ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Adhammikasuttavaṇṇanā
     [70] Dasame adhammikā hontīti porāṇakarājūhi ṭhapitaṃ dasabhāgabaliñceva
aparādhānurūpañca daṇḍaṃ aggahetvā atirekabalino ceva atirekadaṇḍassa ca gahaṇena
adhammikā. Rājāyuttāti rañño janapadesu kiccasaṃvidhāyakā āyuttakapurisā.
Brāhmaṇagahapatikāti antonagaravāsino brāhmaṇagahapatayo. Negamajānapadāti
nigamavāsino ceva janapadavāsino ca. Visamanti visamā hutvā, asamayena vāyantīti
attho. Visamāti na samā, atithaddhā vā atimudukā vāti  attho. Apañjasāti
maggato apagatā, ummaggagāmino  hutvā vāyantīti attho. Devatā parikupitā
bhavantīti vātesu hi visamesu apañjasesu vāyantesu rukkhā bhijjanti, vimānāni
@Footnote: 1 cha.Ma. vaḍḍhanatthāya padhānaṃ

--------------------------------------------------------------------------------------------- page358.

Bhijjanti. Tasmā devatā parikupitā bhavanti. Tā devassa sammā vassituṃ na denti. Tena vuttaṃ devo na sammā dhāraṃ anuppavecchatīti. Visamapākāni sassāni bhavantīti ekasmiñca ṭhāne gabbhīni honti, ekasmiṃ sañjātakhīrāni, ekaṃ ṭhānaṃ paccatīti evaṃ visamapākāni sassāni bhavanti. Samaṃ nakkhattāni tārakarūpāni parivattantīti yathā kattikapuṇṇamā kattikanakkhattameva labhati, māgasirapuṇṇamā 1- māgasiranakkhattamevāti evaṃ tasmiṃ tasmiṃ māse sā sā puṇṇamā taṃ taṃ nakkhattameva labhati, tathā samaṃ 2- parivattanti. Samaṃ vātā vāyantīti avisamā hutvā samayasmiṃyeva vāyanti, cha māse uttarā vātā, cha māse dakkhiṇāti evaṃ tesaṃ tesaṃ janapadānaṃ anurūpe samaye vāyanti. Samāti samappavattino nātithaddhā nātimudū. Pañjasāti maggapaṭipannā, maggeneva vāyanti, no amaggenāti attho. Jimhaṃ gacchatīti kuṭilaṃ gacchati, atitthaṃ gaṇhāti. Nette 3- jimhaṃ gate satīti nayatīti nettā. Tasmiṃ nette 4- jimhaṃ gate kuṭilaṃ gantvā atitthaṃ gaṇhante itarāpa atitthameva gaṇhantīti attho. Netetipi 5- pāṭho. Dukkhaṃ setīti dukkhaṃ sayati, dukkhitaṃ hotīti attho. Pattakammavaggo dutiyo. ---------------- @Footnote: 1 cha.Ma. migasirapuṇṇamā 2 cha.Ma. sammā @3 Sī. te 4 Sī. netā 5 Sī. nettetipi, Ma. nītetipi


             The Pali Atthakatha in Roman Book 15 page 357-358. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=2013              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=2038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=2038              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]