ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {49} Pañcamasikkhāpade. Muṭṭhassatī asampajānāti pubbabhāge
satisampajaññassa akaraṇavasenetaṃ vuttaṃ. Bhavaṅgotiṇṇakāle pana
kuto satisampajaññaṃ. Vikujjamānāti vippalapamānā. Kākacchamānāti
nāsāya kākasaddaṃ viya niratthakasaddaṃ muñcamānā. Upāsakāti

--------------------------------------------------------------------------------------------- page295.

Paṭhamataraṃ uṭṭhitaupāsakā. {50} Etadavocunti bhagavatā āvuso rāhula sikkhāpadaṃ paññattanti bhikkhū sikkhāpadagāraveneva etadavocuṃ. Pakatiyā pana te bhagavati ca gāravena āyasmato ca rāhulassa sikkhākāmatāya tassāyasmato vasanaṭṭhānaṃ āgatassa cūḷamañcakaṃ vā apassenaṃ vā yaṅkiñci atthi taṃ paññāpetvā cīvaraṃ vā uttarāsaṅgaṃ vā ussīsakaraṇatthāya denti. Tatrīdaṃ tassa āyasmato sikkhākāmatāya. Bhikkhū kira taṃ dūratova āgacchantaṃ disvāna muṭṭhisammajjaniñca kacavarachaḍḍanikañca bahi khipanti. Athaññehi āvuso kenidaṃ pātitanti vutte aññe evaṃ vadanti bhante rāhulo imasmiṃ padese sañcari tena nukho pātitanti. So panāyasmā na mayhaṃ bhante idaṃ kammanti ekadivasaṃpi avatvā taṃ paṭisāmetvā bhikkhū khamāpetvāva gacchati. Vaccakuṭiyaṃ seyyaṃ kappesīti taṃyeva sikkhākāmataṃ anubrūhanto dhammasenāpatimahāmoggallānaānandat- therādīnaṃ santikaṃ agantvā bhagavato valañjanakavaccakuṭiyā seyyaṃ kappesi. Sā kira kuṭī kavāṭabaddhā gandhaparibhaṇḍakatā samosaritapupphadāmā cetiyaṭṭhānamiva tiṭṭhati aparibhogā aññesaṃ. {51} Uttariṃ dvirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaṃ parihāraṃ adāsi. Na hi yuttaṃ kuladārake pabbājetvā nānuggahetunti. Sahaseyyanti ekato seyyaṃ. Seyyāti kāyappasāraṇasaṅkhātaṃ sayanaṃpi vuccati yasmiṃ senāsane sayanti taṃpi. Tattha senāsanaṃ tāva dassetuṃ seyyā nāma sabbacchannāti ādi vuttaṃ. Kāyappasāraṇaṃ

--------------------------------------------------------------------------------------------- page296.

Dassetuṃ anupasampanne nipanne bhikkhu nipajjatīti ādi vuttaṃ. Tasmā ayamettha attho senāsanasaṅkhātaseyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya saṃpādeyyāti. Sabbacchannāti ādinā pana tassā senāsanasaṅkhātāya seyyāya lakkhaṇaṃ vuttaṃ. Tasmā yaṃ senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paṭicchannaṃ ayaṃ sabbacchannā nāma seyyā. Aṭṭhakathāsu pana pākaṭavohāraṃ gahetvā vācuggatavasena sabbacchannā nāma pañcahi chadanehi channāti vuttaṃ. Kiñcāpi vuttaṃ athakho dussakuṭiyaṃ vasantassāpi na sakkā anāpatti kātuṃ tasmā yaṅkiñci paṭicchādanasamatthaṃ idha chadanañca paricchadanañca veditabbaṃ. Pañcavidhacchadaneyeva hi gayhamāne padaracchannepi sahaseyyā na bhaveyya. Yaṃ pana senāsanaṃ bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenapi parikkhittaṃ ayaṃ sabbaparicchannā nāma seyyā veditabbā. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevāti kurundaṭṭhakathāyaṃ vuttaṃ. Yasmā pana upari bahutaraṃ ṭhānaṃ channaṃ appaṃ acchannaṃ samantato vā bahutaraṃ parikkhittaṃ appaṃ aparikkhittaṃ ayaṃ yebhuyyena channā yebhuyyena paricchannā nāma. Iminā hi lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti satagabbhaṃ vā catussālaṃ 1- ekā @Footnote: 1. satagabbhā vā catussālā.

--------------------------------------------------------------------------------------------- page297.

Seyyāicceva saṅkhyaṃ gacchati. Taṃ sandhāya vuttaṃ catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassāti ādi. Tattha ca nipajjanamatteneva pācittiyaṃ. Sace pana sambahulā sāmaṇerā eko bhikkhu sāmaṇeragaṇanāya pācittiyā. Te ce uṭṭhāyuṭṭhāya nipajjanti tesaṃ payoge payoge bhikkhussa āpatti. Bhikkhussa uṭṭhāyuṭṭhāya nipajjanena pana bhikkhusseva payoge bhikkhussa āpatti. Sace sambahulā bhikkhū eko sāmaṇero ekopi sabbesaṃ āpattiṃ karoti. Tassa uṭṭhāyuṭṭhāya nipajjanenapi bhikkhūnaṃ āpattiyeva. Ubhayesaṃ sambahulabhāvepi eseva nayo. Apicettha ekāvāsādikaṃpi catukkaṃ veditabbaṃ. Yo hi ekasmiṃ āvāse ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti tassāpi catutthadivasato paṭṭhāya devasikā āpatti. Yopi ekasmiṃyeva āvāse nānāanupasampannehi saddhiṃ tirattaṃ sahaseyyaṃ kappeti tassāpi. Yopi nānāāvāsesu ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti tassāpi. Yopi nānāāvāsesu nānāanupasampannehi saddhiṃ yojanasataṃpi gantvā sahaseyyaṃ kappeti tassāpi catutthadivasato paṭṭhāya devasikā āpatti. Ayañca sahaseyyāpatti nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmāti vacanato tiracchānagatenāpi saddhiṃ hoti. Tatra tiracchānagatassa paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Tasmā sacepi godhāviḷāramaṃgusādicatuppādādīsu koci pavisitvā

--------------------------------------------------------------------------------------------- page298.

Bhikkhuno vasanasenāsane ekūpacāraṭṭhāne sayati sahaseyyāva hoti. Yadi pana thambhānaṃ upari katapāsādassa uparimatalena saddhiṃ asambaddhabhittikassa bhittiyā upari ṭhitassa susiratulāsīsassa susirena pavisitvā tulāya abbhantare sayitvā teneva susirena nikkhamitvā gacchati heṭṭhāpāsāde sayitassa bhikkhussa anāpatti. Sace chadane chiddaṃ hoti tena pavisitvā antochadane vasitvā teneva pakkamati nānūpacāre uparimatale chadanabbhantare sayitassa āpatti. Heṭṭhimatale sayitassa anāpatti. Sace antopāsādeneva ārohitvā sabbatalāni paribhuñjanti ekūpacārāni honti tesu yattha katthaci sayitassa āpatti. Sabhāsaṅkhepena kate aḍḍhakuḍḍake senāsane sayitassa vāḷasaṅghāṭādīsu kapotādayo pavisitvā sayanti āpattiyeva. Parikkhepassa bahi gate nimbakosabbhantare sayanti anāpatti. Parimaṇḍalaṃ vā catūrassaṃ vā ekacchadanāya gabbhamālāya satagabbhaṃ cepi senāsanaṃ hoti tatra ce ekena sādhāraṇadvārena pavisitvā visuṃ pākārena aparicchannagabbhūpacāre sabbagabbhe pavisanti ekagabbhepi anupasampanne nipanne sabbagabbhesu nipannānaṃ āpatti. Sace sappamukhā gabbhā honti pamukhañca upari acchannaṃ uccavatthukañcepi hoti pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karoti. Sace pana gabbhacchadaneneva saddhiṃ saṃbaddhacchadanaṃ hoti tatra sayito sabbesaṃ āpattiṃ karoti. Kasmā. Sabbacchannattā ca sabbaparicchannattā ca.

--------------------------------------------------------------------------------------------- page299.

Gabbhaparikkhepoyeva hissa parikkhepoti. Eteneva hi nayena aṭṭhakathāsu lohapāsādaparikkhepassa catūsu dvārakoṭṭhesu āpatti vuttā. Yaṃ pana andhakaṭṭhakathāyaṃ aparikkhitte pamukhe anāpattīti bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathitanti vuttaṃ taṃ andhakaraṭṭhe pāṭekkasannivesā ekacchadanā gabbhapāliyo sandhāya vuttaṃ. Yañca tattha bhūmiyaṃ vinā jagatiyāti vuttaṃ taṃ neva aṭṭhakathāsu atthi na pāliyā sameti. Dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchati. Tasmā yaṃpi tattha dutiyasikkhāpade jagatiyā pamāṇaṃ vatvā etaṃ ekūpacāraparicchannaṃ nāma hotīti vuttaṃ taṃ na gahetabbaṃ. Yepi ekasāladvisālattisālacatussālasannivesā mahāpāsādā ekasmiṃ okāse pāde dhovitvā paviṭṭhena sakkā hoti sabbattha anuparigantuṃ tesupi sahaseyyāpattiyā na muccati. Sace tasmiṃ tasmiṃ ṭhāne upacāraṃ paricchinditvā katā honti ekūpacāraṭṭhāneyeva āpatti. Dvīhi dvārehi yuttassa sudhāchadanamaṇḍapassa majjhe pākāraṃ karonti. Ekena dvārena pavisitvā ekasmiṃ paricchede anupasampanno sayati ekasmiṃ bhikkhu ca anāpatti. Pākāre godhādīnaṃ pavisanamattaṃpi chiddaṃ hoti. Ekasmiṃ paricchede godhā sayanti anāpattiyeva. Na hi chiddena gehaṃ ekūpacāraṃ nāma hoti. Sace pākāramajjhe chinditvā dvāraṃ yojenti ekūpacāratāya āpatti. Taṃ dvāraṃ kavāṭena pidahitvā sayanti āpattiyeva. Na hi dvārapidahanena gehaṃ nānūpacāraṃ nāma hoti dvāraṃ vā

--------------------------------------------------------------------------------------------- page300.

Advāraṃ. Kavāṭaṃ hi saṃvaraṇavivaraṇehi yathāsukhaṃ valañjanatthāya kataṃ na valañjanappacchedanatthāya. Sace pana taṃ dvāraṃ puna iṭṭhakāhi pidahanti advāraṃ hoti. Purime nānūpacārabhāveyeva tiṭṭhati. Dīghamukhaṃ cetiyagharaṃ hoti. Ekaṃ kavāṭaṃ anto ekaṃ bahi dvinnaṃ dvārakavāṭānaṃ antare anupasampanno antocetiyaghare sayitassa āpattiṃ karoti ekūpacārattā. Tattha yassa siyā ayaṃ ekūpacāranānūpacāratā nāma uddositasikkhāpade vuttā idha pana seyyā nāma sabbacchannā sabbaparicchannā yebhuyyena channā yebhuyyena paricchannāti ettakameva vuttaṃ pihitadvāro ca gabbho sabbaparicchannova hoti tasmā tattha antosayiteneva saddhiṃ āpatti bahi sayitena anāpattīti so evaṃ vattabbo apihitadvāre pana kasmā bahisayitena āpattīti. Pamukhassa gabbhena saddhiṃ sabbacchannattā. Kiṃ pana gabbhe pihite chadanaṃ viddhastaṃ hotīti. Na viddhastaṃ gabbhena saddhiṃ pamukhassa sabbaparicchannattā na hoti. Kiṃ parikkhepo viddhastoti. Addhā vakkhati na visaddhasto kavāṭena upacāro paricchinnoti. Evaṃ sudūraṃpi gantvā puna ekūpacāranānūpacārataṃyeva paccāgamissati. Apica yadi byañjanamatteneva attho suviññeyyo siyā sabbacchannātivacanato pañcannaṃ aññatarena chadanena channāyeva seyyā siyā na aññena. Evañca sati padaracchannādīsu anāpatti siyā. Tato yadatthaṃ sikkhāpadaṃ paññattaṃ sveva attho parihāyeyya. Parihāyatu vā

--------------------------------------------------------------------------------------------- page301.

Mā vā kathaṃ avuttaṃ gahetabbanti. Ko vā vadati avuttaṃ gahetabbanti. Vuttaṃ hetaṃ aniyatesu paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhalikāya vā yena kenaci paṭicchannaṃ hotīti 1-. Tasmā yathā tattha yenakenaci paṭicchannameva evamidhāpi taṃ gahetabbaṃ. Tasmā senāsanaṃ khuddakaṃ vā hotu mahantaṃ vā aññena saddhiṃ saṃbaddhaṃ vā asaṃbaddhaṃ vā dīghaṃ vā vaṭṭaṃ vā catūrassaṃ vā ekabhūmikaṃ vā anekabhūmikaṃ vā yaṃyaṃ ekūpacāraṃ sabbattha yena kenaci paṭicchādanena sabbacchanne sabbaparicchanne yebhuyyena vā channe yebhuyyena vā paricchanne sahaseyyāpatti hotīti. {53} Upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassāti ettha sabbacchanne upaḍḍhaparicchanneti evamādīsupi mahāpaccariyaṃ dukkaṭamevāti vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbacchanne yebhuyyena paricchanne pācittiyaṃ sabbacchanne upaḍḍhaparicchanne pācittiyaṃ yebhuyyena channe upaḍḍhaparicchanne pācittiyaṃ sabbaparicchanne yebhuyyena channe pācittiyaṃ sabbaparicchanne upaḍḍhaparicchanne pācittiyaṃ yebhuyyena paricchanne upaḍḍhaḍhacchanne pācittiyaṃ pāliyaṃ vuttapācittiyena saha satta pācittiyānīti vuttaṃ. Sabbacchanne cūḷakaparicchanne dukkaṭaṃ yebhuyyena channe cūḷakaparicchanne dukkaṭaṃ sabbaparicchanne cūḷakacchanne dukkaṭaṃ yebhuyyena paricchanne cūḷakacchanne dukkaṭaṃ pāliyā dukkaṭena saha pañca dukkaṭānīti vuttaṃ. Upaḍḍhacchanne cūḷakaparicchanne anāpatti @Footnote: 1. vi. mahāvibhaṅga. 1/433.

--------------------------------------------------------------------------------------------- page302.

Upaḍḍhaparicchanne cūḷakacchanne anāpatti cūḷakacchanne cūḷakaparicchanne anāpatti. Sabbacchanne sabbaaparirchanneti ca ettha adhippetaṃ penambamaṇḍapavaṇṇaṃ hotīti vuttaṃ. Imināpetaṃ veditabbaṃ yathā jagati parikkhepasaṅkhyaṃ na gacchati. Sesaṃ uttānatthamevāti. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Sahaseyyasikkhāpadaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 2 page 294-302. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=6201&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=7166              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=3468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=3468              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]