ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {129} Aṭṭhamasikkhāpade. Upari vehāsakuṭiyāti upari acchannatalāya
dvibhūmikakuṭiyā vā tibhūmikādikuṭiyā vā. Mañcaṃ sahasā abhinisīdatīti
mañcaṃ sahasā abhibhavitvā ajjhottharitvā nisīdi. Bhummatthe

--------------------------------------------------------------------------------------------- page346.

Vā etaṃ upayogavacanaṃ. Mañce nisīdatīti attho. Abhīti idaṃ pana padasobhanatthaṃ upasaggamattameva. Patitvāti nipatitvā nikkhamitvā vā. Tassa hi upari āṇipi na dinnā tasmā nikkhanto. Vissaramakāsīti virūpaṃ āturassaraṃ akāsi. {131} Vehāsakuṭī nāma majjhimassa purisassa asīsaghaṭṭāti yā pamāṇamajjhimassa purisassa sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti. Etena idha adhippetavehāsakuṭi dassitā hoti. Na vehāsakuṭilakkhaṇaṃ dassitaṃ. Yā hi kāci upari acchannatalā dvibhūmikā kuṭī vā tibhūmikādikuṭī vā vehāsakuṭīti vuccati. Idha pana asīsaghaṭṭā adhippetā. Abhinisīdanādīsu pubbe vuttanayeneva payogavasena āpattibhedo veditabbo. {133} Avehāsakuṭiyāti bhūmiyaṃ katapaṇṇasālādīsu anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yā sīsaghaṭṭā hoti tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anonatena vicarituṃ tasmā asañcaraṇaṭṭhānattā parassa pīḷā na bhavissati. Heṭṭhā aparibhogaṃ hotīti yasmā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti tatthāpi anāpatti. Padarasañcitaṃ hotīti yassā upari talaṃ dāruphalakehi vā ghanasanthataṃ hoti sudhādiparikammakataṃ vā tatthāpi anāpatti. Paṭṭāṇi dinnā hotīti mañcapīṭhādīnaṃ pādasikhāsu āṇi dinnā hoti. Yattha nisīdantepi na nipatanti tādise mañcapīṭhe nisīdatopi anāpatti.

--------------------------------------------------------------------------------------------- page347.

Tasmiṃ ṭhitoti āhaccapādake mañce vā pīṭhe vā ṭhito upari nāgadantakādīsu laggitakaṃ cīvaraṃ vā kiñci vā gaṇhāti aññaṃ vā laggeti tassāpi anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Vehāsakuṭīsikkhāpadaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 345-347. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=7282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=9092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=4611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=4611              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]