ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page192.

8. Nidhikaṇḍasuttavaṇṇanā nikkhepakāraṇaṃ idāni yadidaṃ tirokuḍḍānantaraṃ "nidhiṃ nidheti puriso"tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa:- bhāsitvā nidhikaṇḍassa idha nikkhepakāraṇaṃ atthuppattiñca dīpetvā karissāmatthavaṇṇanaṃ. Tattha idha nikkhepakāraṇaṃ tāvassa evaṃ veditabbaṃ. Idañhi nidhikaṇḍaṃ bhagavatā iminā anukkamena avuttampi yasmā anumodanavasena vuttattā 1- anumodanāvasena 1- vuttassa tirokuḍḍassa mithunabhūtaṃ, 2- tasmā idha nikkhittaṃ. Tirokuḍḍena vā puññavirahitānaṃ vipattiṃ dassetvā iminā katapuññānaṃ sampattidassanatthampi idaṃ idha nikkhittanti veditabbaṃ. Idamassa idha nikkhepakāraṇaṃ. Suttatthuppatti atthuppatti panassa:- sāvatthiyaṃ kira aññataro kuṭumbiko addho 3- mahaddhano mahābhogo, so ca saddho hoti pasanno vigatamalamaccherena cetasā agāraṃ ajjhāvasati. So ekasmiṃ divase buddhappamukhassa bhikkhusaṃghassa dānaṃ deti. Tena ca samayena rājā dhanatthiko hoti, so tassa santike purisaṃ pesesi "gaccha bhaṇe itthannāmaṃ kuṭumbikaṃ ānehī"ti. So gantvā taṃ kuṭumbikaṃ āha "rājā taṃ gahapati āmantetī"ti. Kuṭambiko saddhādiguṇasamannāgatena cetasā buddhappamukhaṃ bhikkhusaṃghaṃ parivisanto āha "gaccha bho purisa, pacchā āgamissāmi, idāni tāvamhi nidhiṃ nidhento ṭhito"ti. Atha kho 4- bhagavā bhuttāvī pavārito idameva 5- puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthaṃ "nidhiṃ nidheti puriso"ti imā gāthāyo abhāsi. Ayamassāpi 6- atthuppatti. Evamassa:- bhāsitvā nidhikaṇḍassa idha nikkhepakāraṇaṃ. Atthuppattiñca dīpetvā karissāmatthavaṇṇanaṃ. @Footnote: 1 cha.Ma., i. ime pāṭhā na dissati 2 Sī., i., Ma. vijānabhūtaṃ 3 cha.Ma. aḍḍho @4 cha.Ma. khosaddo na dissati 5 cha.Ma. tameva 6 cha.Ma. pisaddo na dissati

--------------------------------------------------------------------------------------------- page193.

Paṭhamagāthāvaṇṇanā [1] Tattha nidhiṃ nidheti purisoti nidhiyatīti nidhi, ṭhapiyati rakkhiyati gopiyatīti attho. So catubbidho thāvaro jaṅgamo aṅgasamo anugāmikoti. Tattha thāvaro nāma bhūmigataṃ vā vehāsaṭṭhaṃ vā hiraññaṃ vā suvaṇṇaṃ vā khettaṃ vā vatthu vā, yaṃ vā panaññampi evarūpaṃ iriyāpathavirahitaṃ, ayaṃ thāvaro nidhi. Jaṅgamo nāma dāsīdāsaṃ hatthigavāssavaḷavaṃ 1- ajeḷakaṃ kukkuṭasūkaraṃ, yaṃ vā panaññampi evarūpaṃ iriyāpathapaṭisaṃyuttaṃ, ayaṃ jaṅgamo nidhi. Aṅgasamo nāma kammāyatanaṃ sippāyatanaṃ vijjāṭṭhānaṃ bāhusaccaṃ, yaṃ vā panaññampi evarūpaṃ sikkhitvā gahitaṃ aṅgapaccaṅgamiva attabhāvapaṭibaddhaṃ, ayaṃ aṅgasamo nidhi. Anugāmiko nāma dānamayaṃ puññaṃ sīlamayaṃ bhāvanāmayaṃ dhammassavanamayaṃ dhammadesanāmayaṃ, yaṃ vā panaññampi evarūpaṃ puññaṃ tattha tattha anugantvā viya iṭṭhaphalamanuppādeti, ayaṃ anugāmiko nidhi. Tesu 2- imasmiṃ pana gāthāpade 3- thāvaro adhippeto. Nidhetīti ṭhapeti paṭisāmeti gopeti. Purisoti manusso. Kāmañca purisopi itthīpi paṇḍakopi nidhiṃ nidheti, idha pana purisasīsena desanā katā, atthato pana tesampi idha samodhānaṃ daṭṭhabbaṃ. Gambhīre odakantiketi ogāhetabbaṭṭhena gambhīraṃ, udakassa antikabhāvena odakantikaṃ. Atthi gambhīraṃ na odakantikaṃ jaṅgale bhūmibhāge satikaporiso āvāto viya, atthi odakantikaṃ na gambhīraṃ ninne pallale ekadvividatthiko āvāto viya, atthi gambhīrañceva odakantikañca jaṅgale bhūmibhāge yāva idāni udakaṃ āgacchissatīti, 4- tāva khato āvāto viya. Taṃ sandhāya idaṃ vuttaṃ "gambhīre odakantike"ti. Atthe kicce samuppanneti atthā anapetanti atthaṃ, atthāvahaṃ hitāvahanti vuttaṃ hoti. Kātabbanti kiccaṃ, kiñcadeva karaṇīyanti vuttaṃ hoti. Uppannaṃyeva samuppannaṃ, kattabbabhāvena upaṭṭhitanti vuttaṃ hoti. Tasmiṃ atthe kicce samuppanne. Atthāya me bhavissatīti nidhinidhānappayojanadassanametaṃ. 5- Etadatthañhi so nidheti @Footnote: 1 cha.Ma. hatthigavassavaḷavaṃ 2 cha.Ma., i. ayaṃ na dissati 3 cha.Ma. ṭhāne @4 cha.Ma. āgamissatīti 5 cha.Ma. nidhānappayojananidassanametaṃ

--------------------------------------------------------------------------------------------- page194.

"atthāvahe me kismiñdeva karaṇīye samuppanne atthāya me bhavissati, tassa me kiccassa nipphattiyā bhavissatī"ti. Kiccanipphattiyeva hi tassa kiccasamuppanne atthoti veditabbo dutiyagāthāvaṇṇanā evaṃ nidhānappayojanaṃ dassento atthādhigamādhippāyaṃ dassetvā idāni anatthādhigamādhippāyaṃ 1- dassetumāha:- [2] "rājato vā duruttassa corato pīḷitassa vā iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā"ti. Tassattho "atthāya me bhavissatī"ti ca "iṇassa vā pamokkhāyā"ti ca ettha vuttehi dvīhi bhavissati pamokkhāya padehi saddhiṃ yathāsambhavaṃ yojetvā veditabbo. Tatthāyaṃ yojanā:- na kevalaṃ atthāya me bhavissatīti eva puriso nidhiṃ nidheti, kintu "ayaṃ coro"ti vā "pāradāriko"ti vā "suṅkaghātako"ti vā evamādinā nayena paccatthikehi paccāmittehi duruttassa me sato rājato vā pamokkhāya bhavissati, sandhicchedādīhi dhanaharaṇena vā, "ettakaṃ hiraññaṃ suvaṇṇaṃ dehī"ti jīvaggāhena vā corehi me pīḷitassa sato corato vā pamokkhāya bhavissati. Santi me iṇāyikā, te maṃ "iṇaṃ dehī"ti codessanti, tehi me codiyamānassa iṇassa vā pamokkhāya bhavissati. Hoti so samayo, yaṃ samayaṃ 2- dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, tattha na sukaraṃ appadhanena yāpetuṃ, tathāvidhe āgate dubbhikkhe vā me bhavissati. Yathārūpā āpadā uppajjanti aggito vā udakato vā appiyadāyādato vā, tathārūpāsu vā uppannāsu āpadāsu me bhavissatītipi puriso nidhiṃ nidhetīti. Evamatthādhigamādhippāyaṃ anatthāpagamādhippāyanti 3- dvīhi gāthāhi dubbidhaṃ nidhānappayojanaṃ dassetvā idānissetameva 4- dubbidhampi 5- payojanaṃ nigamento āha:- @Footnote: 1 cha.Ma. anatthāpagamādhippāyaṃ 2 cha.Ma., i. ayaṃ saddo na dissati @3 cha.Ma. anatthāpagamādhippāyañcāti 4 cha.Ma., i. idāni tameva 5 cha.Ma., i. duvidhaṃ

--------------------------------------------------------------------------------------------- page195.

Etadatthāya lokasmiṃ nidhi nāma nidhiyyatīti. Tassattho:- yvāyaṃ "atthāya me bhavissatī"ti ca "rājato vā duruttassā"ti evamādīhi ca atthādhigamo anatthāpagamo ca dassito, etadatthāya etesaṃ nipphādanatthāya imasmiṃpi okāsaloke yokoci hiraññasuvaṇṇādibhedo nidhi nāma nidhiyyati ṭhapiyati paṭisāmiyatīti. Tatiyagāthāvaṇṇanā idāni yasmā evaṃ nihitopi so nidhi puññavataṃyeva adhippetatthasādhako hoti, na aññesaṃ, tasmā tamatthaṃ dīpento āha:- [3] "tāvassu nihito santo gambhīre odakantike na sabbo sabbadāyeva tassa taṃ upakappatī"ti. Tassattho:- so nidhipi tāva sunihito santo, tāva suṭṭhu nikhaṇitvā ṭhapitopi 1- samānoti vuttaṃ hoti. 2- Kīvasuṭṭhūti,? gambhīre odakantiketa, yāva gambhīre odakantike sunihitoti 3- saṅkhayaṃ 4- gacchati, tāva suṭṭhūti vuttaṃ hoti. Na sabbo sabbadāyeva, tassa taṃ upakappatīti yena purisena nihito, tassa sabbopi sabbakālaṃ na upakappati na sampajjati, yathāvuttakiccakaraṇasamattho na hotīti vuttaṃ hoti. Kintu kocideva kadācideva upakappati, neva vā upakappatīti. Ettha ca tanti padapūraṇamatte nipāto daṭṭhabbo "yathā taṃ appamattassa ātāpino"ti evamādīsu 5- viya. Liṅgabhedaṃ vā katvā "so"ti vattabbe "tan"ti vuttaṃ. Evañhi vuccamāne so attho sukhaṃ bujjhatīti. Catutthapañcamagāthāvaṇṇanā evaṃ "na sabbo sabbadāyeva, tassa taṃ upakappatī"ti vatvā idāni yehi kāraṇehi na upakappati, tāni dassento āha:- [4] "nidhi vā ṭhānā cavati saññā vāssa vimuyhati nāgā vā apanāmenti yakkhā vāpi haranti naṃ. @Footnote: 1 cha.Ma., i. pisaddo na dissati 2 Ma. kiṃva 3 cha.Ma., i. nihitoti 4 cha.Ma., @i. saṅkhaṃ 5 Ma.Ma. 13/13/13 aṭṭhakanāgarasutta, @Ma. upari. 19/154/137 kāyagatāsatisutta

--------------------------------------------------------------------------------------------- page196.

[5] Appiyā vāpi dāyādā uddharanti apassatoti. Tassattho:- yasmiṃ ṭhāne sunihito hoti nidhi, so vā nidhi tamhā ṭhānā cavati apeti vigacchati, acetanopi samāno puññakkhayavasena aññaṃ ṭhānaṃ gacchati. Saññā vāssa vimuyhati, yasmiṃ ṭhāne nihito nidhi, taṃ ṭhānaṃ na sañjānāti, 1- assa puññakkhayacoditā nāgā vā taṃ nidhiṃ apanāmenti aññaṃ ṭhānaṃ gamenti. Yakkhā vāpi haranti yenicchakaṃ ādāya gacchanti. Apassato vā assa appiyā vā dāyādā bhūmiṃ khaṇitvā taṃ nidhiṃ uddharanti. Evamassa etehi ṭhānā cavanādīhi kāraṇehi so nidhi na upakappatīti. Evaṃ ṭhānā cavanādīni lokasammatāni anupakappanakāraṇāni vatvā idāni yantaṃ etesampi kāraṇānaṃ mūlabhūtaṃ ekaññeva puññakkhayasaññitaṃ kāraṇaṃ, taṃ dassento āha:- yadā puññakkhayo hoti sabbametaṃ vinassatīti. Tassattho:- yasmiṃ samaye bhogasampattinipphādakassa puññassa khayo hoti, bhogapārijuññasaṃvattanikaṃ apuññamokāsaṃ katvā ṭhitaṃ hoti, atha yaṃ nidhiṃ nidhentena nihitaṃ hiraññasuvaṇṇādidhanajātaṃ, sabbametaṃ vinassatīti. Chaṭaṭhagāthāvaṇṇanā evaṃ bhagavā tena tena adhippāyena nihitampi yathādhippāyaṃ anupakappantaṃ nānappakārehi vinassanadhammaṃ 2- lokasammataṃ nidhiṃ vatvā idāni yaṃ puññasampadameva 3- paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthamidaṃ nidhikaṇḍamāraddhaṃ, taṃ dassento āha:- [6] Yassa dānena sīlena saññamena 4- damena ca nidhi sunihito hoti itthiyā purisassa vāti. Tattha dānanti "dānañca dhammacariyā cā"ti ettha vuttanayena gahetabbaṃ. Sīlanti kāyikavācasiko avītikkamo. Pañcaṅgaaṭṭhaṅgadasaṅgapāṭimokkhasaṃvarādi vā @Footnote: 1 cha.Ma., i. taṃ na jānāti 2 cha.Ma., i. nassanadhammaṃ @3 cha.Ma., i. puññasampadaṃ 4 cha.Ma. saṃyamena

--------------------------------------------------------------------------------------------- page197.

Sabbampi sīlaṃ idha sīlanti adhippetaṃ. Saññamoti saññamanaṃ saññamo, cetaso nānārammaṇagatinivāraṇanti vuttaṃ hoti, samādhissetaṃ adhivacanaṃ. Yena saññamena samannāgato "hatthasaññato pādasaññato vācāsaññato saññatuttamo"ti. Ettha saññatuttamoti vutto. Apare āhu "saññamanaṃ saññamo, saṃvaraṇanti vuttaṃ hoti, indriyasaṃvarassetaṃ adhivacanan"ti. Damanaṃ damo, 1- kilesūpasamananti vuttaṃ hoti, paññāyetaṃ adhivacanaṃ. Paññā hi katthaci paññātveva vuccati "sussūsaṃ 2- labhate paññanti evamādīsu. 3- Katthaci dhammoti "saccaṃ damo dhiti cāgo"ti evamādīsu. 3- Katthaci damoti "yadi saccā damā cāgā, khantyā bhiyyo na vijjatī"ti evamādīsu. 3- Evaṃ dānādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo:- yassa itthiyā vā purisassa vā dānena sīlena saññamena damena cāti imehi catūhi dhammehi yathā hiraññena suvaṇṇena muttāya maṇinā vā dhanamayo nidhi tesaṃ suvaṇṇādīnaṃ ekattha pakkhipanena nidhiyati, evaṃ puññamayo nidhi tesaṃ dānādīnaṃ ekacittasantāne cetiyādimhi vā vatthumahi suṭṭhu karaṇena sunihito hotīti. Sattamagāthāvaṇṇanā evaṃ bhagavā "yassa dānenā"ti imāya gāthāya puññasampadāya paramatthato nidhibhāvaṃ dassetvā idāni yattha nihito so nidhi sunihito hoti, taṃ vatthuṃ dassento āha:- [7] "cetiyamhi ca saṃghe vā puggale atithīsu vā mātari pitari cāpi atho jeṭṭhamhi bhātarī"ti. Tattha cayitabbanti cetiyaṃ, pūjetabbanti vuttaṃ hoti, citattā vā cetiyaṃ. Tampanetaṃ tividhaṃ hoti paribhogacetiyaṃ uddissakacetiyaṃ sadhātukacetiyanti. 4- Tattha bodhirukkho paribhogacetiyaṃ, buddhapaṭimā uddissakacetiyaṃ, dhātugabbhā thūpā sadhātuka- cetiyaṃ nāma. 5- Saṃghoti buddhappamukhādīsu yokoci. Puggaloti gahaṭṭhapabbajitādīsu 6- yokoci. @Footnote: 1 cha.Ma., i. damoti damanaṃ 2 cha.Ma., i. sussūsā 3 khu.su. 25/188/370 āḷavakasutta @4 cha.Ma., i. dhātukacetiyaṃ 5 cha.Ma., i. sadhātukādhātukacetiyaṃ 6 cha.Ma., @i. gahaṭṭhapabbajitesu

--------------------------------------------------------------------------------------------- page198.

Natthi assa tithi, yamhi vā tamhi vā divase āgacchatīti atithi. Taṃkhaṇaṃ 1- āgatapāhunakassetaṃ adhivacanaṃ. Sesaṃ vuttanayameva. Evaṃ cetiyādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo:- yo so nidhi "sunihito hotī"ti vutto, so imesu vatthūsu nihito sunihito hoti. Kasmā? dīgharattaṃ iṭṭhaphalānuppadānasamatthatāya. Tathā hi appakampi cetiyamhi datvā dīgharattaṃ iṭṭhaphalalābhino honti. Yathāha:- "ekapupphaṃva datvāna 2- asīti kappakoṭiyo. Duggatiṃ nābhijānāmīti ca, 3- pupphadānassidaṃ phalan"ti ca. "mattāsukhapariccāgā passe ce vipulaṃ sukhan"ti ca. 4- Evaṃ dakkhiṇāvisuddhivelāmasuttādīsu 5- vuttanayena saṃghādivatthūsupi dānaphalavibhāgo veditabbo. Yathā ca cetiyādīsu dānassa pavatti phalavibhūti ca dassitā, ekaṃ 6- yathāyogaṃ sabbattha taṃ taṃ ārabhitvā cārittavāritavasena sīlassa, buddhānussatādivasena saññamassa, tabbatthukavipassanāmanasikārapaccavekkhaṇavasena damassa ca pavatti tassa tassa ca phalavibhūti veditabbā. Aṭṭhamagāthāvaṇṇanā evaṃ bhagavā dānādīhi nidhiyamānassa puññamayanidhino cetiyādibhedaṃ vatthuṃ dassetvā idāni etesu vatthūsu nihitassa tassa nidhino gambhīre udakantike nihitanidhito visesaṃ dassento āha:- [8] "eso nidhi sunihito ajeyyo anugāmiko pahāya gamanīyesu etaṃ ādāya gacchatī"ti. Tattha pubbapadena taṃ dānādīhi sunihitanidhiṃ niddisati "eso nidhi sunihito"ti. Ajeyyoti parehi jetvā gahetuṃ na sakkā, 7- ajayyotipi 8- pāṭho, @Footnote: 1 cha.Ma., i. taṅkhaṇe 2 cha.Ma., i. yajitvāna 3 cha.Ma. nābhijānāmi @4 khu.dha. 25/290/67 attano pubbakammavatthu 5 aṅ. navaka. 23/224/405 (syā) @6 cha.Ma., i. evaṃ 7 i. sakko 8 cha.Ma. acceyyotipi, Sī.,i. ajjeyyotipi

--------------------------------------------------------------------------------------------- page199.

Tassa ajitabbo ajināraho 1- hitasukhatthikena upacitabboti attho. Etasmiṃ ca pāṭhe eso nidhi ajeyyoti sambandhitvā puna "kasmā"ti anuyogaṃ dassetvā "yasmā sunihito anugāmiko"ti sambandhitabbaṃ. Itarathā hi sunihitassa ajeyyattaṃ vuttaṃ bhaveyya, na ca sunihito ajayyo ajjito 2- eva hi soti. Anugacchatīti anugāmiko, paralokaṃ gacchantampi tattha tattha phalappadānena na vijahatīti attho. Pahāya gamanīyesu etaṃ ādāya gacchatīti maraṇakāle paccupaṭṭhite sabbabhogesu pahāya gamanīyesu etaṃ nidhiṃ ādāya paralokaṃ gacchatīti ayaṃ kira etassa attho. So pana na yujjati. Kasmā? bhogānaṃ agamanīyato. Pahātabbā eva hi te te bhogā, na gamanīyā, gamanīyā pana te te gativisesā. Yato yadi esa attho siyā, pahāya bhoge gamanīyesu gativisesesu iti vadeyya. Tasmā evamettha attho veditabbo:- "nidhi vā ṭhānā cavatī"ti evamādinā pakārena pahāya maccaṃ bhogesu gacchantesu etaṃ ādāya gacchatīti. Eso hi anugāmikattā taṃ na pajahatīti. Tattha siyā "gamanīyesūti ettha gantabbesūti attho, na gacchantesū"ti. Taṃ na ekaṃsato gahetabbaṃ. Yathā hi "ariyā niyyānikā"ti 3- ettha niyyāti attho, na niyyātabbāti, evamidhāpi gacchantesūti attho, na gantabbesūti. Athavā yasmā esa maraṇakāle kassaci dātukāmo bhoge āmasitumpi na labhati, tasmānena te bhogā pubbaṃ kāyena pahātabbā, pacchā vihatāsena cetasā gantabbā, atikkamitabbāti vuttaṃ hoti. Tasmā pubbaṃ kāyena pahāya pacchā cetasā gamanīyesu bhogesūti evamettha attho daṭṭhabbo. Purimasmiñca 4- atthe niddhāraṇe bhummavacanaṃ, pahāya gamanīyesu bhogesu ekamevetaṃ puññanidhibhogaṃ 5- tato nīharitvā ādāya gacchatīti. Pacchimettha bhāvena bhāvalakkhaṇe bhummavacanaṃ. Bhogānaṃ hi gamanīyabhāvena etassa nidhissa ādāya gamanīyabhāvo lakkhīyatīti. @Footnote: 1 cha.Ma. accitabbo accanāraho, Sī., i. ajitabbo ajjanāraho @2 cha.Ma. accanīyo. accito Sī., i. ajjaniyo ajjito @3 dī. mahā. 10/141/73 bhikkhuaparihāniyadhamma 4 cha.Ma. ca saddo na dissati @5 cha.Ma. puññanidhivibhavaṃ, i. puññanidhivibhāgaṃ

--------------------------------------------------------------------------------------------- page200.

Navamagāthāvaṇṇanā evaṃ bhagavā imassa puññanidhino gambhīre odakantike nihitanidhito visesaṃ dassetvā puna attano bhaṇḍaguṇasaṃvaṇṇanena kayikajanassa 1- ussāhaṃ janento uḷārabhaṇḍavāṇijo viya attanā desitapuññanidhiguṇasaṃvaṇṇanena tasmiṃ puññanidhimhi devamanussānaṃ ussāhaṃ janento āha:- [9] "asādhāraṇamaññesaṃ acorāharaṇo nidhi kayirātha dhīro puññāni yo nidhi anugāmiko"ti. Tattha asādhāraṇamaññesanti asādhāraṇo aññesaṃ, makāro padasandhikaro "adukkhamasukhāya vedanāya sampayuttā"ti ādīsu viya. Na corehi āharaṇo acorāharaṇo, corehi ādātabbo na hotīti attho. Nidhātabboti nidhi. Evaṃ dvīhi pubbapadehi 2- puññanidhiguṇaṃ vaṇṇetvā 3- tato dvīhi tattha ussāhaṃ janeti "kayirātha dhīro puññāni, yo nidhi anugāmiko"ti. Tassattho:- yasmā puññanidhi 4- nāma asādhāraṇo aññesaṃ, acorāharaṇo ca nidhi hoti. Na kevalañca asādhāraṇo acorāharaṇo ca nidhi, apica kho pana 5- "eso nidhi sunihito, ajeyyo anugāmiko"ti evaṃ 6- vutto yo nidhi anugāmiko, so ca yasmā puññanidhiyeva hoti, 7- tasmā kayirātha kareyya dhīro buddhisampanno dhitisampanno ca puggalo puññānīti. Dasamagāthāvaṇṇanā evaṃ bhagavā guṇasaṃvaṇṇane puññanidhimhi devamanussānaṃ ussāhaṃ janetvā idāni ye ca ussahitvā taṃ puññanidhikiriyāya sampādenti, tesaṃ so yaṃ phalaṃ deti, taṃ saṅkhepato dassento āha:- [10] Esa devamanussānaṃ sabbakāmadado nidhīti. Idāni yasmā patthanāya paṭibaddhitassa sabbakāmadadattaṃ, na vinā patthanaṃ hoti. Yathāha:- @Footnote: 1 cha.Ma., i. kayajanassa 2 cha.Ma., i. padehi 3 cha.Ma., i. saṃvaṇṇetvā 4 cha.Ma., @i. puññāniyeva

--------------------------------------------------------------------------------------------- page201.

"ākaṅkheyya ce gahapatayo dhammacārī samacārī `aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan'ti, ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā parammaraṇā .pe. Upapajjeyya. Taṃ kissa hetu? tathā hi so dhammacārī samacārī ". 1- Evaṃ "anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? tathā hi so dhammacārī samacārī"ti. 2- Tathā cāha:- "idha bhikkhave bhikkhu saddhāya samannāgato hoti, sīlena samannāgato, sutena samannāgato, cāgena samannāgato, paññāya samannāgato hoti, tassa evaṃ hoti `aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan'ti. So taṃ cittaṃ padahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattantī"ti 3- evamādi. Tasmā taṃ tathā tathā ākaṅkhapariyāyaṃ cittapadahanādhiṭṭhānabhāvanāparikkhāraṃ patthanaṃ tassa sabbakāmadadatte hetuṃ dassento āha:- "yaṃ yaṃ devābhipatthenti sabbametena labbhatī"ti. Ekādasamagāthāvaṇṇanā [11] Idāni yantaṃ sabbaṃ etena labbhati, taṃ odhiso odhiso dassento "suvaṇṇatā susaratā"ti evamādigāthāyo āha. Tattha paṭhamagāthāya tāva suvaṇṇatā nāma sundaracchavivaṇṇatā kañcanasannibhatacatā, sāpi etena puññanidhinā labbhati. Yathāha:- "yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto @Footnote: 1 Ma.mū. 12/442/392 sāleyyakasutta 2 Ma.mū. 12/442/393 @3 Ma. upari 14/161/147/ saṅkhārūpapattisutta

--------------------------------------------------------------------------------------------- page202.

Samāno nābhisajji na kuppi na byāpajji na patitthīyi, 1- na kopañca dosañca appaccayañca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ 2- khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. So tassa kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suvaṇṇavaṇṇo hoti kañcanasannibhataco"ti. 3- Susaratā nāma brahmasaratā karavīkabhāṇitā, sāpi etena labbhati. Yathāha:- "yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosi. So tassa kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Pahūtajivho ca hoti brahmasaro ca karavīkabhāṇī cā"ti. 4- Susaṇṭhānāti suṭṭhu saṇṭhānatā, samapītavaṭṭitayuttaṭṭhānesu 5- aṅgapaccaṅgānaṃ samapītavaṭṭitabhāvena 5- sannivesoti vuttaṃ hoti. Sāpi etena labbhati. Yathāha:- "yampi bhikkhave tathāgato purimaṃ jātiṃ .pe. Pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukakāmo yogakkhemakāmo `kinti me saddhāya vaḍḍheyyuṃ, sīlena sutena buddhiyā cāgena dhammena paññāya dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi vaḍḍheyyun'ti, so tassa kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaḍḍhakāyo ca hoti pītantaraṃso ca samavaṭṭakkhandho cā"ti 6- evamādi. @Footnote: 1 ka. patiṭṭhayi 2 cha.Ma. pāvuraṇānaṃ 3 dī. pāṭi. 11/218/137-8 lakkhaṇasutta @4 dī. pāṭi. 11/236/150 5-5 cha.Ma. samacita..., Sī.,i. samupacita... @6 dī. pāṭi. 11/224/142 lakkhaṇasutta

--------------------------------------------------------------------------------------------- page203.

Iminā nayena ito paresupi iminā puññanidhinā paṭilābhasādhakāni suttapadāni tato tato ānetvā vattabbāni. Ativitthārabhayena tu idāni avatvāva sesapadānaṃ 1- vaṇṇanaṃ karissāmi. Surūpatāti ettha sakalasarīraṃ rūpanti veditabbaṃ "ākāso parivārito rūpantve saṅkhyaṃ gacchatīti ādīsu viya, tassa rūpassa sundaratā surūpatā nātidīghatā nātirassatā nātikīsatā nātithūlatā nātikāḷatā naccodātatāti vuttaṃ hoti. Ādhipaccanti adhipatibhāvo, khattiyamahāsālādibhāvena sāmikabhāvoti attho. Parivāroti āgārikānaṃ sajanaparijanasampatti, anāgārikānaṃ parisasampatti, ādhipaccañca parivāro ca ādhipaccaparivāro. Ettha ca suvaṇṇatādīhi sarīrasampatti, ādhipaccena bhogasampatti, parivārena sajanaparijanasampatti vuttāti veditabbā. Sabbametena labbhatīti yantaṃ "yaṃ yaṃ devābhipatthenti, sabbametena labbhatī"ti vuttaṃ, tattha idampi tāva paṭhamaṃ odhiso vuttaṃ suvaṇṇatādi sabbametena labbhatīti veditabbanti dasseti. Dvādasamagāthāvaṇṇanā [12] Evamimāya gāthāya puññānubhāvena labhitabbaṃ rajjasampattito oraṃ devamanussampattiṃ dassetvā idāni tadubhayaṃ rajjasampattiṃ dassento:- "padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ devarajjampi dibbesu sabbametena labbhatī"ti imaṃ gāthamāha. Tattha padesarajjanti ekadīpampi sakalaṃ apāpuṇitvā paṭhaviyā ekamekasmiṃ padesarajjaṃ. Issarassa bhāvo issariyaṃ, iminā dīpacakkavattirajjaṃ dasseti. Cakkavattisukhaṃ piyanti iṭṭhaṃ kantaṃ manāpaṃ cakkavattisukhaṃ. Iminā cāturantaṃ cakkavattirajjaṃ dasseti. Devesu rajjaṃ devarajjaṃ, etena mandhātādīnaṃ manussānampi devarajjaṃ dassitaṃ hoti. Api dibbesūti iminā ye te divibhavattā "dibbā"ti vuccanti, tesu dibbesu kāyesu uppannānampi devarajjaṃ @Footnote: 1 cha.Ma., i. ativitthārabhayena tu saṅkhittaṃ, idāni avasesapadānaṃ...

--------------------------------------------------------------------------------------------- page204.

Dasseti. Sabbametena labbhatīti yantaṃ "yaṃ yaṃ devābhipatthenti, sabbametena labbhatī"ti vuttaṃ, tattha idaṃ dutiyampi odhiso padesarajjādi sabbametena labbhatīti veditabbanti dasseti. Terasamagāthāvaṇṇanā [13] Evamimāya gāthāya puññānubhāvena labhitabbaṃ devamanussarajjasampattiṃ dassetvā idāni dvīhipi gāthāhi vuttasampattiṃ samāsato purakkhatvā nibbānasampattiṃ dassento:- "mānussikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbametena labbhatī"ti imaṃ gāthamāha. Tassāyaṃ padavaṇṇanā:- manussānaṃ ayanti mānussī, mānussī eva mānussikā. Sampajjanaṃ sampatti. Devānaṃ loko devaloko. Tasmiṃ devaloke. Yāti anavasesapariyādānaṃ, ramanti etāya ajjhattaṃ uppannāya bahiddhā vā upakaraṇabhūtāyāti rati, sukhassa sukhavatthuno cetaṃ adhivacanaṃ. Yāti aniyatavacanaṃ. Casaddo pubbasampattiyā saha sampiṇḍanattho. Nibbānaṃyeva nibbānasampatti. Ayaṃ pana atthavaṇṇanā:- yā esā "suvaṇṇatā"tiādīhi padehi mānussikā ca sampatti devaloke ca yā rati vuttā, sā ca sabbā, yā cāyamaparā saddhānusāribhāvādivasena pattabbā nibbānasampatti, sā cāti idaṃ tatiyampi odhiso sabbametena labbhatīti. Athavā yā pubbe suvaṇṇatādīhi avuttā "sūrā satimanto idha brahmacariyavāso"ti evamādinā 1- nayena niddiṭṭhā paññāveyyattiyādibhedā ca mānussikā sampatti, aparā devaloke ca yā jhānādirati, yā ca yathāvuttappakārā nibbānasampatti cāti idampi tatiyaṃ odhiso sabbametena labbhatīti. Evamettha atthavaṇṇanā veditabbā. @Footnote: 1 aṅ. navaka. 23/225 (21)/409 tiṭhānasutta

--------------------------------------------------------------------------------------------- page205.

Cuddasamagāthāvaṇṇanā [14] Evamimāya gāthāya puññānubhāvena labhitabbaṃ saddhānusāribhāvādi- vasena pattabbaṃ nibbānasampattimpi dassetvā idāni tevijjaubhatobhāgavimutti- vasībhāvavasenāpi pattabbaṃ tameva tassa upāyañca dassento:- "mittasampadamāgamma yoniso ce payuñjato vijjāvimuttivasībhāvo sabbametena labbhatī"ti imaṃ gāthamāha. Tassāyaṃ padavaṇṇanā:- sampajjati etāya guṇavibhūtiṃ pāpuṇātīti sampadā, mitto eva sampadā mittasampadā, taṃ mittasampadaṃ. Āgammāti nissāya. Yonisoti upāyena. Payuñjatoti yogānuṭṭhānaṃ karoto. Vijānāti etāyāti vijjā, vimuccati etāya, sayaṃ vā vimuccatīti vimutti, vijjā ca vimutti ca vijjāvimuttiyo, vijjāvimuttīsu vasībhāvo vijjāvimuttivasībhāvo. Ayampana atthavaṇṇanā:- yvāyaṃ mittasampadamāgamma satthāraṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ nissāya tato ovādañca anusāsaniñca gahetvā yathānusiṭṭhaṃ paṭipattiyā yoniso payuñjato pubbenivāsādīsu tīsu vijjāsu "tattha katamā vimutti, cittassa ca adhimutti nibbānañcā"ti 1- evamāgatāya aṭṭhasamāpattinibbānabhedāya vimuttiyā ca tathā tathā adandhāyitattena vasībhāvo, idampi catutthaṃ odhiso sabbametena labbhatīti. Paṇṇarasamagāthāvaṇṇanā [15] Evamimāya gāthāya pubbe kathitavijjāvimuttivasībhāvabhāgiyapuññā- nubhāvena labhitabbaṃ tevijjaubhatobhāgavimuttivasenāpi pattabbaṃ nibbānasampattiṃ dassetvā idāni yasmā vijjāvimuttivasībhāvappattā tevijjaubhatobhāgavimuttāpi te sabbe paṭisambhidādiguṇavibhūtiṃ labhanti, imāya ca puññasampadāya tassā guṇavibhūtiyā padaṭṭhānavasena tathā tathā sāpi labbhati, tasmā tampi dassento:- @Footnote: 1 abhi. saṅgaṇi. 34/1381/307

--------------------------------------------------------------------------------------------- page206.

"paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi sabbametena labbhatī"ti imaṃ gāthamāha. Yato sammā katena yā cāyaṃ dhammatthaniruttipaṭibhāṇesu pabhedagatā paññā paṭisambhidāti vuccati, ye cime "rūpī rūpāni passatī"ti ādinā 1- nayena aṭṭha vimokkhā, yā cāyaṃ bhagavato sāvakehi pattabbā sāvakasampattisādhikā sāvakapāramī, yā ca sayambhūbhāvasādhikā paccekabodhi, yā ca sabbasattuttamabhāvasādhikā buddhabhūmi, idampi pañcamaṃ odhiso sabbametena labbhatīti veditabbaṃ. Soḷasamagāthāvaṇṇanā [16] Evaṃ bhagavā yantaṃ "yaṃ yaṃ devābhipatthenti sabbametena labbhatī"ti vuttaṃ, taṃ imāhi pañcahi gāthāhi odhiso odhiso dassetvā idāni sabbamevidaṃ sabbakāmadadanidhisaññitaṃ puññasampadaṃ pasaṃsanto:- "evaṃ mahatthikā esā yadidaṃ puññasampadā tasmā dhīrā pasaṃsanti paṇḍitā katapuññatan"ti imāya gāthāya desanaṃ niṭṭhāpesi. Tassāyaṃ padavaṇṇanā:- evanti atītatthanidassanaṃ. Mahanto attho assāti mahatthikā, mahato atthāya saṃvattatīti vuttaṃ hoti, mahiddhikātipi pāṭho. Esāti uddesavacanaṃ, tena "yassa dānena sīlenā"ti itoppabhūti yāva "kayirātha dhīro puññānī"ti vuttaṃ puññasampadaṃ uddisati. Yadidanti abhimukhakaraṇatthe nipāto, tena esāti uddiṭṭhaṃ niddisituṃ yā esāti abhimukhaṃ karoti. Puññānaṃ sampadā puññasampadā. Tasmāti kāraṇavacanaṃ. Dhīrāti dhitimanto. Pasaṃsantīti vaṇṇayanti. Paṇḍitāti paññāsampannā. Katapuññatanti katapuññabhāvaṃ. Ayampana atthavaṇṇanā:- iti bhagavā suvaṇṇatādibuddhabhūmipariyosānaṃ puññasampadānubhāvena adhigantabbamatthaṃ vaṇṇayitvā idāni tamevatthaṃ sampiṇḍitvā @Footnote: 1 dī. mahā. 10/129/63, dī. pāṭi. 11/358/271 aṭṭhadhammā

--------------------------------------------------------------------------------------------- page207.

Dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ niropento 1- āha:- evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā "yassa dānena sīlenā"ti ādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtañāṇena 2- ca dhīrā paṇḍitā "asādhāraṇamaññesaṃ, acorāharaṇo nidhī"ti ādīhi idha vuttehi ca, avuttehi ca "mā bhikkhave puññānaṃ bhāyittha, sukhassetaṃ bhikkhave adhivacanaṃ, yadidaṃ puññānī"ti *- ādīhi 3- vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti. Desanāpariyosāne so upāsako bahujanehi saddhiṃ sotāpattiphale patiṭṭhāsi, so ca rañño pasenadikosalassa santikaṃ gantvā etamatthaṃ ārocesi, rājā ativiya tuṭṭho hutvā "sādhu gahapati, sādhu kho tvaṃ gahapati mādisehipi aharaṇīyaṃ 4- nidhiṃ nidhesī"ti sambhāvetvā 5- tassa mahantaṃ pūjamakāsīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya nidhikaṇḍasuttavaṇṇanā niṭṭhitā. --------- @Footnote: 1 cha.Ma., i. thunanto 2 cha.Ma., i. yathābhūtaguṇena @* pāli. puññānanti 3 aṅ. sattaka. 23/59/90 (syā), khu. iti. 25/22/245 @4 cha.Ma., i. anāharaṇīyaṃ 5 cha.Ma. saṃrādhetvā


             The Pali Atthakatha in Roman Book 17 page 192-207. http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=5082&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5082&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=206              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]