ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        2. Purisagatisuttavaṇṇanā
     [55] Dutiye purisagatiyoti purisassa ñāṇagatiyo. Anupādāparinibbānanti
apaccayanibbānaṃ. No cassāti atīte attabhāve nibbattakaṃ kammaṃ no ce abhavissa.
No ca me siyāti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatīti etarahi
me anāgatattabhāvanibbattakaṃ  kammaṃ na bhavissati. Na me bhavissatīti anāgate me
attabhāvo na bhavissati. Yadatthi yaṃ bhūtanti yaṃ atthi yaṃ bhūtaṃ paccuppannaṃ
khandhapañcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatīti taṃ tattha chandarāgappahānena pajahāmīti
vipassanūpekkhaṃ paṭilabhati. Bhave na rajjatīti atīte khandhapañcake taṇhādiṭṭhīhi
na rajjati. Sambhave na rajjatīti anāgatepi tatheva na rajjati, atthuttari padaṃ
santanti uttariṃ santaṃ nibbānapadaṃ nāma atthi. Sammappaññāya passatīti taṃ
saha vipassanāya maggapaññāya sammā passati. Na sabbena sabbanti ekaccānaṃ
kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na
sabbākārena sabbaṃ. Haññamāneti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne.
Antarāparinibbāyīti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā
etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talanti ākāsatalaṃ
anupahacca na atikkamitvā, bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi
upamāhi tayo antarāparinibbāyī dassitā.
     Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā
parinibbuto hoti. Upahacca talanti jalamānā gantvā ākāsatalaṃ atikkamitvā
@Footnote: 1 cha.Ma. anatikkamitvā

--------------------------------------------------------------------------------------------- page191.

Paṭhavītale 1- vā upahanitvā paṭhaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sampayogena kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchanti nirārakkhaṃ araññaṃ. Dāyanti sārakkhaṃ abhayatthāya dinnaṃ araññaṃ. Sesamettha uttānatthameva. Imasmiṃ sutte ariyapuggalāva kathitāti.


             The Pali Atthakatha in Roman Book 16 page 190-191. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4235&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4235&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=1576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=1501              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=1501              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]