ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        2. Sāraṇīyasuttavaṇṇanā
      [12] Dutiye khattiyassāti jātiyā khattiyassa. Muddhābhisittassāti
rājābhisekena muddhani abhisittassa. Sāraṇīyāni bhavantīti apammussanakāni 3- honti.
Jātoti nibbatto. Yājīvaṃ sāraṇīyanti daharakāle jānituṃpi na sakkā, aparabhāge pana
mātāpituādīhi ñātakehi taṃsaṃvāsehi vā 4- "tvaṃ asukajanapade asukanagare asukadivase
asukanakkhatte jāto"ti ācikkhite sutvā tato paṭṭhāya yāvajīvaṃ sarati na sammussati.
5- Tena vuttaṃ "yāvajīvaṃ sāraṇīyaṃ hotī"ti.
      Idaṃ bhikkhave dutiyanti abhisekaṭṭhānaṃ nāma rañño balavatuṭṭhikaraṃ hoti,
tenassa taṃ yāvajīvaṃ sāraṇīyaṃ. Saṅgāmavijayaṭṭhānepi eseva nayo. Ettha pana
saṅgāmanti yuddhaṃ. Abhivijinitvāti jinitvā sattumaddanaṃ katvā. Tameva
@Footnote: 1 cha.Ma. vivaṭṭetvā  2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. sāraṇīyāni bhavantīti saritabbāni asammussatīyāni, i. sārāṇīyāni
@hontīti saritabbāni apammussanakāni  4 cha.Ma.,i. ñātakehi vā dāsādīhi vā
@5 ka. saritabbaṃyeva hoti na pammussitabbaṃ

--------------------------------------------------------------------------------------------- page84.

Saṅgāmasīsanti tameva saṅgāmaṭṭhānaṃ. Ajjhāvasatīti abhibhavitvā āvasati. Idāni yasmā sammāsambuddhassa rañño jātiṭṭhānādīhi kattabbakiccaṃ natthi, imasmiṃ pana sāsane tappaṭibhāge tayo puggale dassetuṃ idaṃ kāraṇaṃ ābhataṃ, tasmā te dassento evameva kho bhikkhavetiādimāha. Tattha anagāriyaṃ pabbajito hotīti ettha catupārisuddhisīlaṃ 1- pabbajjānissitamevāti veditabbaṃ. Sāraṇīyaṃ hotīti "ahaṃ asukaraṭṭhe asukajanapade asukavihāre asukamāḷake asukadivāṭṭhāne asukacaṅkame asukarukkhamūle pabbajito"ti evaṃ yāvajīvaṃ saritabbameva hoti na pammussitabbaṃ. Idaṃ dukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ atthi. Ayaṃ dukkha- samudayoti ettako dukkhasamudayo, na ito uddhaṃ dukkhasamudayo atthīti. Sesapadadvayepi eseva nayo. Evamettha catūhi saccehi sotāpattimaggo kathito. Kasiṇaparikammavipassanā- ñāṇāni pana maggasannissitāneva honti. Sāraṇīyaṃ hotīti "ahaṃ asukaraṭṭhe .pe. Asukarukkhamūle sotāpanno jāto"ti yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyaṃ. Āsavānaṃ khayāti āsavānaṃ khayena. Cetovimuttinti phalasamādhiṃ. Paññā- vimuttinti phalapaññaṃ. 2- Sayaṃ abhiññā sacchikatvāti attanāva abhivisiṭṭhāya paññāya paccakkhaṃ katvā. Upasampajja viharatīti paṭilabhitvā viharati. Sāraṇīyanti "mayā asukaraṭṭhe .pe. Asukarukkhamūle arahattaṃ pattan"ti attano arahattappattaṭṭhānaṃ nāma yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyanti yathānusandhinā 3- desanaṃ niṭṭhapesi.


             The Pali Atthakatha in Roman Book 15 page 83-84. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1844&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1844&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2795              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2735              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2735              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]