ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       3. Paṭhamasattakasuttavaṇṇanā
     [23] Tatiye abhiṇhasannipātāti 2- idaṃ vajjisattake vuttasadisameva. Idhāpi ca
abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato  "asukavihārasīmā
ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni
karonti, viññattibahulā phalapupphadānādīhi jīvikaṃ kappentī"tiādīni na jānanti.
Pāpabhikkhūpi "pamatto saṃgho"ti ñatvā rāsībhūtaṃ sāsanaṃ osakkāpenti. Abhiṇhaṃ
@Footnote: 1 Sī.,ka. ayaṃ saddo na dissati  2 cha.Ma. abhiṇhaṃ sannipātāti

--------------------------------------------------------------------------------------------- page173.

Sannipatantā pana taṃ pavuttiṃ suṇanti, tato bhikkhusaṃghaṃ pesetvā sīmaṃ ujuṃ kārenti, uposathapavāraṇāyo pavattāpenti, macchājīvānaṃ ussannaṭṭhāne ariyavaṃsike pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti. Pāpabhikkhūpi "appamatto saṃgho, na sakkā amhehi vaggabandhanena vicaritun"ti bhijjitvā palāyanti. Evamettha vuḍḍhihāniyo veditabbā. Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigharauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya "saṃgho sannipatatū"ti bheriyā vā gaṇḍiyā vā ākoṭitamattāya "mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī"ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā "ahaṃ purimataraṃ, ahaṃ purimataran"ti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti "amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī"ti. Ekappahāreneva vuṭṭhahantā samaggā vuṭṭhahanti nāma. Apica "asukaṭṭhāne vihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā"ti sutvā "ko gantvā tesaṃ niggahaṃ karissatī"ti vutte "ahaṃ paṭhamaṃ, ahaṃ paṭhaman"ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Āgantukaṃ pana disvā "imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko"ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvaraṃ disvā tassa bhikkhācāra- vattena pattacīvaraṃ pariyesantāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ "asukapariveṇaṃ yāhī"ti avatvā attano attano pariveṇe paṭijaggantāpi, eko olīyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ

--------------------------------------------------------------------------------------------- page174.

Ukkhipāpentāpi samaggā saṃghakaraṇīyāni karonti nāma. Appaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā gaṇhantā appaññattaṃ paññāpenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Tathā akarontā pana appaññattaṃ na paññāpenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā uggaseno 1- viya, āyasmā yaso kākaṇḍakaputto viya, āyasmā mahākassapo viya ca. Vuḍḍhiyevāti sīlādiguṇehi vuḍḍhiyeva, no parihāni. Therāti thirabhāvappattā therakarehi 2- guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitaṃ 3- etesanti cirapabbajitā. Saṃghassa pitiṭṭhāne ṭhitāti saṃghapitaro. Tassa 4- pitiṭṭhāne ṭhitattā saṃghaṃ pariṇenti pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṃghapariṇāyakā. Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇikathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā 5- sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi pariyāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tesaṃ te "evante abhikkamitabban"tiādikaṃ ovādaṃ denti, paveṇikathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti, te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā @Footnote: 1 cha.Ma. upaseno 2 cha.Ma. therakārakehi 3 cha.Ma. pabbajitānaṃ @4 cha.Ma. ayaṃ pāṭho na dissati 5 Ma. vippasannā

--------------------------------------------------------------------------------------------- page175.

Sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuḍḍhiyo daṭṭhabbā. Punabbhavo sīlamassāti ponobbhavikā, 1- punabbhavadāyikāti attho, tassā ponobbhavikāya. Na vasaṃ gacchissantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā vasaṃ gacchanti nāma. Itare na gacchanti. Tattha hānivuḍḍhiyo pākaṭāyeva. Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthīpurisadārakadārikādisaddaṃ suṇāti, tenassa 2- adhigatavisesopi parihāyatiyeva. 3- Araññasenāsane niddāyitvāpi pabuddha- matto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena araññe pītiṃ paṭilabhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto araññe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca "āraññakesu senāsanesu sāpekkhā bhavissantī"ti āha. Paccattaññeva satiṃ upaṭṭhāpessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā, vihāraṃ sampattabhikkhūnaṃ paccuggamanapattacīvara- paṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti. Atha tesaṃ avaṇṇo uggacchati "asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃpi na karontī"ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana nevāsikānaṃ imināva nīhārena ko vasissatī"ti nikkhamitvā gacchanti. @Footnote: 1 Sī. ponobhavikā 2 cha.Ma. yenassa 3 cha.Ma. hāyatiyeva

--------------------------------------------------------------------------------------------- page176.

Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuḍḍhi. Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññāpetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati "asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā"ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā "imasmiṃ vihāre vasissatha, gamissathā"ti pucchanti. "gamissāmā"ti vutte "sappāyaṃ senāsanaṃ, sulabhā bhikkhā"tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce hoti, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukattherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā "ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatthāya 1- dasa dvādasa vassāni vasimhā"ti vattāro honti. Evamettha hānivuḍḍhiyo veditabbā.


             The Pali Atthakatha in Roman Book 16 page 172-176. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=527              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=452              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=452              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]