ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page285.

Navakanipātavaṇṇanā 1. Paṭhamapaṇṇāsaka 1. Sambodhivagga 1. Sambodhisuttavaṇṇanā [1] Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāliyaṃ āgate nava dhamme sandhāyeva 1- pucchati. Kā upanisāti ko upaniso paccayo. 2- Abhisallikhantīti abhisallekhikā. Samathavipassanā- cittassa vivaraṇe sappāyā upārakā cāti cetovivaraṇasappāyā. Appicchataṃ ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo. Asubhā bhāvetabbā rāgassa pahānāyāti ayamattho sālilāyakopamāya vibhāvetabbo:- eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati. Athassa vatiṃ bhinditvāva gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya sāliyo lāyi. Tattha 3- sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhitvā pana vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ "asubhā bhāvetabbā rāgassa pahānāyā"ti @Footnote: 1 cha.Ma. sandhāyevaṃ 2 cha.Ma. upanissayapaccayo 3 cha.Ma. ettha

--------------------------------------------------------------------------------------------- page286.

Tattha rāgassāti pañcakāmaguṇikassa rāgassa. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kodhassa 1- pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkūpacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa 2- mānassa samugghātatthāya. Anattasaññā saṇṭhātīti aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ "aniccasaññino bhikkhave 3- anattasaññā saṇṭhātī"ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccaya- parinibbānañca pāpuṇātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.


             The Pali Atthakatha in Roman Book 16 page 285-286. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6405&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6405&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=7460              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=7685              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=7685              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]