ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Bhūmicālasuttavaṇṇanā
     [70] Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Uddenacetiyanti 5- uddena-
yakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti
@Footnote: 1 cha.Ma. ālāpasallāpo  2 cha.Ma. te pana, su.vi. 2/172/163 aṭṭhaparisavaṇṇanā
@3 Sī. khaṇḍassarāpi, cha.Ma. gaggassarāpi  4 cha.Ma. hotīti  5 cha.Ma. uddenaṃ cetiyanti

--------------------------------------------------------------------------------------------- page275.

Vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhena 1- vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā. Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti "appaṃ vā bhiyyo"ti vutta- vassasatato atirekaṃ vā. Mahāsivatthero panāha:- "buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, punappunaṃ samāpattiṃ 2- samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva tiṭṭheyyāti. 3- Kasmā pana na ṭhitoti? upādinnakaṃ sarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena 4- khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato `aho buddhānaṃ parisā'ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito"ti. Evaṃ vuttepi yo pana vuccati 5- "āyukappo"ti, idameva aṭṭhakathāyaṃ niyamitaṃ. Yathātaṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto añño koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato sattā taṃ disvā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa @Footnote: 1 cha.Ma. patiṭṭhānaṭṭhena 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. tiṭṭheyya 4 cha.Ma. ekakeneva 5 Ma. so pana ruccati, su.vi. 2/167/157

--------------------------------------------------------------------------------------------- page276.

Mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva kasmā 1- yāva tatiyaṃ āmantesīti? purato "tiṭṭhatu bhante bhagavā"ti yācite "tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan"ti dosāropanena sokatanukaraṇatthaṃ. Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā "pāpimā"ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhippatto 2- aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā "bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutañāṇaṃ, kiṃ vo 3- lokavicāraṇenā"ti vatvā yathā ajja, evameva "parinibbātu dāni bhante bhagavā"ti yāci. Bhagavā cassa "na tāvāhan"tiādīni vatvā paṭikkhipi, taṃ sandhāya "bhāsitā kho panesā bhante"tiādimāha. Tattha viyattāti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutāti tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadhaRā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammapaṭipannāti ariyadhammassa anurūpadhammaṃ vipassanāmaggaṃ paṭipannā. 4- Sāmīcipaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññavevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti niyyānikaṃ 5- katvā dhammaṃ desessanti. Brahmacariyanti sikkhāttayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhippattaṃ sabbapāliphullaṃ viya abhiññāya @Footnote: 1 cha.Ma. kimatthaṃ 2 cha.Ma. sambodhipattiyā 3 cha.Ma. kiṃ te @4 cha.Ma....anudhammabhūtaṃ vipassanādhammaṃ paṭipannā 5 cha.Ma. yāva na niyyānikaṃ

--------------------------------------------------------------------------------------------- page277.

Samāpattivasena. 1- Vitthārikanti vitthaṭaṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bahujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. 2- Puthubhūtanti sabbākārena puthulabhāvaṃ pattaṃ. Kathaṃ? yāva devamanussehi suppakāsitanti, yattakā viññujātikā devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya "parinibbātu dāni bhante bhagavā, parinibbātu sugato"ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati. Sato sampajāno āyusaṅkhāraṃ ossajjīti 3- satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossajji. Temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ "ossajjī"ti. Avassajjītipi 4- pāṭho. Mahābhūmicāloti mahanto paṭhavīkamPo. Tadā kira dasasahassīlokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sugajjitaṃ 5- gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti. Udānaṃ udānesīti kasmā udānesi? koci nāma vadeyya "bhagavā pacchato Pacchato anubandhitvā `parinibbātu bhante'ti upadduto bhayena āyusaṅkhāraṃ vissajjesī"ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānaṃ udānesi. Tattha sabbesaṃ soṇasiṅgālādīnaṃpi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kintaṃ? kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ natthīti Atulaṃ. Kintaṃ? mahaggatakammaṃ. Athavā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. @Footnote: 1 Sī. abhiññāsamāpattivasena, Ma. abhiññāya vasena, cha. abhiññāsampattivasena @2 cha.Ma. mahājanābhisamayavasena 3 cha.Ma. ossajīti 4 cha.Ma. ussajjītipi @5 cha.Ma. sukkhagajjitaṃ

--------------------------------------------------------------------------------------------- page278.

Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, rāsikārakaṃ piṇḍakārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajjīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi 1- kavacamivāti kavacaṃ abhindi. Attasambhavanti attani sañjātakilesaṃ. Idaṃ vuttaṃ hoti:- savipākaṭṭhena sambhavaṃ, bhavābhasaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossajji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti. Athavā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassajji munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena ariyamaggena avassajji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena Ajjhattarato, samathavasena samāhito evaṃ 4- pubbabhāgato paṭṭhāya samathavipassanāphalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā "attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvaññāpanatthañca udānaṃ udānesīti veditabbo. Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantīti 5- ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ @Footnote: 1 ka. abhida... 2 khu.paṭi. 31/735/630 vipassanākathā (syā) @3 Ma.Ma. 13/81/57 kukkuravatikasutta, aṅ. catukka. 21/233/259 vitthārasutta @4 cha.Ma. samāhitoti evaṃ 5 Sī. vāyanti, mahāvātā vāyantā, ka. vāyanti

--------------------------------------------------------------------------------------------- page279.

Udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante paṭhavī bhassati, puna vāto attano balena antodhammakarake 1- viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ kampitaṃ paṭhaviṃ kampeti. Evañca 2- kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena 3- pana ogacchanuggacchanaṃ na paññāyati. Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti. Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu paṭhavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraṃ ossajjane kāruñña- sabhāve saṇṭhitā cittasaṅkhāraṃ asahamānā akampittha, parinibbāne ārodanavegāturā 4- hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo. Mahābhūtapaṭhaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānamevāti. Bhūmicālavaggo sattamo. @Footnote: 1 cha.Ma. antodhamakaraṇe 2 cha.Ma. etañca @3 su.vi. 2/171/161 4 cha.Ma. ārodanavegatunnā


             The Pali Atthakatha in Roman Book 16 page 274-279. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6177&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6177&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=6499              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=6761              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=6761              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]