ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma. Yasmā pana thero mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kattukāmo, tasmā bhagavā "ettha dahare kiṃ vakkhāma, ayaṃ tumhākaṃ 1- māluṅkyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati. Tumhe tāva taruṇakālepi viriyaṃ na karothā"ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāmāti yojanā. 5-10. Kulasuttādivaṇṇanā [258-263] Pañcame ādhipacce ṭhapentīti bhaṇḍāgārikaṭṭhāne ṭhapenti. Chaṭṭhe vaṇṇasampannoti sarīravaṇṇena samannāgato. Balasampannoti kāyabalena @Footnote: 1 cha.Ma. amhākaṃ

--------------------------------------------------------------------------------------------- page448.

Samannāgato. Bhikkhu vāre vaṇṇasampannoti guṇavaṇṇena samannāgato. Balasampannoti viriyabalena samannāgato. Javasampannoti ñāṇajavena samannāgato. Sattamepi eseva nayo. Sesamettha uttānamevāti. Abhiññāvaggo chaṭṭho.


             The Pali Atthakatha in Roman Book 15 page 447-448. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10233&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10233&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=6569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=7064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=7064              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]