ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {36} Tatiyasikkhāpade. Bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ.
Bhaṇḍananti kalahassa pubbabhāgo. Iminā ca iminā ca idaṃ
katanti evaṃ vutte evaṃ vakkhāmāti ādikaṃ sakasakapakkhe
sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo.
Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃ.
Pesuññanti pisuṇavācaṃ. Piyabhāvassa suññakaraṇavācanti vuttaṃ
hoti. {37} Bhikkhupesuññeti bhikkhūnaṃ pesuññe bhikkhuto sutvā
bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho. {38} Dvīhi ākārehīti

--------------------------------------------------------------------------------------------- page290.

Dvīhi kāraṇehi. Piyakamyassa vāti evaṃ ahaṃ etassa piyo bhavissāmīti attano piyabhāvaṃ paṭṭhayamānassa vā. Bhedādhippāyassa vāti evaṃ ayaṃ etena saddhiṃ bhijjissatīti parassa parena bhedaṃ icchantassa vā. Jātito vāti ādi sabbaṃ purimasikkhāpade vuttanayameva. Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma. Na piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca khamantaṃ disvā aho nillajjo īdisaṃpi nāma bhavantaṃ puna vattabbaṃ maññissatīti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti. Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedananti. Pesuññasikkhāpadaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 289-290. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6092&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=6722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=3270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=3270              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]