ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        3. Nagaropamasuttavaṇṇanā
     [67] Tatiye yatoti yadā. Paccantimanti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ.
Majjhadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi
parikkhatanti 1- nagarālaṅkārehi alaṅkataṃ. Akaraṇīyanti akattabbaṃ ajiniyaṃ. 2-
Gambhīranemāti gambhīraāvāṭā. Sunikhātāti suṭṭhu sannisīdāpitā. Taṃ panetaṃ
esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ
nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ
iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya
limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti.
Silāthambhādayopi aṭṭhaṃsāeva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe
pavisati, caturatanamattaṃ upari hoti, soḷasaratanavīsatiratanesupi eseva nayo. Sabbesañhi
upaḍḍhaṃ heṭṭhā hoti upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare
padaramayaṃ 3- katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva
honti.
     Parikhāti parikkhipitvā ṭhitamātikā. Anupariyāyapathoti anto pākārassa
pākārena 4- saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti.
Salākanti saratomarādinissaggiyāvudhaṃ. Jevanikanti ekatodhārādhisesāvudhaṃ.
@Footnote: 1 Sī.,Ma. parikkhittanti                2 Sī. agamanīyaṃ, Ma. atthapanīyaṃ
@3 Sī. padaracayaṃ, Ma. suparicayaṃ                 4 cha.Ma. antopākārena

--------------------------------------------------------------------------------------------- page201.

Hatthārohāti sabbe 1- hatthiācariyahatthivejjahatthibandhādayo. 2- Assārohāti sabbepi assācariyaassavejjaassabandhādayo. Rathikāti sabbepi rathācariyarathayodharatha- rakkhādayo. Dhanuggahāti assāsā. Celakāti ye yuddhe jayaddhajaṃ gahetvā purato gacchanti. Calakāti "idha rañño ṭhānaṃ hotu, idha asukamahāmattassā"ti evaṃ senābyūhakārakā. Piṇḍadāyakāti 3- sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā piṇḍapiṇḍamiva chetvā chetvā nayanti, 4- uppatitvā nigacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapānīyaṃ gahetvā pavisanti, tesampetaṃ nāmaṃ. Uggā rājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye "kassa sīsaṃ vā āvudhaṃ vā āharāmā"ti vatvā "asukassā"ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgā viya mahānāgā, hatthi- ādīsupi abhimukhaṃ āgacchantesu anivattiyayodhānaṃ etaṃ adhivacanaṃ. Sūrāti ekasūrā, 5- ye sajālikāpi savammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsakaputtāti balavasinehā gharadāsayodhā. Dovārikoti dvārapālo. Vāsanalepanasampannoti vāsanena sabbavivarapaṭicchādanena sudhālepena sampanno, bahi vā khāṇupākārasaṅkhātena vāsanena ghanamaṭṭhena ca sudhālepena sampanno puṇṇaghaṭapantiṃ dassetvā katacittakammo paggahitaddhajo. Tiṇakaṭṭhodakanti hatthiassādīnaṃ ghāsatthāya gehānañca chādanatthāya āharitvā bahūsu ṭhānesu ṭhapitatiṇañca, gehakaraṇapacanādīnaṃ atthāya āharitvā ṭhapitakaṭṭhañca, yantehi pavesetvā pokkharaṇīsu ṭhapitaudakañca. Sannicitaṃ hotīti paṭikacceva anekesu ṭhānesu suṭṭhu sannicitaṃ hoti. Abbhantarānaṃ ratiyāti antonagaravāsīnaṃ ratiatthāya. Aparitassāyāti tāsaṃ anāpajjanatthāya. Sāliyavakanti nānappakārā sālī ceva yavā ca. Tilamuggamāsāparaṇṇanti tilamuggamāsā ca sesāparaṇṇañca. @Footnote: 1 cha.Ma. sabbepi 2 su.vi. 1/163/142 3 cha.Ma. piṇḍadāyikāti @4 Sī. dassanti 5 Ma. ekantasūrā, su.vi. 1/163/143

--------------------------------------------------------------------------------------------- page202.

Idāni yasmā tathāgatassa nagare kammaṃ nāma natthi, nagarasadisaṃ pana ariyasāvakaṃ nagaraparikkhārasadise ca sattadhamme caturāhārasadisāni ca cattāri jhānāni dassetvā ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanaṃ nivaṭṭessāmīti 1- ayaṃ upamā āgatā, tasmā taṃ desanaṃ pakāsetuṃ idaṃ evameva khotiādi āraddhaṃ. Tattha saddhammehīti sudhammehi. Saddhoti okappanasaddhāya ceva paccakkhasaddhāya ca samannāgato. Tattha dānasīlādīnaṃ phalaṃ saddahitvā dānādipuññakaraṇe saddhā okappanasaddhā nāma. Maggena āgatasaddhā paccakkhasaddhā nāma. Pasādasaddhātipi esāeva. Tassā lakkhaṇādīni vibhāvetabbāni. 2- "sampakkhandanalakkhaṇā ca mahārāja saddhā sampasādanalakkhaṇā cā"ti hi vacanato idaṃ saddhāya lakkhaṇaṃ nāma. "tīhi bhikkhave ṭhānehi saddho pasanno veditabbo, katamehi tīhi. Sīlavantānaṃ dassanakāmo hotī"tiādinā 3- nayena vuttaṃ pana saddhāya nimittaṃ nāma. "ko cāhāro saddhāya, saddhammassavanantissa vacanīyan"ti 4- ayaṃ panassā āhāro nāma. "saddhāpabbajitassa bhikkhave bhikkhuno ayamanudhammo hoti, yaṃ rūpe nibbidābahulo viharissatī"ti 5- ayamassa anudhammo nāma. "saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo. 6- Saddhā dutiyā purisassa hoti. 7- Saddhāya tarati oghaṃ. 8- Saddhā bījaṃ tapo vuṭṭhi. 9- Saddhāhattho mahānāgo. Upekkhāsetadantavā"ti- ādīsu pana suttesu etissā baddhabhattapuṭādisarikkhatāya anekasarasatā bhagavatā pakāsitā. Imasmiṃ pana nagaropamasuttante esā acalasuppatiṭṭhitatāya esikāthambhasadisā katvā dassitā. Saddhesikoti saddhaṃ esikāthambhaṃ katvā ariyasāvako akusalaṃ pajahatīti iminā nayena sabbapadesu yojanā kātabbā. Apicettha hirottappehi tīsu dvāresu saṃvaro @Footnote: 1 cha.Ma. vinivaṭṭessāmīti 2 cha.Ma. lakkhaṇādīhi vibhāgo veditabbo @3 aṅ.tika. 20/42/145 tiṭhānasutta 4 aṅ. dasaka. 24/61/91 avijjāsutta @5 vihareyyāti, saṃ.kha. 17/146/144 nibbidābahulasutta @6 saṃ.sa. 15/79/50 pātheyyasutta 7 saṃ.sa. 15/36/28 saddhāsutta @8 saṃ.sa. 15/246/258 āḷavakasutta 9 khu.su. 25/77/350 kasibhāradvājasutta

--------------------------------------------------------------------------------------------- page203.

Sampajjati, so catupārisuddhisīlaṃ hoti. Iti imasmiṃ sutte ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.


             The Pali Atthakatha in Roman Book 16 page 200-203. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4465&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4465&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=2260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=2290              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=2290              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]