ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page75.

4. Kāraṇapālīsuttavaṇṇanā [194] Catutthe kāraṇapālīti pāloti tassa nāmaṃ, rājakulānaṃ pana kammantaṃ 1- kāretīti kāraṇapālī nāma jāto. Kammantaṃ kāretīti pātova uṭṭhāya dvāraṭṭālaka- pākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇanti evaṃnāmakaṃ anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ āgacchati, idaṃ brāhmaṇassa devasikaṃ vattaṃ. 2- Taṃ so evaṃ vattaṃ katvā āgacchantaṃ addasa. Etadavocāti "ayaṃ brāhmaṇo paññavā ñāṇuttaro, kahaṃ nu kho pātova gantvā āgacchatī"ti cintetvā anukkamena santikaṃ āgataṃ sañjānitvā "handa kuto"tiādivacanaṃ 3- avoca. Tattha divā divasassāti divasassapi divā, majjhantikakāleti attho. Paṇḍito maññatīti 4- bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho. Ko cāhambhoti bho samaṇassa. Gotamassa paññāveyyattiyajānane ahaṃ ko nāma. Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena nāma kāraṇena jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā hi paṭhaviṃ vā ākāsaṃ vā sametukāmena tappamāṇo 5- daṇḍo vā rajju vā laddhuṃ vaṭṭati, samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutañāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeṇḍitaṃ kataṃ. Uḷārāyāti uttamāya seṭṭhāya. Ko cāhambhoti bho ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi. @Footnote: 1 cha.Ma. kammante 2 cha.Ma. vattanti 3 cha.Ma. handa kuto nūtiādivacanaṃ @4 cha.Ma. maññeti 5 Sī. tappamāṇova, Ma. appamāṇo

--------------------------------------------------------------------------------------------- page76.

Pasatthapasatthoti sabbaguṇānaṃ upari varehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa aññena pasaṃsanakiccaṃ atthi. Pasatthehi vā pasatthotipi pasatthapasattho. Ke pana pasatthā nāma? rājā Pasenadikosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā licchavī vajjīraṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā aññehi te te khattiyā tehi tehi jānapadehi pasatthā, caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhādikā upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātherīādikā mahāsāvikā anekehi bhikkhunīsatehi, sāriputtattherādayo mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsanti. Iti bhagavā "pasatthapasattho"ti vuccati. Atthavasanti atthānaṃ vasaṃ. 1- Athassa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi bho purisotiādimāha. Tattha aggarasaparitittoti bhojanarasesu pāyāso, sneharasesu gosappi, kasāvarasesu khuddakamadhu anelakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma. @Footnote: 1 cha. atthānisaṃsaṃ

--------------------------------------------------------------------------------------------- page77.

Tesu yena kenaci parititto ākaṇṭhappapamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti attho. Sesesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ puthusamaṇabrāhmaṇappavādānanti ye aññesaṃ puthusamaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetīti na paṭṭheti, te kathiyamāne sotuṃpi na icchati. Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti sālipiṭṭhaṃ bhajjetvā 1- catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva. Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ. Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa. Surabhigandhanti sugandhagandhaṃ. 2- Darathādayo ca 3- vaṭṭadarathā vaṭṭakilamathā vaṭṭapariḷāhāeva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yaṃ ca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.


             The Pali Atthakatha in Roman Book 16 page 75-77. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1670&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5552              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]