ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page14.

2. Sikkhāpadavaṇṇanā sikkhāpadapāṭhamātikā evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ nikkhittassa sikkhāpadapāṭhassa idāni vaṇṇanatthaṃ ayaṃ mātikā:- "yena yattha yadā yasmā vuttānetāni tannayaṃ vatvā katvā vavatthānaṃ sādhāraṇavisesato. Pakatiyā ca yaṃ vajjaṃ vajjaṃ paṇṇattiyā ca yaṃ vavatthapetvā taṃ katvā padānaṃ byañjanatthato sādhāraṇānaṃ sabbesaṃ sādhāraṇavibhāvanaṃ atha pañcasu pubbesu visesatthappakāsano 1- pāṇātipātappabhūtī hekatānānatādito 2- ārammaṇādānaṃ bhedā mahāsāvajjato tathā payogaṅgasamuṭṭhānā vedanāmūlakammato viramato ca phalato viññātabbo vinicchayo. Yojetabbaṃ tato yuttaṃ pacchimesvapi pañcasu āvenikañca vattabbaṃ ñeyyā hīnāditāpi cāti. Tattha etāni pāṇātipātāveramaṇītiādīni dasa sikkhāpadāni bhagavatā eva vuttāni na sāvakādīhi. Tāni ca sāvatthiyaṃ vuttāni jetavane anāthapiṇḍikassārāme āyasmantaṃ rāhulaṃ pabbājetvā kapilavatthuto sāvatthiṃ anuppattena sāmaṇerānaṃ sikkhāpadavavatthāpanatthaṃ. Vuttaṃ hetaṃ:- athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi, anupubbena cārikañcaramāno yena sāvatthī tadavasari, tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme. Tena @Footnote: 1 cha.Ma. visesatthappakāsato. @2 Ma. pāṇātipātātipāta, pabhutīhekatādito, Sī. pāṇādipāṇātipāta, pabhutīhekatādito

--------------------------------------------------------------------------------------------- page15.

Kho pana samayena .pe. Athakho sāmaṇerānaṃ etadahosi "kati nukho amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabban"ti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ pāṇātipātā veramaṇī .pe. Jātarūparajatapaṭiggahaṇā veramaṇī"ti 1- tānetāni "samādāya sikkhati sikkhāpadesū"ti 2- vuttasuttānusārena saraṇagamanesu ca dassitapāṭhānusārena "pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmī"ti evaṃ vācanāmaggaṃ āropitānīti veditabbāni. Evaṃ tāva "yena yattha yadā yasmā, vuttānetāni tannayaṃ vatvā"ti so nayo daṭṭhabbo. Sādhāraṇavisesavavatthānaṃ ettha ca ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca sādhāraṇāni niccasīlavasena. Uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamañcekaṃ aṅgaṃ katvā sabbapacchimavajjāni ca sabbānipi sāmaṇerehi sādhāraṇāni, pacchimampana sāmaṇerānameva visesabhūtanti evaṃ sādhāraṇavisesato vavatthānaṃ kātabbaṃ. Purimāni cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyo 3- sesā paṇṇattivajjatoti evaṃ pakatiyā ca yaṃ vajjaṃ, vajjaṃ paṇṇattiyā ca yaṃ, taṃ vavatthapetabbaṃ. Sādhāraṇavibhāvanā yasmā cettha "veramaṇīsikkhāpadaṃ samādiyāmī"ti etāni sabbasādhāraṇāni padāni, tasmā etesaṃ padānaṃ byañjanato ca atthato ca ayaṃ sādhāraṇavibhāvanā veditabbā:- tattha byañjanato tāva veraṃ maṇatīti viramaṇī, veraṃ pajahati, vinodeti, byantīkaroti, anabhāvaṃ gametīti attho. Viramati vā etāya karaṇabhūtāya veramhā puggaloti vikārassa vekāraṃ katvā veramaṇī. Teneva cettha "viramaṇīsikkhāpadaṃ @Footnote: 1 vinaYu. 4/105-106/121 rāhulavatthu 2 dī.Sī. 9/193/63 paṇītatarasāmaññaphala @3 cha.Ma. veramaṇiyā

--------------------------------------------------------------------------------------------- page16.

Veramaṇīsikkhāpadan"ti dvidhā sajjhāyaṃ karonti. Sikkhitabbāti sikkhā, pajjate anenāti padaṃ. Sikkhāya padaṃ sikkhāpadaṃ, sikkhāya adhigamupāyoti attho. Athavā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Viramaṇī eva sikkhāpadaṃ viramaṇīsikkhāpadaṃ, veramaṇī- sikkhāpadaṃ vā dutiyena nayena. Sammā ādiyāmi samādiyāmi, avītikkamanādhippāyena acchiddakāritāya ca asabalakāritāya ca akammāsakāritāya ca ādiyāmīti vuttaṃ hoti. Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto"tievamādinā 1- nayena vibhaṅge vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha tu samādiyāmīti vuttattā samādānavasena pavattirahā, sā na hotīti kāmāvacarakusala- cittasampayuttā viratīti vuttā. Sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti, imasmiṃ panatthe sampattaviratisīlaṃ lokikā vipassanā rūpārūpajjhānāni ariyamaggo ca sikkhāti adhippetā. Yathāha:- katame dhammā sikkhā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, somanassasahagataṃ .pe. Tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti, ime dhammā sikkhā. Katame dhammā sikkhā, yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi .pe. Paṭhamajjhānaṃ .pe. Pañcamajjhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti, ime dhammā sikkhā. Katame dhammā sikkhā, yasmiṃ samaye arūpūpapattiyā .pe. Nevasaññānāsaññāyatanasahagataṃ .pe. Avikkhepo hoti, ime dhammā sikkhā. Katame dhammā sikkhā, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apaccayagāmiṃ .pe. Tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti, ime dhammā sikkhāti. 2- @Footnote: 1 abhi. vi. 35/704/349 abhidhammabhājanīya 2 abhi. vi. 35/712-3/355-6 abhidhammabhājanīya

--------------------------------------------------------------------------------------------- page17.

Etāsu sikkhāsu yāyakāyaci sikkhāya padaṃ adhigamupāyo, athavā mūlaṃ nissayo patiṭṭhāti sikkhāpadaṃ. Vuttañhetaṃ "sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento bahulīkaronto"tievamādi 1-. Evamettha sādhāraṇānaṃ padānaṃ byañjanato atthato ca sādhāraṇavibhāvanā kātabbā. Purimapañcasikkhāpadavaṇṇanā idāni yaṃ vuttaṃ atha pañcasu pubbesu visesatthappakāsano pāṇātipātappabhūtī hekatānānatādito ārammaṇādānabhedā mahāsāvajjato tathā payogaṅgasamuṭṭhānā vedanāmūlakammato viramato ca phalato viññātabbo vinicchayoti. Tatthetaṃ vuccati:- pāṇātipātoti ettha tāva pāṇoti jīvitindriyapaṭibaddhā khandhasantati, taṃ taṃ 2- upādāya paññatto vā satto. Tasmiṃ pana pāṇe pāṇasaññino tassa pāṇassa jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. Adinnādānanti ettha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anuppavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaññino tadā dāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā eva theyyacetanā adinnādānaṃ. Abrahmacariyanti aseṭṭhacariyaṃ, dvayadvayasamāpatti methunapaṭisevanā kāyadvārappavattā asaddhammapaṭisevanaṭṭhāna- vītikkamacetanā abrahmacariyaṃ. Musāvādoti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacī- payogasamuṭṭhāpikā kāyavacīdvārānameva aññataradvārappavattā micchācetanā musāvādo. Surāmerayamajjapamādaṭṭhānāti ettha pana surāti pañca surā:- piṭṭhasurā pūvasurā @Footnote: 1 saṃ mahā. 19/182/58 himvantasutta 2 cha.Ma. taṃ vā

--------------------------------------------------------------------------------------------- page18.

Odanasurā kiṇṇapakkhittā sambhārasaṃyuttā cāti. Merayanti pupaphāsavo phalāsavo guḷāsavo madhvāsavo sambhārasaṃyutto cāti pañcavidhaṃ. Majjanti tadubhayameva madanīyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madanīyaṃ, yena pītena matto hoti pamatto, idaṃ vuccati majjaṃ. Pamādaṭaṭhānanti yāya cetanāya, taṃ pivati ajjhoharati, sā cetanā madappamādahetuto pamādaṭṭhānanti vuccati, yato ajjhoharaṇādhippāyena kāyadvārappavattā surāmerayamajjānaṃ ajjhoharaṇacetanā "surāmerayamajjapamādaṭṭhānan"ti veditabbā. Evantāvettha pāṇātipātappabhūtīhi viññātabbo vinicchayo. Ekatānānatādivinicchayo ekatānānatāditoti etthāha:- kimpana vajjhavadhakappayogacetanādīnaṃ ekatāya pāṇātipātassa vā aññassa vā adinnādānādino ekattaṃ nānatāya ca nānattaṃ hoti, udāhu noti. Kasmā panetaṃ vuccatīti, yadi tāva ekatāya ekattaṃ hoti, 1- atha yadā ekaṃ vajjhaṃ bahū vadhakā vadhenti, eko vā vadhako bahuke vajjhe vadheti, ekena vā sāhatthikādinā payogena bahū vajjhā vadhīyanti, ekāva cetanā bahūnaṃ vajjhānaṃ jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, tadā ekena pāṇātipātena bhavitabbaṃ. Yadi pana nānatāya nānattaṃ, atha yadā eko vadhako ekassatthāya ekaṃ payogaṃ karonto bahū vajjhe vadheti, bahū vadhakā devadattayaññadattasomadattādīnaṃ bahūnamatthāya bahū payoge karontā ekameva devadattaṃ vā yaññadattaṃ vā somadattaṃ vā vajjhaṃ 2- vadhenti, bahūhi vā sāhatthikādīhi payogehi eko vajjho vadhīyati. Bahukā vā cetanā ekasseva vajjhassa jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpenti, tadā bahūhi pāṇātipātehi bhavitabbaṃ. Ubhayampi cetamayuttaṃ. Atha neva etesaṃ vajjhādīnaṃ ekatāya ekattaṃ, nānatāya nānattaṃ, aññatheva tu ekattañca nānattañca hoti, taṃ vattabbaṃ pāṇātipātassa, evaṃ sesānampīti. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page19.

Vuccate:- tattha na tāva pāṇātipātassa vajjhavadhakādīnaṃ paccekamekatāya ekatā, nānatāya nānatā, kintu vajjhavadhakādīnaṃ yuganaddhamekatāya ekatā, dvinnampi tu tesaṃ, tato aññatarassa vā nānatāya nānatā. Tathāhi bahūsu vadhakesu bahūhi sarakkhepādīhi 1- ekena vā opātakhaṇanādinā payogena bahū vajjhe vadhentesupi bahū pāṇātipātā honti. ekasmiṃ vadhake ekena vā bahūhi vā payogehi tappayogasamuṭṭhāpikāya ca ekāya vā bahūhi vā cetanāhi bahū vajjhe vadhentepi bahū pāṇātipātā honti, bahūsupi vadhakesu yathāvuttappakārehi bahūhi ekena vā payogena ekaṃ vajjhaṃ vadhentesupi bahū pāṇātipātā honti. Esa nayo adinnādānādīsupīti. Evamettha ekatānānatāditopi viññātabbo vinicchayo. Ārammaṇatoti pāṇātipāto cettha jīvitindriyārammaṇo. Adinnādānaabrahmacariyasurāmerayamajjapamādaṭṭhānāni rūpadhammesu rūpāyatanādi aññatra saṅkhārārammaṇāni. Musāvādo yassa musā bhaṇati, tamārabhitvā pavattanato sattārammaṇo. Abrahmacariyampi sattārammaṇanti eke. Adinnādānañca yadā satto haritabbo hoti, tadā sattārammaṇanti. Api cettha saṅkhāravaseneva sattārammaṇaṃ 2-, na paṇṇattivasenāti. Evamettha ārammaṇatopi viññātabbo vinicchayo. Ādānatoti pāṇātipātādito veramaṇīsikkhāpadāni cetāni sāmaṇerena bhikkhussa santike samādinnāneva samādinnāni honti, upāsakena pana attanā samādiyantenāpi samādinnāni honti, parassa santike samādiyantenāpi. Ekajjhaṃ samādinnānipi samādinnāni honti, paccekaṃ samādinnānipi. Kintu nānaṃ. Ekajjhaṃ samādiyato ekāyeva virati ekāva cetanā hoti, kiccavasena panetāsaṃ paññattaṃ paññāpiyati. 3- paccekaṃ samādiyato pana pañceva viratiyo pañceva cetanā hontīti veditabbā. Evamettha ādānatopi viññātabbo vinicchayo. Bhedatoti sāmaṇerānañcettha ekasmiṃ bhinne sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ, yantaṃ vītikkantaṃ hoti, teneva @Footnote: 1 Sī. sarasattādīhi 2 Sī., Ma. satte ārabhanti @3 cha.Ma. pañcavidhattaṃ viññāyati, Sī. paccacattaṃ paññapiyati

--------------------------------------------------------------------------------------------- page20.

Kammabandho. 1- Gahaṭṭhānampana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ taṃ samādāneneva puna pañcaṅgikattaṃ sīlassa sampajjati. Apare panāhu "visuṃ visuṃ samādinnesu ekasmiṃ bhinne ekameva bhinnaṃ hoti, `pañcaṅgasamannāgataṃ sīlaṃ samādiyāmī'ti evampana ekato samādinnesu ekasmiṃ bhinne sesāni sabbānipi bhinnāni honti, kasmā? samādānassābhinnattā, 2- yantaṃ vītikkantaṃ, teneva kammabandho"ti. 1- Evamettha bhedatopi viññātabbo vinicchayo. Mahāsāvajjatoti guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe pāṇātipāto appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu pana manussādīsu appaguṇe pāṇe pāṇātipāto appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānantu samānabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjatā, tibbatāya mahāsāvajjatā ca veditabbā. Esa nayo sesesupi. Apicettha surāmerayamajjapamādaṭṭhānameva mahāsāvajjaṃ, na tathā pāṇātipātādayo. Kasmā? manussabhūtassapi ummattakabhāvasaṃvattanena ariyadhammantarāyakaraṇatoti. Evamettha mahāsāvajjatopi viññātabbo vinicchayo. Payogatoti ettha ca pāṇātipātassa sāhatthiko āṇattiko nissaggiko thāvaro vijjāmayo iddhimayoti chappayogā. Tattha kāyena vā kāyapaṭibaddhena vā paharaṇaṃ sāhatthiko payogo, so uddissānuddissabhedato dubbidho hoti. Tattha uddisake yaṃ uddissa paharati, tasseva maraṇena kammunā bajjhati. "yokoci maratū"ti evaṃ anuddisake pahārappaccayā yassa kassaci maraṇena. Ubhayathāpi ca paharitamatte vā maratu, pacchā vā teneva rogena, paharaṇakkhaṇe 3- eva kammunā bajjhati. Maraṇādhippāyeneva pahāraṃ datvā tena amarantassa 4- puna aññena cittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati, tadā eva kammunā bandho 5- hoti. Atha dutiyappahārena, natthi pāṇātipāto. Ubhayehipi mate paṭhamappahāreneva kammunā bandho, 5- ubhayehipi amate nevatthi pāṇātipāto. @Footnote: 1-1 cha.Ma. kammabaddho 2 Sī. samādānassa bhinnattā. 3 cha.Ma. paharitakkhaṇe @4 cha.Ma. amatassa 5-5 cha.Ma. baddho

--------------------------------------------------------------------------------------------- page21.

Esa nayo bahukehipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati, tasseva kammunā bandho 1- hoti. Adhiṭṭhahitvā pana āṇāpanaṃ āṇattiko payogo. Tatthapi sāhatthike payoge vuttanayeneva kammabandho 1- anussaritabbo. Chabbidho cettha niyamo veditabbo:- "vatthu kālo ca okāso āvudhaṃ iriyāpatho kiriyāvisesoti ime cha āṇattī niyāmatā"ti. 2- Tattha vatthūti māretabbo pāṇo. Kāloti pubbaṇhasāyaṇhādikālo yobbanathāmaviriyādikālo ca. Okāsoti gāmo vā nigamo vā vanaṃ vā racchā vā sighāṭakaṃ vāti evamādi. Āvudhanti asi vā pharasu 3-3- usu vā satti vāti evamādi. Iriyāpathoti māretabbassa mārakassa ca ṭhānaṃ vā nissajjā vāti evamādi. Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍikaṃ vāti evamādi. Yadi hi vatthuṃ visaṃvādetvā "yaṃ mārehī"ti āṇatto, tato aññaṃ māreti, āṇāpakassa natthi kammabandho. Atha vatthuṃ avisaṃvādetvā māreti, āṇāpakassa āṇattikkhaṇe āṇattassa maraṇakkhaṇeti ubhayesampi kammabandho. Esa nayo kālādīsupi. Māraṇatthantu kāyena vā kāyapaṭibaddhena vā paharaṇanissajjanaṃ nissaggiko payogo, sopi uddissānuddissabhedato dubbidho eva, kammabandho cettha pubbe vuttanayeneva veditabbo. Māraṇatthameva opātakhaṇanaṃ apassenaupanikkhipanaṃ bhesajjavisayantādippayojanaṃ vā thāvaro payogo. Sopi uddissānuddissabhedato dubbidho, yato tatthāpi pubbe vuttanayeneva kammabandho veditabbo. Ayantu viseso:- mūlaṭṭhena opātādīsu paresaṃ mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati, @Footnote: 1-1 cha.Ma. baddho, kammabaddho evamuparipi. 2 samanta. pā. 1/534 3-3 cha.Ma. ayaṃ pāṭho @na dissati

--------------------------------------------------------------------------------------------- page22.

Mūlaṭṭhasseva kammabandho. Yadipi ca tena aññena vā tattha opāte vināsetvā bhūmisame katepi paṃsudhovakā vā paṃsugaṇhantā mūlakhaṇanakā vā mūlāni khaṇantā āvāṭaṃ karonti, deve vassante kaddamo jāyati, tattha ca koci otaritvā vā laggitvā vā marati, mūlaṭṭhasseva kammabandho. Yadi pana yena laddhaṃ, so añño vā vitthatataraṃ 1- vā gambhīrataraṃ vā karoti, tappaccayāva koci marati, ubhayesampi kammabandho. Yathā tu mūlāni mūlehi saṃsajjanti, tathā tattha thale kate muccati. Evaṃ apassenādīsupi yāva tesaṃ pavatti, tāva yathāsambhavaṃ kamamabandho veditabbo. Māraṇatthampana vijjāparijappanaṃ vijjāmayo nāma payogo. Dāṭhāvudhādīnaṃ dāṭhākoṭanādi viya 2- māraṇatthaṃ kammavipākajiddhivikārakaraṇaṃ iddhimayo payogoti. Adinnādānassa tu theyyapasayhapaṭicchannaparikappakusāvahāravasappavattā sāhatthikāṇattikādayo payogā, tesampi vuttānusāreneva pabhedo veditabbo. Abrahmacariyādīnampana tiṇṇampi sāhatthiko eva payogo labbhatīti. Evamettha payogatopi viññātabbo vinicchayo. Aṅgatoti ettha ca pāṇātipātassa pañca aṅgāni bhavanti:- pāṇasaññī ca, vadhakacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca maratīti. Adinnādānassapi pañceva:- parapariggahitañca hoti, parapariggahitasaññī ca, theyyacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca ādātabbaṃ ādānaṃ gacchatīti. Abrahmacariyassa pana cattāri aṅgāni bhavanti:- ajjhācāranīyavatthuñca hoti, tattha ca sevanācittaṃ paccupaṭṭhitaṃ hoti, sevanāpaccayā payogañca samāpajjati, sādiyati cāti, tathā paresaṃ dvinnampi. Tattha musāvādassa tāva musā ca hoti taṃ vatthu, visaṃvādanacittañca paccupaṭṭhitaṃ hoti, tajjo ca vāyāmo, paravisaṃvādanañca viññāpayamānā viññattippavattīti cattāri aṅgāni veditabbāni. Surāmeraya- majjapamādaṭṭhānassa pana surādīnañca aññataraṃ hoti, madanīyaṃ pātukamyatācittañca paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri aṅgānīti. Evamettha aṅgatopi viññātabbo vinicchayo. @Footnote: 1 cha.Ma. vitthaṭataraṃ 2 cha.Ma. dāṭhākoṭanādimiva, Sī. āvudhādīnaṃ dhārākoṭanādiṃ iva

--------------------------------------------------------------------------------------------- page23.

Samuṭṭhānatoti pāṇātipātaadinnādānamusāvādā cettha kāyacittato ca vācācittato ca kāyavācācittato cāti tisamuṭṭhānā honti. Abrahmacariyaṃ kāyacittavasena ekasamuṭṭhānameva. Surāmerayamajjapamādaṭṭhānaṃ kāyato ca, kāyacittato cāti dvisamuṭṭhānanti. Evamettha samuṭṭhānatopi viññātabbo vinicchayo. Vedanātoti ettha ca pāṇātipāto dukkhavedanāsampayuttova. Adinnādānaṃ tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā musāvādo. Itarāni dve sukhāya vā adukkhamasukhāya vā vedanāya sampayuttānīti. Evamettha vedanātopi viññātabbo vinicchayo. Mūlatoti pāṇātipāto cettha dosamohamūlo. Adinnādānamusāvādā lobhamohamūlā vā dosamohamūlā vā, itarāni dve lobhamohamūlānīti. Evamettha mūlatopi viññātabbo vinicchayo. Kammatoti pāṇātipātaadinnādānaabrahmacariyāni cettha kāyakammameva kammapathappattāneva, musāvādo vacīkammameva. Yo pana atthabhañjanako, so kammapathappatto itaro kammameva. Surāmerayamajjapamādaṭṭhānaṃ kāyakammamevāti. Evamettha kammatopi viññātabbo vinicchayo. Viramatoti ettha āha "pāṇātipātādīhi viramanto kuto viramatī"ti? Vuccate:- samādānavasena tāva viramanto attano vā paresaṃ vā pāṇātipātādiakusalato viramati. Kimārabhitvā? yato viramati, tadeva sampattavasenāpi viramanto vuttappakārākusalatova. Kimārabhitvā? pāṇātipātādīnaṃ vuttārammaṇāneva. Keci pana bhaṇanti "surāmerayamajjasaṅkhāte saṅkhāre ārabhitvā surāmerayamajjapamādaṭṭhānāviramati, sattasaṅkhāresu yampana haritabbañca 1- bhañjitabbañca taṃ ārabhitvā adinnādānā musāvādā ca, satte eva ārabhitvā pāṇātipātā abrahmacariyā cā"ti. Tadaññe "pana evaṃ sante `aññaṃ cintento aññaṃ kareyya, yañca pajahati, tañca na jāneyyā'ti evaṃdiṭṭhikā hutvā yadeva anicchamānā pajahati, taṃ attano pāṇātipātādi- akusalaṃ vā ārabhitvā 2- viramatī"ti vadanti. Tañca na yuttaṃ. 3- kasmā? @Footnote: 1 cha.Ma. avaharitabbaṃ 2 cha.Ma. pāṇātipātādiakusalamevārabhitvā 3 cha.Ma. tadayuttaṃ

--------------------------------------------------------------------------------------------- page24.

Tassa paccuppannābhāvato bahiddhābhāvato ca. Sikkhāpadānaṃ hi vibhaṅgapāṭhe "pañcannaṃ sikkhāpadānaṃ kati kusalā .pe. Kati ārammaṇā"ti pucchitvā "kusalā eva siyā, sukhāya vedanāya sampayuttā"ti 1- evaṃ pavattamānānaṃ vissajjane "paccuppannārammaṇā"ti ca "bahiddhārammaṇā"ti ca evaṃ paccupannabahiddhārammaṇattaṃ vuttaṃ, taṃ attano pāṇātipātādiakusalaṃ ārabhitvā viramantassa na yujjati. Yampana vuttaṃ "aññaṃ cintento aññaṃ kareyya, yañca pajahati, tañca na jāneyyā"ti tattha vuccate:- na kiccasādhanavasena pavattento aññaṃ cintento aññaṃ karotīti vā yañca pajahati tañca na jānātīti vā vuccati. Ārabhitvāna amataṃ jahanto sabbapāpake nidassanañcettha bhave maggaṭṭho ariyapuggaloti. Evamettha viramatopi viññātabbo vinicchayo. Phalatoti sabbeva cete pāṇātipātādayo duggatiyaṃ phalanibbattakā honti, sugatiyañca aniṭṭhākantāmanāpavipākanibbattakā samparāye diṭṭhadhamme eva ca avesārajjādiphalanibbattakā. Apica "yo sabbalahuso 2- pāṇātipātassa vipāko so manussabhūtassa appāyukasaṃvattaniko hotī"ti evamādināpi 3- nayenettha phalatopi viññātabbo vinicchayo. Apicettha pāṇātipātādiveramaṇīnampi samuṭṭhānavedanāmūlakammaphalato viññātabbo vinicchayo. Tatthāyaṃ viññāpanā:- sabbā eva cetā veramaṇiyo catūhi samuṭṭhahanti kāyato kāyacittato vācācittato kāyavācācittato cāti. Sabbā eva ca sukhavedanāsampayuttā vā adukkhamasukhavedanāsampayuttā vā, tathā alobhādosāmohamūlā vā alobhādosamūlā vā. Catassopi cettha kāyakammaṃ, musāvādā veramaṇī vacīkammaṃ, maggakkhaṇe ca cittatova samuṭṭhahanti, sabbāpi manokammaṃ. Pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā ārohapariṇāhasampattijavasampattitā suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā mahabbalatā vissatthavacanatā lokapiyatā nelatā abhejjaparisatā acchambhitā @Footnote: 1 abhi. vi. 35/715-716/356 pañhāpucchaka 2 Ma. sabbalahuko 3 aṅ. aṭṭhaka @23/130/152 (sayā)

--------------------------------------------------------------------------------------------- page25.

Duppadhaṃsitā 1- parūpakkamenāmaraṇatā anantaparivāratā surūpatā susaṇṭhānatā appābādhatā asokitā piyehi manāpehi saddhiṃ avippayogatā dīghāyukatāti evamādīni phalāni. Adinnādānā veramaṇiyā mahaddhanatā pahūtadhanadhaññatā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṃ bhogānaṃ khippapaṭilābhitā rājacorudakaggiappiyadāyādādīhi asādhāraṇabhogatā asādhāraṇadhanapaṭilābhatā lokuttaradhanapaṭilābhatā natthibhāvassa ajānanatā asavanatā 2- sukhavihāritāti evamādīni. Abrahmacariyā veramaṇiyā vigatapaccatthikatā sabbajanassa piyatā annapānavatthasayanādīnaṃ paṭilābhitā sukhasayanatā sukhapaṭibujjhanatā apāyabhayavinimuttatā itthibhāvappaṭilābhassa vā napuṃsakabhāvappaṭilābhassa vā abhabbatā akkodhanatā sakkaccakāritā 3- paccakkhakāritā apatitakkhandhatā anadhomukhatā itthipurisānaṃ aññamaññapiyatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādīni. Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithūlatā nātikīsatā nātirassatā nātidīghatā sukhasamphassatā uppalagandhamukhatā sussūsakaparijanatā ādeyyavacanatā kamaluppaladalasadisamudulohitatanu jivhatā anuddhatatā apagatamammanatā 4- evamādīni. Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu kiccakaraṇīyesu 5- khippaṃ paṭivijānanatā sadā upaṭṭhitasatitā anummattakatā ñāṇavantatā aneḷatā 6- ajaḷatā amūgatā 7- amadatā 7- appamattatā asammohatā acchambhitā asārambhitā anissukitā 8- appossukkatā 9- sukhitatā abhisammatatā 9- saccavāditā apisuṇatā apharusatā asamphappalāpavāditā rattidivamatanditatā kataññutā kataveditā amacchariyatā cāgavantatā sīlavantatā ujukatā akkodhanatā hirimanatā ottappitā ujudiṭṭhitā mahāpaññatā medhāvitā paṇḍitatā atthānatthakusalatāti @Footnote: 1 Sī. appadhaṃsitā 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma., i. ayaṃ pāṭho na dissati @4 cha.Ma., i. acapalatāti. 5 cha.Ma. sabbakiccakaraṇīyesu 6 analasatā @7-7 cha.Ma. anelamūgatā amattatā 8 cha.Ma. anussaṅkitā 9-9 cha.Ma. ime pāṭhā natthi

--------------------------------------------------------------------------------------------- page26.

Evamādīni phalāni. Evamettha pāṇātipātādiveramaṇīnaṃ samuṭṭhānavedanāmūlakammaphalatopi viññātabbo vinicchayo. Pacchimapañcasikkhāpadavaṇṇanā idāni yaṃ vuttaṃ:- "yojetabbaṃ tato yuttaṃ pacchimesvapi pañcasu āveṇikañca vattabbaṃ ñeyyā dīnāditāpi cā"ti. Tassā yaṃ atthavaṇṇā:- etissā purimapañcasikkhāpadavaṇṇanāya yaṃ yujjati, taṃ tato gahetvā pacchimesvapi pañcasu sikkhāpadesu yojetabbaṃ. Tatthāyaṃ yojanā:- yatheva hi purimasikkhāpadesu ārammaṇato ca surāmerayamajjapamādaṭṭhānaṃ rūpāyatanādiaññatarasaṅkhārārammaṇaṃ, tathā idha vikālabhojanampīti. Eteneva nayena sabbesaṃ ārammaṇabhedo veditabbo. Ādānato ca yathā purimāni sāmaṇerena vā upāsakena vā samādiyantena samādinnāni honti tathā etānipi, aṅgatopi yathā tattha pāṇātipātādīnaṃ aṅgabhedo vutto, evamidhāpi vikālabhojanassa cattāri aṅgāni vikālo, yāvakālikaṃ ajjhoharaṇaṃ anummattakatāti. Etenānusārena sesānampi aṅgavibhāgo veditabbo. Yathā ca tattha samuṭaṭhānato surāmerayamajja- pamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhānaṃ, evamidhāpi vikālabhojanaṃ. Eteneva nayena sabbesaṃ samuṭṭhānaṃ veditabbaṃ. Yathā ca tattha vedanāto adinnādānaṃ tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā idhāpi vikālabhojanaṃ. Eteneva nayena sabbesaṃpi vedanāsampayogo veditabbo. Yathā ca tattha abrahmacariyaṃ lobhamohamūlaṃ, evamidhāpi vikālabhojanaṃ. Aparāni ca dve eteneva nayena sabbesampi mūlabhedo veditabbo. Yathā ca tattha pāṇātipātādayo kāyakammaṃ evamidhāpi vikālabhojanādīni. Jātarūparajatapaṭiggahaṇampana kāyakammaṃ vā siyā vacīkammaṃ vā manokammaṃ vā kāyadvārādīhi pavattitasabhāvapariyāyena, na kammapathavasena. Viramatoti yathā ca tattha viramanto attano vā paresaṃ vā pāṇātipātādiakusalato viramati evamidhāpi vikālabhojanādiakusalato vā kusalatopi vā ekato, yathā ca purimā pañca veramaṇiyo catusamuṭṭhānā kāyato, kāyacittato,

--------------------------------------------------------------------------------------------- page27.

Vācācittato, kāyavācācittato cāti, sabbāpi sukhavedanāsampayuttā vā adukkhama- sukhavedanāsampayuttā vā, alobhāmohamūlā 1- vā, alobhādosāmohamūlā vā, sabbāva nānappakāraiṭṭhaphalanibbattakā, tathā ca imānipīti 2- evaṃ:- "yojetabbaṃ tato yuttaṃ pacchimesvapi pañcasu āveṇikañca vattabbaṃ ñeyyā hīnāditāpi cā"ti. Ettha pana vikālabhojananti majjhantikavītikkame 3- bhojanaṃ. Etaṃ hi anuññātakāle vītikkante bhojanaṃ, tasmā "vikālabhojanan"ti vuccati, tato vikālabhojanā. Naccagītavāditavisūkadassanāti ettha naccaṃ nāma yaṃkiñci naccaṃ, gītanti yaṃkiñci gītaṃ, vāditanti yaṃkiñci vāditaṃ. Visūkadassananti kilesuppattipaccayato kusalapakkhabhindanena visūkānaṃ dassanaṃ, visūkabhūtaṃ vā dassanaṃ visūkadassanaṃ. Sāsanassa 4- ananulomattā paṭānibhūtānaṃ vā dassanaṃ visūkadassanaṃ. 4- Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ. Tasmā 5- naccagītavāditavisūkadassanā. 5- Visūkadassanañcettha brahmajāle vuttanayeneva gahetabbaṃ. Vuttañhi tattha:- "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathiṃdaṃ? naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 6- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayudadhaṃ usabhayuddhaṃ nibbuddhaṃ meṇḍayuddhaṃ kukkuṭyuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā, iti evarūpā visūkadassanā paṭivirato samaṇo gotamo"ti, 7- athavā yathāvuttenatthena naccagītavāditāni eva visūkāni naccagītavāditavisūkāni, tesaṃ dassanaṃ naccagītavāditavisūkadassanaṃ, tasmā naccagītavāditavisūkadassanā. "dassanasavanā"ti ca vattabbe yathā "so ca hoti micchādiṭṭhiko viparītadassano"ti evamādīsu 8- acakkhudvārappavattampi visayagahaṇaṃ "dassanan"ti vuccati, evaṃ savanampi "dassanan "tveva vuttaṃ. Dassanakamyatāya upasaṅkamitvā passato eva cettha @Footnote: 1 cha.Ma. alobhādosamūlā 2 cha.Ma. idhāpīti 3 cha.Ma. majjhanhikavītikkame 4-4 cha.Ma. ime @pāṭhā na dissati 5-5 cha.Ma. ime pāṭhā na dissati 6 cha.Ma. sobhaṇakaṃ, Sī. sobhaṇakarakaṃ, @i. sobhaṇakaraṇaṃ 7 dī.Sī. 9/13/7 majjhimasīla 8 aṅ. ekaka. 20/308/35 ekadhammapāli

--------------------------------------------------------------------------------------------- page28.

Vītikkamo hoti. Ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthamāgataṃ passato siyā saṅkileso, na vītikkamo. Dhammūpasañhitaṃ vāpi cettha gītaṃ na vaṭṭati, gītūpasañhito pana dhammo vaṭṭatīti veditabbo. Mālādīni dharaṇādīhi 1- yathāsaṅkhayaṃ yojetabbāni. Tattha mālāti yaṃkiñci pupphajātaṃ. Vilepananti yaṃkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ. Avasesaṃ sabbampi vāsacuṇṇadhūpādikaṃ 2- gandhajātaṃ gandho. Taṃ sabbampi maṇḍanavibhūsanatthaṃ na vaṭṭati, bhesajjatthampana vaṭṭati, pūjanatthañca abhihaṭaṃ sādiyato 3- na kenaci pariyāyena vaṭṭati. Uccāsayananti pamāṇātikkantaṃ vuccati. Mahāsayananti akappiyasayanaṃ akappiyattharaṇañca. Tadubhayampi sādiyato na kenaci pariyāyena vaṭṭati. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇalohamāsakadārumāsakajatumāsakādi yaṃ yattha 4- vohāraṃ gacchati, taṃ sabbampi idha rajatanti vuttaṃ, tadubhayampi jātarūparajataṃ. Tassa gahaṇagāhāpanasampaṭicchantesu 5- yena kenaci pakārena sādiyanā paṭiggaho nāma, so yena kenaci pariyāyena na vaṭṭatīti evaṃ āveṇikañca vattabbaṃ. Dasapi cetāni sikkhāpadāni hīnena chandena cittaviriyavimaṃsāhi vā samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni. Taṇhādiṭṭhimānehi vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya anuggahitāni paṇītāni. Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni, sasaṅkhārikena ñāṇasampayuttena majjhimāni, asaṅkhārikena paṇītānīti evaṃ ñeyyā hīnāditāpi cāti. Ettāvatā ca yā pubbe "yena yattha yadā yasmā"tiādīhi chahi gāthāhi sikkhāpadapāṭhassa atthavaṇṇanatthaṃ mātikā nikkhittā, sā atthato pakāsitā hotīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya sikkhapadavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. dhāraṇādīhi 2 cha.Ma. vāsacuṇṇadhūpanādikaṃ 3 ka. assādiyato @4 cha.Ma. yaṃ yaṃ tattha tattha 5 cha.Ma., i. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 17 page 14-28. http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=329&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=329&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=13              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=13              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=13              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]