ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        5. Rohitassasuttavaṇṇanā
     [45] Pañcame yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na
upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Lokassa
antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ
daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito,
satthārā saṅkhāralokassa kathito. So pana "attano pañhena saddhiṃ satthu byākaraṇaṃ
sametī"ti saññāya 1- sampahaṃsanto acchariyantiādimāha.
     Daḷhadhammoti 2-   daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggahoti
dhanuācariyo. Susikkhitoti dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti
usabhappamāṇepi vāḷaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo
dassitasipPo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so
tālacchāyaṃ 3- atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano
javasampattiṃ dasseti.
     Puratthimā samuddā pacchimoti yathā puratthimā samuddā pacchimasamuddo
dūre, evameva dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ
ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyaṃ pādaṃ
pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatanti icchāeva. Aññatrevāti
nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā
@Footnote: 1 ka. pañhāya      2 cha. daḷhadhammā     3 cha.Ma. tālacchādiṃ

--------------------------------------------------------------------------------------------- page345.

Anotattadahe 1- mukhaṃ dhovitvā sampatte kāle uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvāva puna javati. Vassatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva kālakatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññamhi 2- samanaketi sasaññe sacittake. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti "nāhaṃ āvuso imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana cātummahābhūtike kāyasmiṃyeva paññapemī"ti dasseti. Samitāvīti samitapāPo. Nāsiṃsatīti na paṭṭheti. Chaṭṭhaṃ uttānamevāti.


             The Pali Atthakatha in Roman Book 15 page 344-345. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7964&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7964&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=1282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=1265              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=1265              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]