ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        9. Gandhajātasuttavaṇṇanā
     [80] Navame etadavocāti pacchābhattaṃ piṇḍapātapaṭikkanto dasabalassa
vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā "imasmiṃ loke mūlagandho nāma
atthi, sāragandho nāma atthi, pupphagandho nāma atthi. Ime pana tayopi gandhā
anuvātaṃyeva gacchanti, na paṭivātaṃ. Atthi nu kho kiñci gandhajātaṃ, 1- yassa paṭivātaṃpa
gandho gacchatī"ti cintetvā aṭṭhannaṃ varānaṃ gahaṇakāleyeva kaṅkhuppattisamaye
upasaṅkamanassa 2- gahitattā taṃkhaṇaṃyeva divāṭṭhānato vuṭṭhāya satthu santikaṃ gantvā
vanditvā ekamantaṃ nisinno uppannāya kaṅkhāya vinodanatthaṃ etaṃ "tīṇimāni
bhante"ti ādivacanaṃ avoca. Tattha gandhajātānīti gandhajātiyo. Mūlagandhoti mūlavatthuko
gandho, gandhasampannaṃ vā mūlameva mūlagandho. Tassa hi gandho anuvātaṃ gacchati. Gandhassa
pana gandho nāma natthi. Sāragandhapupphagandhesupi eseva nayo. Atthānanda
gandhajātanti 3- ettha saraṇagamanādayo guṇavaṇṇabhāsanavasena disāgāmitāya
gandhasadisattā gandhā, tesaṃ vatthubhūto puggalo gandhajātaṃ nāma. Gandho gacchatīti
vaṇṇabhāsanavasena gacchati. Sīlavāti pañcasīlena vā dasasīlena vā sīlavā. Kalyāṇadhammoti
teneva  sīladhammena kalyāṇadhammo sundaradhammo. Vigatamalamaccherenātiādīnaṃ attho
visuddhimagge 4- vitthāritova. Disāsūti catūsu disāsu catūsu anudisāsu.
Samaṇabrāhmaṇāti samitapāpabāhitapāpā samaṇabrāhmaṇā.
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati    2 cha.Ma.,i. upasaṅkamanavarassa
@3 cha. atthānanda kiñci gandhajātanti   4 visuddhi. 1/286 chaanussatiniddesa

--------------------------------------------------------------------------------------------- page230.

Na pupphagandho paṭivātametīti vassikapupphādīnaṃ gandho paṭivātaṃ na gacchati. Na candanaṃ tagaramallikā vāti candanatagaramallikānaṃpi gandho paṭivātaṃ na gacchatīti attho. Devalokepi hi 1- phuṭasumanā nāma hoti, tassā pupphitadivase gandho yojanasataṃ ajjhottharati. Sopi paṭivātaṃ vidatthimattaṃpi ratanamattaṃpi gantuṃ na sakkotīti vadanti. Satañca gandho paṭivātametīti satañca paṇḍitānaṃ buddhapaccekabuddha- buddhaputtānaṃ sīlādiguṇagandho paṭivātaṃ gacchati. Sabbā disā sappuriso pavāyatīti 2- sappuriso paṇḍito sīlādiguṇagandhena sabbā disā pavāyati, sabbā disā gandhena avattharatīti attho.


             The Pali Atthakatha in Roman Book 15 page 229-230. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5312&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5312&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=519              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6111              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6111              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]