ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page111.

4. Devadūtavagga 1. Sabrahmakasuttavaṇṇanā [31] Catutthassa paṭhame ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ 1- ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi sabrahmakānīti pakāsetvā idāni nesaṃ sapubbācariyakādibhāvaṃpi dīpento 2- sapubbācariyakānītiādimāha. Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Bahukārāti bahūpakāRā. 3- Āpādakāti jīvitassa āpādakā. Puttānaṃ 4- mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭṭitaṃ anupabandhena pavattitaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ hi imasmiṃ loke iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti imassa lokassa dassetāro nāma. Brahmāti mātāpitaroti brahmāti 5- seṭṭhādhivacanaṃ. Yathā brahmuno catasso bhāvanā avijahitā honti mettā karuṇā muditā upekkhāti, evameva mātāpitūnaṃ puttakesu catasso bhāvanā avijahitā honti. Tā 6- tasmiṃ tasmiṃ kāle veditabbā:- kucchigatasmiṃ hi dārake "kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā"ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkuṇehi vā daṭṭho 7- dukkhaseyyāya vā pana pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati, ādhāvitvā vidhāvitvā kīḷanakāle pana sobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ hoti āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana 8- tesaṃ @Footnote: 1 Ma. yaṃ yaṃ 2 cha.Ma. pakāsento 3 cha.Ma.,i. puttānaṃ bahūpakārā @4 cha.Ma. puttakānaṃ hi 5 cha.Ma.,i. ayaṃ pāṭho na dissati 6 Ma. iminā @7 cha.Ma. maṅkulādīhi pāṇakehi daṭṭho 8 cha.Ma.,i. yadā panesa

--------------------------------------------------------------------------------------------- page112.

Putto dārābharaṇaṃ paccupaṭṭhāpetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ "sakkotidāni no puttako attano dhammatāya yāpetun"ti majjhattabhāvo uppajjati, evaṃ 1- tasmiṃ kāle upekkhā labbhatīti iminā kāraṇena "brahmāti mātāpitaro"ti vuttaṃ. Pubbācariyāti vuccareti mātāpitaro hi jātakālato paṭṭhāya "evaṃ nisīda, evaṃ tiṭṭha, evaṃ gaccha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayante tātāti vattabbo, ayaṃ bhātikāti, ayaṃ bhaginīti, idannāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukannāma upasaṅkamituṃ vaṭṭati, asukaṃ na vaṭṭatī"ti gāhenti 2- sikkhāpenti. Athāparabhāge aññe ācariyā hatthisippaassasipparathasippadhanusippamuddhāgaṇanādīni sikkhāpenti. Añño saraṇāni deti. 3- Añño sīlesu patiṭṭhāpeti, 4- añño pabbājeti. 5- Añño buddhavacanaṃ uggaṇhāpeti, 6- añño upasampādeti, 7- añño sotāpattimaggādīni pāpeti. 8- Iti sabbepi te pacchācariyā nāma honti, mātāpitaro pana sabbapaṭhamā, tenāha "pubbācariyāti vuccare"ti. Tattha vuccareti vuccanti kathiyanti. Āhuneyyā ca puttānanti puttānaṃ āhunapāhunaabhisaṅkhataannapānādīsu 9- arahanti, anucchavikā taṃ paṭiggahetuṃ. Tasmā "āhuneyyā ca puttānan"ti vuttā. 10- Pajāya anukampakāti paresaṃ pāṇe chinditvāpi 11- attano pajaṃ paṭijagganti gopāyanti. Tasmā "pajāya anukampakā"ti vuttaṃ. Namasseyyāti namo kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento "annenā"tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanakena vatthena. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. gāhāpenti 3 Sī.,i. aññe saraṇāni denti @4 Sī.,i. aññe...patiṭṭhāpenti 5 Sī.,i. aññe...pabbājenti @6 Sī.,i. aññe...uggaṇhāpenti 7 Sī.,i. aññe...upasampādenti @8 Sī.,i. aññe...pāpenti 9 cha.Ma.,i. āhutaṃ pāhutaṃ abhisaṅkhataṃ annapānādiṃ @10 cha.Ma.,i. vuttaṃ 11 Sī.,i. pāṇe hi chinditvā bhinditvāpi

--------------------------------------------------------------------------------------------- page113.

Sayanenāti mañcapīṭhānuppadānena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenāti sītodakena 1- gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanenāti uṇhodakehi sītodakehi pādadhovanena ceva telamakkhanena ca. Peccāti paralokaṃ gantvā. Sagge pamodatīti 2- idha tāva mātāpitūsu pāricariyaṃ disvā pāricariyakāraṇā taṃ paṇḍitamanussā idheva 3- pasaṃsanti, paralokaṃ 4- pana gantvā sagge ṭhito so mātāpituupaṭṭhāko dibbasampattīhi āmodati pamodatīti.


             The Pali Atthakatha in Roman Book 15 page 111-113. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2482&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2482&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=470              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3468              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3466              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3466              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]