ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page311.

6. Ānandasuttavaṇṇanā [37] Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti okāsassa adhigamo. Sattānaṃ visuddhiyāti sattānaṃ visuddhipāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṅgamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayanibbānassa paccakkhakaraṇatthāya. Tadeva nāma cakkhuṃ bhavissatīti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpāti tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatīti taṃ ca rūpāyatanaṃ na jānissati. Sesesupi eseva nayo. Udāyīti kāḷudāyitthero. Saññīmeva nu khoti sacittakoyeva nu kho. Makāro padasandhimattaṃ. Kiṃsaññīti katarasaññāya saññī hutvā. Sabbaso rūpasaññānanti idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? na hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na hoti. Taṃ 1- asamatikkantatāya paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva gaṇhi. Jaṭilabhāgikāti 2- jaṭilanagaravāsinī. Na cābhiṇatotiādīsu rāgavasena na abhiṇato, dosavasena na apanato. Na sasaṅkhārena sampayogena kilese niggaṇhitvā vāretvā ṭhito, kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritavato. 3- Vimuttattā ṭhitoti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusitoti patiṭṭhitattāyeva 4- santuṭṭho nāma jāto. Santusitattā no paritassatīti santuṭṭhattāyeva paritāsaṃ nāpajjati. Ayaṃ bhante ānanda samādhi kiṃphaloti iminā ayaṃ therī tālaphalaññeva @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī.,i. jaṭilabhāgiyāti, ka. jaṭilagāhiyāti, @cha.Ma. jaṭilavāsikāti 3 cha.Ma. sasaṅkhāraniggayhavāritagato 4 cha.Ma. ṭhitattāyeva

--------------------------------------------------------------------------------------------- page312.

Gahetvā "idaṃ phalaṃ kiṃphalaṃ nāmā"ti pucchamānā viya arahattaphalasamādhiṃ gahetvā "ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatā"ti pucchati. Aññāphalo vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.


             The Pali Atthakatha in Roman Book 16 page 311-312. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7004&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7004&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=9146              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=9374              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=9374              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]