ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Pahārādasuttavaṇṇanā
     [19] Navame pahārādoti evaṃnāmako. Asurindoti asurajeṭṭhako. Asuresu
hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamīti dasabalassa
abhisambuddhadivasato paṭṭhāya "ajja gamissāmi sve gamissāmī"ti ekādasavassāni
atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle "sammāsambuddhassa
santikaṃ gamissāmī"ti cittaṃ uppādetvā "mama `ajja sve'ti dvādasavassāni
jātāni, handāhaṃ idāneva gamissāmī"ti 4- taṃkhaṇaṃyeva asuragaṇaparivuto asurabhavanā
nikkhamitvā divā divasassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsīti
so kira "tathāgataṃ pañhaṃ pucchitvāeva dhammakathaṃ 5- suṇissāmī"ti āgato, tathāgatassa
pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkontopi satthāraṃ vanditvā
ekamantaṃ aṭṭhāsi. Tato satthā cintesi "ayaṃ pahārādo mayi akathente paṭhamataraṃ
kathetuṃ  na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhānatthaṃ 6- ekaṃ pañhaṃ
pucchissāmī"ti.
@Footnote: 1 Ma. pahitamatthaṃ           2 cha.Ma. asandiddhanti
@3 cha.Ma. ruṇṇenāti        4 cha.Ma. gacchāmīti
@5 cha.Ma. dhammaṃ            6 cha.Ma. samuṭṭhāpanatthaṃ

--------------------------------------------------------------------------------------------- page241.

Atha naṃ pucchanto api pana pahārādātiādimāha. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho. So "pariciṇṇaṭṭhāneyeva maṃ bhagavā pucchatī"ti attamano hutvā abhiramanti bhanteti āha. Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvassa vevacanāni. Na āyatakeneva papātoti na chinnataṭamahāsobbho viya āditova papāto. So hi tīrappadesato 1- paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena 2- gambhīro hutvā gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti. Ṭhitadhammoti ṭhitasabhāvo patiṭṭhitasabhāvo. 3- Kuṇapenāti yena kenaci hatthiassādīnaṃ kaḷevarena. Thalaṃ ussāhetīti 4- hatthena gahetvā viya vīcippahāreneva thale 5- khipati. Gaṅgāyamunāti idha ṭhatvā imāsaṃ nadīnaṃ uppattikathaṃ kathetuṃ vaṭṭati. Ayaṃ tāva jambūdīpo dasasahassayojanaparimāṇo, tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo mahāsamuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe ṭhāne 6- himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānāhi pañcamahānadīhi vicitto, 7- yattha āyāmavitthārena ca gambhīrato ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojana- sataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāḷadaho 8- chandantadaho kuṇāladaho mandākinidaho sīhappātadahoti satta mahāsarā patiṭṭhitā. 9- Tesu anotatto sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojana- satubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. 10- Cittakūṭaṃ @Footnote: 1 cha.Ma. tīrato 2 cha.Ma....aḍḍhayojanādivasena 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. thalaṃ ussāretīti 5 cha.Ma. thalaṃ 6 cha.Ma. ayaṃ pāṭho na dissati @7 cha.Ma. sandamānapañcasatanadīvicitto 8 cha.Ma. rathakāradaho @9 cha.Ma. patiṭṭhanti 10 cha.Ma. tiṭṭhati

--------------------------------------------------------------------------------------------- page242.

Sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti 1- imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ, sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvanena ca pavassanti, 2- nadiyo ca tesu 3- sandanti. Taṃ sabbaṃpi udakaṃ anotattameva pavisati. Candimasuriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena gacchanti 4- tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti. Tenevassa anotattoti saṅkhā udapādi. Tattha manoharasilātalāni 5- nimmacchakacchapāni phalikasadisāni nimmalokadāni nhānatitthāni supaṭiyattāni honti, yesu buddhā khīṇāsavā ca paccekabuddhā ca iddhimantā ca isayo nhāyanti, devayakkhādayo ca 6- udakakīḷaṃ kīḷanti. 7- Tattha catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti. Hatthimukhādīhi nikkhantanadītīre 8- hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā 9- mahāsuddaṃ pavisanti. Dakkhiṇamukhato nikkhantanadī pana taṃ @Footnote: 1 Sī.,ka. khandhagandhoti 2 cha.Ma. vassanti 3 cha.Ma. cetesu @4 cha.Ma. ayaṃ pāṭho na dissati 5 Sī.,Ma. manoharapadasilāni @6 cha.Ma. ayaṃ saddo na dissati 7 Ma. uyyānakīḷaṃ @8 cha.Ma. ayaṃ pāṭho na dissati 9 Sī. manussapathaṃ agantvā

--------------------------------------------------------------------------------------------- page243.

Tikkhattuṃ padakkhiṇaṃ katvā uttarena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvuttappamāṇā udakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapaṭhaviṃ bhinditvā ummaṅgena 1- saṭṭhiyojanāni gantvā vijjhaṃ 2- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvattagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, 3- ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, 4- kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, ummaṅgena saṭṭhiyojanāni gataṭṭhāne ummaṅgagaṅgāti vuccati. Vijjhaṃ 5- nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne 6- pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbāva. Savantiyoti yā kāci savamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhāRā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatāva:- "imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā"ti vā "imasmiṃ kāle mahantā vuṭṭhi, labhissāma nu kho piṭṭhipāsāṇaṭṭhānan"ti vā vattuṃ na sakkā. Paṭhamakappikakālato paṭṭhāya hi yaṃ sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattaṃ 7- udakaṃ neva heṭṭhā osīdati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso. @Footnote: 1 Sī. ummaggena, cha.Ma. umaṅgena. evamuparipi 2 cha.Ma. giñjhaṃ 3 cha.Ma. kaṇhagaṅgā @4 cha.Ma. iti-saddo na dissati 5 cha.Ma. viñjhaṃ @6 Sī. gataṭṭhāne 7 cha.Ma. ekaṅgulamattampi

--------------------------------------------------------------------------------------------- page244.

Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇīti rattanīlādībhedā anekavidhā. 1- Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti kavaramaṇī. 2- Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakanāgāpi. Aṭṭha pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi dvattiṃsapi catusaṭṭhipi satampi sahassampi, pahārādena aṭṭha kathitā, ahampi teheva sarikkhake katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiya- dhammā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādiṃ akatvā arahattapaṭivedho nāma natthīti, 3- paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho. Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi kappe buddhesu anuppajjantesu 4- ekasattopi parinibbātuṃ na sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ "pūrā nibbānadhātū"ti.


             The Pali Atthakatha in Roman Book 16 page 240-244. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5375&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5375&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=4030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=4282              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=4282              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]