ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {471} Tena samayena buddho bhagavāti uddositasikkhāpadaṃ. Tattha
santaruttarenāti antaranti antaravāsako vuccati. Uttaranti
uttarāsaṅgo. Saha antarena uttaraṃ santaruttaraṃ. Tena
santaruttarena. Saha antaravāsakena uttarāsaṅgenāti attho.
Kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakāḷasetamaṇḍalāni.
Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti
thero kira bhagavati divāpaṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ
labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento
asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ
karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa. Tena
vuttaṃ addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti.
     {473} Avippavāsasammatiṃ dātunti avippavāse sammati avippavāsasammati.
Avippavāsāya vā sammati avippavāsasammati. Ko
panettha ānisaṃso. Yena cīvarena vippavasati taṃ nissaggiyaṃ na
hoti āpattiñca na āpajjati. Kittakaṃ kālaṃ. Mahāsumatthero
tāva āha yāva rogo na vūpasamati vūpasante pana roge sīghaṃ
cīvaraṭṭhānaṃ āgantabbanti. Mahāpadumatthero āha sīghaṃ āgacchato

--------------------------------------------------------------------------------------------- page176.

Rogo paṭikuppeyya tasmā saṇikaṃ āgantabbaṃ yato paṭṭhāya hi satthaṃ vā pariyesati gacchāmīti ābhogaṃ vā karoti tato paṭṭhāya vaṭṭati na dāni gamissāmīti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ atirekacīvaraṭṭhāne ṭhassatīti. Sace panassa rogo paṭikuppati kiṃ kātabbanti. Pussadevatthero tāva āha sace soyeva rogo paṭikuppati sāeva sammati puna sammatidānakiccaṃ natthi athañño kuppati puna dātabbā sammatīti. Upatissatthero āha so vā rogo hotu añño vā puna sammatidānakiccaṃ natthīti. {475-476} Niṭṭhitacīvarasmiṃ bhikkhunāti idha pana purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kātabbanti natthi sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kaṭhine ca ubbhate evaṃ chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti adhiṭṭhitesu tīsu cīvaresu yenakenaci. Ekena vippavuṭṭhopi hi ticīvarena vippavuṭṭho hoti paṭisiddhapariyāpannena vippavuṭṭhattā. Tenevassa padabhājane saṅghāṭiyā vāti ādi vuttaṃ. Vippavaseyyāti vippavuṭṭho vaseyya. {477-478} Gāmo ekūpacāroti ādi avippavāsalakkhaṇavavaṭṭhāpanatthaṃ vuttaṃ. Tato paraṃ yathākkamena tāneva paṇṇarasa mātikāpadāni

--------------------------------------------------------------------------------------------- page177.

Vitthārento gāmo ekūpacāro nāmāti ādimāha. Tattha ekakulassa gāmoti ekassa rañño vā gāmabhojakassa vā gāmo. Parikkhittoti yenakenaci pākārena vā vatiyā vā parikhāya vā parikkhitto. Ettāvatā ekakulassa gāmassa ekūpacāratā dassitā. Antogāme vaṭṭhabbanti evarūpe gāme cīvaraṃ nikkhipitvā gāmantare yathārucite ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Aparikkhittoti iminā tasseva gāmassa nānūpacāratā dassitā. Tasmiṃ ghare vaṭṭhabbanti evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vaṭṭhabbaṃ. Hatthapāsā vā na vijahitabbanti athavā taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ. Aḍḍhateyyaratanappamāṇappadesā uddhaṃ na vijahitabbanti vuttaṃ hoti. Aḍḍhateyyaratanabbhantare pana vaṭṭhuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti nissaggiyameva hoti. Ettha ca yasmiṃ ghareti gharaparicchedo ekakulassa nivesanaṃ hotīti ādinā lakkhaṇena veditabbo. {479} Nānākulassa gāmoti nānārājūnaṃ vā gāmabhojakānaṃ vā gāmo vesālīkusinārādisadiso. Parikkhittoti iminā nānākulassa gāmassa ekūpacāratā dassitā. Sabhāye vā dvāramūle vāti ettha sabhāyanti liṅgabyattayena sabhā vuttā. Dvāramūleti nagaradvārassa samīpe. Idaṃ vuttaṃ hoti evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vā vaṭṭhabbaṃ. Tattha saddasaṅghuṭṭhena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vaṭṭhabbaṃ

--------------------------------------------------------------------------------------------- page178.

Nagaradvāramūle vā. Tatrāpi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ 1-. Gharassa pana cīvarassa vā hatthapāse vaṭṭhabbameva natthi. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvāti sace ghare aṭṭhapetvā sabhāye ṭhapessāmīti sabhāyaṃ gacchati tena sabhāyaṃ gacchantena hatthapāse hatthaṃ pasāretvā handimaṃ cīvaraṃ ṭhapemīti evaṃ nikkhepamukhe hatthapāsagate kismiṃci āpaṇe cīvaraṃ nikkhipitvā purimanayeneva sabhāye vā vaṭṭhabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Tatrāyaṃ vinicchayo. Pussadevatthero tāva āha cīvarahatthapāse vasitabbaṃ natthi yattha katthaci vīthihatthapāsepi sabhāyahatthapāsepi dvārahatthapāsepi vasituṃ vaṭṭatīti. Upatissatthero panāha nagarassa bahūnipi dvārāni honti bahūnipi sabhāyāni tasmā sabbattha na vaṭṭati yassā pana vīthiyā cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca tassa sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbaṃ evaṃ hi sati sakkā cīvarassa pavuttiṃ jānitunti. Sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati vīthihatthapāso na rakkhati gharasseva hatthapāse vaṭṭhabbaṃ. Sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā ṭhitaṃ purato vā pacchato vā hatthapāseyeva aruṇo uṭṭhāpetabbo. Sabhāye nikkhipitvā pana @Footnote: 1. idha itisaddo icchitabbo.

--------------------------------------------------------------------------------------------- page179.

Sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse vā aruṇaṃ 1- uṭṭhāpetabbaṃ. Aparikkhittoti iminā tasseva gāmassa nānūpacāratā dassitā. Etenevūpāyena sabbattha ekūpacāratā ca nānūpacāratā ca veditabbā. Pāliyaṃ pana gāmo ekūpacāro nāmāti evaṃ ādimhi ajjhokāso ekūpacāro nāmāti evaṃ ante ca ekameva mātikāpadaṃ uddharitvā padabhājanaṃ vitthāritaṃ. Tasmā tasseva padassānusārena sabbattha parikkhepādivasena ekūpacāratā aparikkhepādivasena nānūpacāratā ca veditabbā. {480-481} Nivesanādīsu ovarakāti gabbhānaṃyevetaṃ pariyāyavacanaṃ. Hatthapāsā vāti gabbhassa vā gharassa vā hatthapāsā. Dvāramūle vāti sabbesaṃ sādhāraṇe gharadvāramūle vā. Hatthapāsā vāti gabbhassa vā gharassa vā gharadvāramūlassa vā hatthapāsā. {482-487} Uddositoti yānādīnaṃ bhaṇḍānaṃ sālā. Ito paṭṭhāya nivesane vuttanayeneva vinicchayo veditabbo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catuppañcabhūmiko paṭissayaviseso. Māloti ekakūṭasaṅgahito caturassapāsādo. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo. {489} Sattabbhantarāti ettha etaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Satthoti sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādayitvā tiṭṭhati anto paviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti @Footnote: 1. puṃliṅgo kātabbo. ito paresupi tatheva kātabbaṃ.

--------------------------------------------------------------------------------------------- page180.

Satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti anto paviṭṭho sattho gāmaparihāro ceva nadīparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati antosīmāyaṃ cīvaraṃ hoti tattha vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāyaṃ cīvaraṃ hoti satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ tattha vasitabbaṃ. {490} Ekakulassa khette hatthapāso nāma cīvarassa hatthapāsoyeva. Nānākulassa khette hatthapāso nāma khettadvārassa hatthapāso. Aparikkhitte cīvarasseva hatthapāsova. {491-492} Dhaññakaraṇanti khalaṃ vuccati. Ārāmoti pupphārāmo phalārāmo vā. Dvīsupi khette vuttasadisova vinicchayo. Vihāroti nivesanasadisova vinicchayo. Rukkhamūle antochāyāyanti chāyāya phuṭṭhokāsassa antoyeva. Viralasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti. Tasmā tādisassa sākhāchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā viṭape vā ṭhapeti upari aññassa sākhāchāyāya phuṭṭhokāseyeva ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati chāyāya. Ghanaṭṭhāne ṭhapetuṃ vaṭṭatiyeva. Idhāpi hatthapāso cīvarahatthapāsoyeva. Agāmake araññeti agāmakaṃ nāma araññaṃ vijjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathesu dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitassa sabbadisāsu sattabbhantarā vinibbedhena

--------------------------------------------------------------------------------------------- page181.

Cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye kesaggamattaṃpi puratthimadisaṃ gacchati pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Uposathakāle pana parisapariyante nisinnabhikkhuto paṭṭhāya sattabbhantarasīmā sodhetabbā. Yattakaṃ bhikkhusaṅgho vaḍḍhati sīmāpi tattakaṃ vaḍḍhati. {495} Anissajjitvā paribhuñjati āpatti dukkaṭassāti ettha sace padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccūsasamaye nahāyissāmīti nikkhamati tīṇipi cīvarāni nadītīre ṭhapetvā nadiṃ otarati nahāyantasseva cassa aruṇaṃ uṭṭhahati kiṃ kātabbaṃ so hi yadi uttaritvā cīvaraṃ nivāseti nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati atha naggo gacchati evaṃpi dukkaṭaṃ āpajjatīti. Na āpajjati so hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti tāva tesaṃ cīvarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti naṭṭhacīvarassa ca akappiyaṃ nāma natthi tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti antarāmagge manussā sañcaranti te disvā ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgaṃ bhikkhuṃ na passati bhikkhācāraṃ gatā honti saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ

--------------------------------------------------------------------------------------------- page182.

Hoti pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti janākiṇṇā na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni. Sace bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchime yāme sayitukāmā honti attano attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva asampattesu daharesu aruṇo uggacchati cīvarāni nissaggiyāni honti. Nissayo pana na paṭippassambhati. Daharānaṃpi purato gacchantānaṃ theresu asampattesupi eseva nayo. Maggaṃ virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo. Sace pana daharā mayaṃ bhante muhuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmāti vatvā yāva aruṇuggamanā sayanti cīvaraṃ nissaggiyaṃ hoti nissayo ca paṭippassambhati. Dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ disvā therā ayaṃ maggoti daharā ayaṃ maggoti vatvā aññamaññassa vacanaṃ aggahetvā gatāva saha aruṇassa uggamanāpi 1- cīvarāni nissaggiyāni honti nissayo ca paṭippassambhati. Sace daharā maggato okkamma antoaruṇeyeva nivattissāmāti bhesajjatthāya gāmaṃ pavisitvā āgacchanti asampattānaṃyeva ca tesaṃ aruṇo uggacchati cīvarāni nissaggiyāni honti nissayo pana na @Footnote: 1. uggamanena.

--------------------------------------------------------------------------------------------- page183.

Paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā muhuttaṃ ṭhatvā gamissāmāti ṭhatvā vā nisīditvā vā gacchanti antarāmagge aruṇe uggate cīvarāni ca nissaggiyāni honti nissayo ca paṭippassambhati. Sace antoaruṇeyeva āgamissāmāti antosīmāya gāmaṃ paviṭṭhānaṃ antarā aruṇaṃ uggacchati neva cīvarāni nissaggiyāni honti na nissayo paṭippassambhati. Sace pana vibhāyatu vā mā vāti nisīdanti aruṇe uggatepi na cīvarāni nissaggiyāni honti nissayo pana paṭippassambhati. Ye pana upasampadādikammatthāya antoaruṇeyeva āgamissāmāti saussāheneva bahiupacārasīmāya mālakaṃ pavisanti tattha aruṇaṃ uṭṭhahati cīvaraṃ nissaggiyaṃ nissayo pana na paṭippassambhati. Tameva antoupacārasīmāya mālakaṃ pavisanti aruṇe uggate cīvaraṃ na nissaggiyaṃ nissayo na paṭippassambhati. Ye ca antoaruṇeyeva āgamissāmāti sāmantavihāraṃ dhammassavanatthāya saussāhā gacchanti antarāmaggeyeva ca nesaṃ aruṇaṃ uggacchati cīvarāni nissaggiyāni honti nissayo pana na paṭippassambhati. Sace dhammagāravena yāva pariyosānaṃ sutvāva gamissāmāti nisīdanti saha aruṇassa uggamanā cīvarānipi nissaggiyāni honti nissayopi paṭippassambhati. Therena daharaṃ cīvaraṃ dhovanatthāya gāmantaraṃ pesentena attano cīvaraṃ paccuddharitvāva dātabbaṃ. Daharassāpi cīvaraṃ paccuddharāpetvā ṭhapetabbaṃ. Sace asatiyāpi gacchati attano cīvaraṃ paccuddharitvā

--------------------------------------------------------------------------------------------- page184.

Daharassa cīvaraṃ vissāsena gahetabbaṃ ṭhapetvā. Sace thero na sarati daharo ca sarati daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ bhante tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathāti. Attano cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ ekassa satiyāpi āpattimokkho hotīti. Sesaṃ uttānatthameva. Samuṭṭhānādīsu paṭhamakaṭhinasikkhāpade anadhiṭṭhānaṃ avikappanañca akiriyā idha apaccuddharaṇaṃ ayameva viseso. Sesaṃ sabbattha vuttanayamevāti. Uddositasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 175-184. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3672&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=109              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=109              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]