ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {269} Tena samayena buddho bhagavāti kāyasaṃsaggasikkhāpadaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā. Araññe viharatīti na āveṇike araññe
jetavanavihārasseva paccante ekapasse. Majjhe gabbhoti tassa
cassa vihārassa majjhe gabbho hoti. Samantā pariyāgāroti samantā
panassa maṇḍalamālaparikkhepo hoti. So kira majjhe caturassaṃ gabbhaṃ

--------------------------------------------------------------------------------------------- page21.

Katvā bahi maṇḍalamālaparikkhepena kato yathā sakkā hoti antoyeva āvijjhantehi vicarituṃ. Suppaññattanti suṭṭhu ṭhapitaṃ. Yathā yathā yasmiñca yasmiñca okāse ṭhapitaṃ pāsādikaṃ hoti lokarañjitaṃ tathā tathā tasmiṃ tasmiṃ okāse ṭhapitaṃ. Vattasīsena hi so ekakiccampi na karoti. Ekacce vātapāneti yesu vivaṭesu andhakāro hoti tāni vivaranto yesu vivaṭesu āloko hoti tāni thakento. Evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavocāti evaṃ tena brāhmaṇena pasaṃsitvā vutte sā brāhmaṇī pasanno ayaṃ brāhmaṇo pabbajitukāmo maññeti sallakkhetvā nigūhitabbampi taṃ attano vippakāraṃ pakāsentī kevalaṃ tassa saddhāvighātāpekkhā hutvā etaṃ kuto tassa uḷārattatāti ādivacanamavoca. Tattha uḷāro attā assāti uḷārattā. Uḷārattano bhāvo uḷārattatā. Kulitthīhīti ādīsu kulitthiyo nāma gharasāminiyo. Kuladhītā nāma purisantaragatā kuladhītaro. Kulakumāriyo nāma aniviṭaṭhā vuccanti. Kulasuṇhā nāma parakulato ānītā kuladārakānaṃ vadhuyo. {270} Otiṇṇoti yakkhādīhi viya sattā anto uppajjantena rāgena otiṇṇo. Kūpādīni viya sattā asamavekkhitvā rajanīye ṭhāne rajanto sayaṃ vā rāgaṃ otiṇṇo. Yasmā pana ubhayathāpi rāgasamaṅgissevetaṃ adhivacanaṃ tasmā otiṇṇo nāma sāratto apekkhavā paṭibaddhacittoti evamassa padabhājanaṃ vuttaṃ. Tattha sārattoti kāyasaṃsaggarāgena suṭṭhu ratto. Apekkhavāti

--------------------------------------------------------------------------------------------- page22.

Kāyasaṃsaggāpekkhāya apekkhavā. Paṭibaddhacittoti kāyasaṃsaggarāgeneva tasmiṃ vatthusmiṃ paṭibaddhacitto. Vipariṇatenāti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatiṃ jahitvā aññathā pavattena virūpaṃ vā pariṇatena virūpaṃ parivattena. Yathā parivattamānaṃ virūpaṃ hoti evaṃ parivattetvā ṭhitenāti adhippāyo. {271} Yasmā pana taṃ rāgādīhi sampayogaṃ nātivattati tasmā vipariṇatanti rattampi cittanti ādinā nayena tassa padabhājanaṃ vatvā ante idhādhippetamatthaṃ dassento apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti āha. Tadahujātāti taṃ divasaṃ jātā jātamattā allamaṃsapesīvaṇṇā. Evarūpāyapi hi saddhiṃ kāyasaṃsagge saṅghādiseso methunavītikkame pārājikaṃ rahonisajjassāde pācittiyañca hoti. Pagevāti paṭhamameva. Kāyasaṃsaggaṃ samāpajjeyyāti hatthaggahaṇādikāyasampayogaṃ kāyasammissibhāvaṃ samāpajjeyya. Yasmā panetaṃ samāpajjantassa yo so kāyasaṃsaggo nāma so atthato ajjhācāro hoti rāgavasena abhibhavitvā saññamavelaṃ ācāro tasmāssa saṅkhepenatthaṃ dassento ajjhācāro vuccatīti padabhājanamāha. Hatthaggāhaṃ vāti ādibhedaṃ panassa vitthārenettha dassanaṃ 1-. Tattha hatthādīnaṃ vibhāgadassanatthaṃ hattho nāma kupparaṃ 2- upādāyāti ādimāha. Tattha kupparaṃ upādāyāti dutiyamahāsandhiṃ upādāya. Aññattha pana maṇibandhato yāva agganakhā @Footnote: 1. ādi bhedaṃ...dassitanti yojanāpāṭho. 2. sabbapotthakesu kappūranti dissati. @tañca kho ekaccassa sasilesarukkhassa vā tassa vā silesassa bhesajjatthāya vicuṇṇakatassa @atthavācakaṃ hoti.

--------------------------------------------------------------------------------------------- page23.

Hattho. Idha saddhiṃ agganakhāya 1- kupparato paṭṭhāya adhippeto. Suddhakesānaṃ vāti suttādīhi amissānaṃ suddhānaṃ kesānaṃyeva 2-. Veṇīti tīhi kesavaṭṭīhi vinaddhitvā katakesakalāpassetaṃ adhivacanaṃ. Suttamissāti pañcavaṇṇena suttena kese missetvā katā. Mālāmissāti vassikapupphādīhi missetvā tīhi kesavaṭṭīhi vinaddhitvā vā katā. Avinaddhopi vā kevalaṃ pupphamissako kesakalāpo idha veṇīti veditabbo. Hiraññamissāti kahāpaṇamālāya missetvā katā. Suvaṇṇamissāti suvaṇṇacirakehi vā pāmaṅgādīhi vā missetvā katā. Muttāmissāti muttāvalīhi missetvā katā. Maṇimissāti suttāruḷhehi maṇīhi missetvā katā. Etāsu hi yaṅkiñci veṇiṃ gaṇhantassa saṅghādisesoyeva. Ahaṃ missakaveṇiṃ aggahesinti vadantassa mokkho natthi. Veṇiggahaṇena cettha kesā gahitā va honti tasmā yopi ekaṃ kesaṃ gaṇhāti tassāpi āpattiyeva . hatthañca veṇiñca ṭhapetvāti idha vuttalakkhaṇaṃ hatthañca sabbappakārañca veṇiṃ ṭhapetvā avasesaṃ sarīraṃ aṅganti veditabbaṃ. Evaṃ paricchinnesu hatthādīsu hatthassa gahaṇaṃ hatthaggāho. Veṇiyā gahaṇaṃ veṇiggāho. Avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ. Yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya tassa saṅghādiseso nāma āpattinikāyo hotīti ayaṃ sikkhāpadassa @Footnote: 1. agganakhena. 2. veṇi nāma suddhakesā vāti pāli.

--------------------------------------------------------------------------------------------- page24.

Attho. {272} Yasmā pana yo ca hatthaggāho yo ca veṇiggāho yañca avasesassa aṅgassa parāmasanaṃ taṃ sabbampi bhedato dvādasavidhaṃ hoti tasmā taṃ bhedaṃ dassetuṃ āmasanā parāmasanāti ādinā nayena tassa padabhājanaṃ vuttaṃ. Tattha yañca vuttaṃ āmasanā nāma āmaṭṭhamattā yañca chupanannāma phuṭṭhamattanti imesaṃ ayaṃ viseso. Āmasanāti āpajjanā phuṭṭhokāsaṃ anatikkamitvāpi tattheva saṅghaṭṭanā. Ayaṃ hi āmaṭṭhamattāti vuccati. Chupananti asaṅghaṭṭetvā phuṭṭhamattaṃ. Yampi ummasanāya ca ullaṅghanāya ca niddese uddhaṃ uccāraṇāti ekameva padaṃ vuttaṃ tatrāpi ayaṃ viseso. Paṭhamaṃ attano kāyassa itthiyā kāye uddhaṃ phusanavasena vuttaṃ. Dutiyaṃ itthiyā kāyaṃ ukkhipanavasena. Sesaṃ pākaṭameva. {273} Idāni yvāyaṃ otiṇṇo vipariṇatena cittena kāyasaṃsaggaṃ samāpajjati tassa etesaṃ padānaṃ vasena vitthārato āpattibhedaṃ dassento itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyanti ādimāha. Tattha bhikkhu ca naṃ itthiyā kāyena kāyanti so sāratto ca itthīsaññī ca bhikkhu attano kāyena. Nanti nipātamattaṃ. Athavā. Etaṃ tassā itthiyā hatthādibhedaṃ kāyaṃ. Āmasati parāmasatīti etesu ceva ekenāpi ākārena ajjhācarati āpatti saṅghādisesassa. Tattha sakiṃ āmasato ekā āpatti punappunaṃ āmasato payoge payoge saṅghādiseso.

--------------------------------------------------------------------------------------------- page25.

Parāmasantopi sace kāyato amocetvā va itocītoca attano hatthaṃ vā kāyaṃ vā sañcopeti harati peseti divasampi parāmasato ekā va āpatti. Sace kāyato mocetvā mocetvā parāmasati payoge payoge āpatti. Omasantopi sace kāyato amocetvāva itthiyā matthakato paṭṭhāya yāva pādapiṭṭhiṃ omasati ekā va āpatti. Sace pana udarādīsu taṃ taṃ ṭhānaṃ patvā muñcitvā omasati payoge payoge āpatti. Ummasanāyapi pādato paṭṭhāya yāva sīsaṃ ummasantassa eseva nayo. Olaṅghanāya mātugāmaṃ kesesu gahetvā onāmetvā cumbanādīsu yaṃ ajjhācāraṃ icchati taṃ katvā muñcato ekā āpatti. Uṭaṭhitaṃ punappunaṃ nāmayato 1- payoge payoge āpatti. Ullaṅghanāyapi kesesu vā hatthesu vā gahetvā uṭṭhāpayato eseva nayo. Ākaḍḍhanāya attano abhimukhaṃ ākaḍḍhanto yāva na muñcati ekā va āpatti. Muñcitvā muñcitvā punapi ākaḍḍhantassa payoge payoge āpatti. Paṭikaḍḍhanāyapi parammukhaṃ piṭṭhiyaṃ gahetvā paṭippaṇāmayato ca eseva nayo. Abhiniggaṇhanāya hatthe vā bāhāya vā daḷhaṃ gahetvā yojanampi gacchato ekāva āpatti. Muñcitvā muñcitvā gaṇhato payoge payoge āpatti. Amuñcitvā punappunaṃ phusato ca āliṅgato ca payoge payoge āpattīti mahāsumatthero āha. Mahāpadumatthero panāha mūlaggahaṇameva pamāṇaṃ tasmā yāva @Footnote: 1. onāmayato.

--------------------------------------------------------------------------------------------- page26.

Na muñcati tāva ekā va āpatti. Abhinippīḷanāya vatthena vā ābharaṇena vā saddhiṃ nippīḷayato aṅgaṃ aphusantassa thullaccayaṃ phusantassa saṅghādiseso. Ekappayogena ekā āpatti nānāpayogena nānā. Gahaṇacchupanesu aññaṃ kiñci vikāraṃ akarontopi gahitamattaphuṭṭhamattenāpi āpattiṃ āpajjati. Evametesu āmasanādīsu ekenāpi ākārena ajjhācarato itthiyā itthīsaññissa saṅghādiseso. Vematikassa thullaccayaṃ. Paṇḍakapurisatiracchānagatasaññissāpi thullaccayameva. Paṇḍake paṇḍakasaññissa thullaccayaṃ. Vematikassa dukkaṭaṃ. Purisatiracchānagataitthīsaññissa dukkaṭameva. Purise purisasaññissāpi vematikassāpi itthīpaṇḍakatiracchānagatasaññissāpi dukkaṭameva. Tiracchānagatepi sabbākārena dukkaṭamevāti. Imā ekamūlakanaye vuttā āpattiyo sallakkhetvā iminā ca upāyena dve itthiyo dvinnaṃ itthīnanti ādivasena vutte dvimūlakanayepi dviguṇā āpattiyo veditabbā. Yathā ca dvīsu itthīsu dve saṅghādisesā evaṃ sambahulāsu sambahulā veditabbā. Yo hi ekato ṭhitā sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāti so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati. Majjhagatānaṃ gaṇanāya thullaccaye. Tā hi tena kāyapaṭibaddhena āmaṭṭhā honti. Yo pana sambahulānaṃ aṅguliyo vā kese vā ekato katvā gaṇhāti so aṅguliyo ca kese ca agaṇetvā itthiyo gaṇetvā saṅghādisesehi kāretabbo.

--------------------------------------------------------------------------------------------- page27.

Yāsañca itthīnaṃ aṅguliyo vā kesā vā majjhagatā honti tāsaṃ gaṇanāya thullaccaye āpajjati. Tā hi tena kāyapaṭibaddhena āmaṭṭhā honti. Sambahulā pana itthiyo kāyapaṭibaddhehi rajjuvatthādīhi parikkhipitvā gaṇhanto sabbāsaṃyeva antoparikkhepagatānaṃ gaṇanāya thullaccaye āpajjati. Mahāpaccariyaṃ aphuṭṭhāsu dukkaṭaṃ vuttaṃ. Tattha yasmā pāliyaṃ kāyapaṭibaddhaṃ kāyapaṭibaddhena āmasanannāma natthi tasmā sabbampi kāyapaṭibaddhaṃ kāyapaṭibaddheneva saṅgaṇhitvā mahāaṭṭhakathāyañca kurundiyañca vutto purimanayo cettha yuttataro dissati. Yo hi hatthena hatthaṃ gahetvā paṭipāṭiyā ṭhitāsu itthīsu samasārāgo ekaṃ hatthe gaṇhāti so gahititthiyā vasena ekaṃ saṅghādisesaṃ āpajjati itarāsaṃ gaṇanāya purimanayeneva thullaccaye. Sace so taṃ kāyapaṭibaddhe vatthe vā pupphe vā gaṇhāti sabbāsaṃ gaṇanāya thullaccaye āpajjati. Yatheva hi rajjuvatthādīhi parikkhipantena sabbāpi kāyapaṭibaddhena āmaṭṭhā honti tathā idhāpi sabbā kāyapaṭibaddhena āmaṭṭhā hontīti. Sace pana tā itthiyo aññamaññaṃ vatthakoṭiyaṃ gahetvā ṭhitā honti tatra ceso purimanayeneva paṭhamaṃ itthiṃ hatthe gaṇhāti gahitāya vasena saṅghādisesaṃ āpajjati itarāsaṃ gaṇanāya dukkaṭāni. Sabbāsaṃ hi tāsaṃ tena purimanayeneva kāyapaṭibaddhena kāyapaṭibaddhaṃ āmaṭṭhaṃ hoti. Sace pana sopi taṃ kāyapaṭibaddheyeva gaṇhāti tassā vasena thullaccayaṃ āpajjati itarāsaṃ gaṇanāya anantaranayeneva dukkaṭāni. Yo pana ghanavatthanivatthaṃ

--------------------------------------------------------------------------------------------- page28.

Itthiṃ kāyasaṃsaggarāgena vatthe saṅghaṭṭeti thullaccayaṃ. Viralavatthanivatthaṃ saṅghaṭaṭeti tatra ce vatthantarehi itthiyā vā nikkhantalomāni bhikkhuṃ bhikkhuno vā paṭiṭṭhalomāni itthiṃ phusanti ubhinnaṃ lomāniyeva vā lomāni phusanti saṅghādiseso. Upādinnakena hi kammajarūpena upādinnakaṃ vā anupādinnakaṃ vā anupādinnakenapi kesādinā upādinnakaṃ vā anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyeva. Tattha kurundiyaṃ lomāni gaṇetvā saṅghādisesoti vuttaṃ. Mahāaṭṭhakathāyaṃ pana lomāni gaṇetvā āpattiyā na kāretabbo ekameva saṅghādisesaṃ āpajjati saṅghike mañce pana apaccattharitvā nipanno lomāni gaṇetvā kāretabboti vuttaṃ. Tadeva yuttaṃ. Itthīvasena hi ayaṃ āpatti na koṭṭhāsavasenāti. Etthāha yo pana kāyapaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhāti kāyaṃ vā gaṇhissāmīti kāyapaṭibaddhaṃ gaṇhāti so kiṃ āpajjatīti. Mahāsumatthero tāva yathāvatthukamevāti vadati. Ayaṃ kirassa laddhi vatthu saññā ca rāgo ca phassapaṭivijānanā yathāniddiṭṭhaniddese garukantena kārayeti. Ettha vatthūti itthī. Saññāti itthīsaññā. Rāgoti kāyasaṃsaggarāgo. Phassapaṭivijānanāti kāyasaṃsaggaphassajānanā. Tasmā yo itthīsaññī kāyasaṃsaggarāgena kāyapaṭibaddhaṃ gahessāmīti pavattopi kāyaṃ phusati 1- garukaṃ saṅghādisesaṃyeva āpajjati itaropi thullaccayanti. @Footnote: 1. ito paraṃ soti padaṃ bhaveyya.

--------------------------------------------------------------------------------------------- page29.

Mahāpadumatthero panāha saññāya virāgitamhi gahaṇe ca virāgite yathāniddiṭṭhaniddese garukaṃ tattha na dissatīti. Assāpāyaṃ laddhi itthiyā itthīsaññino hi saṅghādiseso vutto iminā ca itthīsaññā virāgitā kāyapaṭibaddhe kāyapaṭibaddhasaññā uppāditā taṃ gaṇhantassa pana thullaccayaṃ vuttaṃ. Iminā ca gahaṇampi virāgitaṃ taṃ aggahetvā itthī gahitā tasmā ettha itthīsaññāya abhāvato saṅghādiseso na dissati kāyapaṭibaddhassa aggahitattā thullaccayaṃ na dissati kāyasaṃsaggarāgena phuṭṭhattā pana dukkaṭaṃ kāyasaṃsaggarāgena hi imannāma vatthuṃ phusato anāpattīti natthi tasmā dukkaṭamevāti. Idañca pana vatvā imaṃ catukkamāha sārattaṃ gaṇhissāmīti sārattaṃ gaṇhi saṅghādiseso virattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ sārattaṃ gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ virattaṃ gaṇhissāmīti sārattaṃ gaṇhi dukkaṭamevāti. Kiñcāpi evamāha athakho mahāsumattheravādoyeva cettha itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati gaṇhāti chupati āpatti thullaccayassāti imāya pāliyā yo hi ekato ṭhitā sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāti so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya saṅghādisese āpajjati majjhagatānaṃ thullaccayeti ādīhi aṭṭhakathāvinicchayehi ca sameti. Yadi hi saññādivirāgena virāgitaṃ nāma bhaveyya

--------------------------------------------------------------------------------------------- page30.

Paṇḍako ca hoti itthīsaññīti ādīsu viya kāyapaṭibaddhañca hoti kāyasaññī cāti ādinā ca nayena pāliyā visesaṃ vadeyya. Yasmā pana so na vutto tasmā itthiyā itthīsaññāya sati itthiṃ āmasantassa saṅghādiseso kāyapaṭibaddhaṃ āmasantassa thullaccayanti yathāvatthukameva yujjati. Mahāpaccariyampi cetaṃ vuttaṃ nīlaṃ pārupitvā sayitāya kāḷitthiyā kāyaṃ ghaṭṭessāmīti kāyaṃ ghaṭaṭeti saṅghādiseso kāyaṃ ghaṭaṭessāmīti nīlaṃ ghaṭṭeti thullaccayaṃ nīlaṃ ghaṭaṭessāmīti kāyaṃ ghaṭaṭeti saṅghādiseso nīlaṃ ghaṭaṭessāmīti nīlaṃ ghaṭaṭeti thullaccayanti. Yo cāyaṃ itthī ca paṇḍako cāti ādinā nayena vatthumissakanayo vutto tasmimpi vatthusaññāvimativasena vuttā āpattiyo pāliyaṃ asammuyhantena veditabbā. Kāyena kāyapaṭibaddhavāre pana itthiyā itthīsaññissa kāyapaṭibaddhaṃ gaṇhato thullaccayaṃ sese sabbattha dukkaṭaṃ kāyapaṭibaddhena kāyavārepi eseva nayo. Kāyapaṭibaddhena kāyapaṭibaddhavāre ca nissaggiyena kāyavārādīsu cassa sabbattha dukkaṭameva. Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa kāyena kāyanti ādivāro pana bhikkhumhi mātugāmassa sārāgavasena vutto. Tattha itthī ca naṃ bhikkhussa kāyena kāyanti bhikkhumhi sārattā itthī tassa nisinnokāsaṃ vā nippannokāsaṃ vā gantvā attano kāyena taṃ bhikkhussa kāyaṃ āmasati chupati. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānātīti evaṃ tāya āmaṭṭho vā chupito vā sevanādhippāyo hutvā sace phassaṃ paṭivijānanatthaṃ īsakampi kāyaṃ

--------------------------------------------------------------------------------------------- page31.

Cāletiphandeti saṅghādisesaṃ āpajjati. Dve itthiyoti etka dve saṅghādisese āpajjati. Itthiyā ca paṇḍake ca saṅghādisesena saha dukkaṭaṃ. Etena upāyena yāva nissaggiyena nissaggiyaṃ āmasati sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti āpatti dukkaṭassāti tāva purimanayeneva āpattibhedo veditabbo. Ettha ca kāyena vāyamati na ca phassaṃ paṭivijānātīti attanā nissaṭṭhaṃ pupphaṃ vā phalaṃ vā itthiṃ attano nissaggiyena pupphena vā phalena vā paharantiṃ disvā kāyena vikāraṃ karoti aṅguliṃ vā cāleti bhamukaṃ vā ukkhipati akkhiṃ vā nikhanati aññaṃ vā evarūpaṃ vikāraṃ karoti ayaṃ vuccati kāyena vāyamati na ca phassaṃ paṭivijānātīti. Ayampi kāyena vāyamitattā dukkaṭaṃ āpajjati. Davīsu itthīsu dve paṇḍakaitthīsu dveeva dukkaṭe āpajjati. {279} Evaṃ vatthuvasena vitthārato āpattibhedaṃ dassetvā idāni lakkhaṇavasena saṅkhepato āpattibhedañca anāpattiñca dassento sevanādhippāyoti ādimāha. Tattha purimanaye itthiyā phuṭaṭho samāno sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti tivaṅgasampattiyā saṅghādiseso. Dutiye nissaggiyena nissaggiyāmasane viya vāyamitvā acchupane viya ca phassassa apaṭivijānanato duvaṅgasampattiyā dukkaṭaṃ. Tatiye kāyena avāyamato anāpatti. Yo hi sevanādhippāyo niccalena kāyena kevalaṃ phassaṃ paṭivijānāti sādiyati anubhoti tassa cittuppādamatte āpattiyā abhāvato

--------------------------------------------------------------------------------------------- page32.

Anāpatti. Catutthe pana nissaggiyena nissaggiyāmasane viya phassaṃ paṭivijānanāpi natthi kevalaṃ cittuppādamattameva tasmā anāpatti. Mokkhādhippāyassa sabbākāresu anāpatti. Ettha pana yo itthiyā gahito taṃ attano sarīrā mocetukāmo paṭippaṇāmeti vā paharati vā ayaṃ kāyena vāyamati phassaṃ paṭivijānāti. Yo āgacchantiṃ disvā tato muccitukāmo uttāsetvā palāpeti ayaṃ kāyena vāyamati na ca phassaṃ paṭivijānāti. Yo tādisaṃ dīghajātikaṃ kāye āruḷhaṃ disvā saṇikaṃ gacchatu ghaṭṭiyamānā anatthāya saṃvatteyyāti na ghaṭṭeti itthimeva vā aṅgaṃ phusamānaṃ ñatvā esā anatthiko ayaṃ mayāti sayameva pakkamissatīti ajānanto viya niccalo hoti balavitthiyā vā gāḷhaṃ āliṅgitvā gahito daharabhikkhu palāyitukāmopi suṭṭhu gahitattā niccalo hoti ayaṃ ca na kāyena vāyamati phassaṃ paṭivijānāti. Yo pana āgacchantiṃ disvā āgacchatu tāva tato taṃ paharitvā vā paṇāmetvā vā pakkamissāmīti niccalo hoti ayaṃ mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānātīti veditabbo. {280} Asañcicacāti iminā upāyena imaṃ phussissāmīti acetetvā. Evaṃ hi acetetvā pattapaṭiggahaṇādīsu mātugāmassa aṅge phuṭṭhepi anāpatti. Asatiyāti aññāvihito hoti mātugāmaṃ phusāmīti sati natthi evaṃ asatiyā hatthapādappasāraṇādikāle phusantassa anāpatti. Ajānantassāti dārakavesena ṭhitaṃ dārikaṃ disvā itthīti ajānanto

--------------------------------------------------------------------------------------------- page33.

Kenacideva karaṇīyena phusati evaṃ itthīti ajānantassa phusato anāpatti. Asādiyantassāti kāyasaṃsaggaṃ asādiyantassa bāhāparamparāya nītabhikkhussa viya anāpatti. Ummattakādayo vuttanayāeva. Idha pana udāyitthero ādikammiko tassa anāpatti ādikammikassāti. Padabhājanīyavaṇṇanā niṭṭhitā. Samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ kāyacittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedanaṃ sukhamajjhattadvayenāti. {281} Vinītavatthūsu. Mātuyā mātuppemenāti mātuppemena mātuyā kāyaṃ āmasati. Esa nayo dhītubhaginīvatthūsu. Tattha yasmā mātā vā hotu dhītā vā itthī nāma sabbāpi brahmacariyassa pāripanthikāva tasmā ayaṃ me mātā ayaṃ dhītā ayaṃ bhaginīti gehasitappemena āmasato dukkaṭameva vuttaṃ. Imaṃ pana bhagavato āṇamanussarantena sacepi nadīsotena vuyhamānaṃ mātaraṃ passati neva hatthena parāmasitabbā. Paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukhaṇḍaṃ vā upasaṃharitabbaṃ tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ ettha gaṇhāhīti pana na vattabbā. Gahite parikkhāraṃ kaḍḍhāmīti kaḍḍhantena gantabbaṃ. Sace pana bhāyati purato purato gantvā mā bhāyīti samassāsetabbā. Sace vuyhamānā puttassa sahasā

--------------------------------------------------------------------------------------------- page34.

Khandhe vā abhiruhati hatthe vā gaṇhāti na apehi mahalliketi niddhūnitabbā thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi eseva nayo. Tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā na tveva āmasitabbā. Na kevalañca mātugāmassa sarīrameva anāmāsaṃ nivāsanapārupanampi ābharaṇabhaṇḍampi tiṇaṇḍūpakaṃ vā tālapaṇṇamuddikaṃ vā upādāya anāmāsameva. Tañca kho nivāsanapārupanaṃ pilandhanatthāya ṭhapitameva. Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti vaṭṭati. Ābharaṇabhaṇḍesu pana sīsappasādhanaka- dantasūciādikappiyabhaṇḍaṃ imaṃ bhante tumhe gaṇhāthāti dīyamānaṃ sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ pana anāmāsameva dīyamānampi na gahetabbaṃ. Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ itthīsaṇṭhānena kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayaṃ rūpampi anāmāsameva. Paribhogatthāya pana idaṃ tumhākaṃ hotūti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe paribhogārahaṃ ca paribhoge upanetuṃ vaṭṭati. Yathā ca itthīrūpakaṃ evaṃ sattavidhaṃ dhaññampi anāmāsaṃ. Tasmā khettamajjhena gacchatā tattha jātakampi dhaññaphalaṃ anāmasantena gantabbaṃ . Sace gharadvāre vā magge vā dhaññaṃ pasāritaṃ hoti

--------------------------------------------------------------------------------------------- page35.

Passena ca maggo atthi na maddantena gantabbaṃ. Gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ paññāpetvā denti nisīdituṃ vaṭṭati. Keci āsanasālāya dhaññaṃ ākīranti. Sace sakkā hoti harāpetuṃ harāpetabbaṃ. No ce ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññāpetvā nisīditabbaṃ. Sace okāso na hoti manussā dhaññamajjheyeva paññāpetvā denti nisīditabbaṃ. Nāvaṭṭhesupi eseva nayo. Tattha jātakāni muggamāsādīni aparannānipi tālapanasādīni vā phalāni kīḷantena na āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana rukkhato patitāni phalāni anupasampannānaṃ dassāmīti gaṇhituṃ vaṭṭati. Muttā maṇi veḷuriyo saṅkho silā pabāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallanti imesu dasasu ratanesu muttā adhotaviddhā yathājātā va āmasituṃ vaṭṭati. Sesā anāmāsāti vadanti mahāpaccariyaṃ pana muttā dhotāpi adhotāpi anāmāsā bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati kuṭṭharogassa bhesajjāya pana vaṭṭatīti vuttaṃ. Antamaso jātiphaḷikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito anāmāso. Yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vutto. Sopi mahāpaccariyaṃ paṭikkhitto. Pacitvā kato kācamaṇiyeveko vaṭṭatīti vutto. Veḷuriyepi maṇisadiso va vinicchayo. Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso ca 1- @Footnote: 1. atireko maññe.

--------------------------------------------------------------------------------------------- page36.

Anāmāso. Pānīyasaṅkho dhotopi adhotopi āmāsova. Sesañca añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā dhotaviddhā ratanasaṃyuttā muggavaṇṇā va anāmāsā. Sesā satthakanisadādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katāti vadanti. Pabāḷaṃ dhotaviddhaṃ anāmāsaṃ. Sesaṃ āmāsañca bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭati. Mahāpaccariyaṃ pana dhotampi adhotampi sabbaṃ anāmāsañca na ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. Rajatañca jātarūpañca katabhaṇḍampi sabbena sabbaṃ vījato paṭaṭhāya anāmāsañca asampaṭicchiyañca. Uttararāputto kira suvaṇṇacetiyaṃ kāretvā mahāpadumattherassa pesesi. Thero na kappatīti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni honti etānipi anāmāsāni. Cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā tasmā tesaṃ keḷāyituṃ vaṭṭatīti vuttaṃ. Kurundiyaṃ pana taṃ paṭikkhittaṃ. Suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti sabbaaṭṭhakathāsu vuttaṃ. Senāsanaparibhogo pana sabbo kappiyo tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā. Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phaḷikatthambhe ratanadāmapaṭimaṇḍite tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭati. Lohitakamasāragallā dhotaviddhā anāmāsā. Itare āmāsā bhaṇḍamūlatthāya ca vaṭṭatīti vuttā. Mahāpaccariyaṃ pana dhotāpi

--------------------------------------------------------------------------------------------- page37.

Adhotāpi sabbaso anāmāsā na ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ bhaṇḍamūlatthāya dīyamānampi na sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi dhanujiyāpi paṭodopi aṅkusopi antamaso vāsīpharasuādīnipi āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā tomaro vā ṭhapito hoti vihāraṃ jaggantena harantūti sāmikānaṃ pesetabbaṃ. Sace na haranti taṃ acālentena vihāro paṭijaggitabbo. Yuddhabhūmiyaṃ patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati. Itarānipi viyojetvā kiñci satthakatthāya kiñci kattaradaṇḍādiatthāya gahetuṃ vaṭṭati. Idaṃ gaṇhāthāti dīyamānaṃ pana vināsetvā kappiyabhaṇḍaṃ karissāmīti sabbampi sampaṭicchituṃ vaṭṭati. Macchajālapakkhijālādīnipi phalakajālikādīni saraparittāṇānipi sabbāni anāmāsāni. Paribhogatthāya labbhamānesu pana jālantāva āsanassa vā cetiyassa vā upari bandhissāmi chattaṃ vā veṭhissāmīti gahetuṃ vaṭṭati. Saraparittāṇaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. Parūparodhanivāraṇaṃ hi etaṃ na uparodhakaranti. Phalakaṃ dantakaṭṭhabhājanaṃ karissāmīti gahetuṃ vaṭṭati. Cammavinaddhāni vīṇābherīādīni anāmāsāni. Kurundiyaṃ pana bherīsaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ āropitacammampi vīṇādaṇḍakopi sabbaṃpi anāmāsanti vuttaṃ. Onahituṃ vā

--------------------------------------------------------------------------------------------- page38.

Onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhatiyeva. Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvā va antarantare sammajjitabbaṃ. Kacavarachaḍḍanakāle pana kacavaraniyameneva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya sampaṭicchitumpi vaṭṭati. Paribhogatthāya labbhamānesu pana vīṇādoṇikañca bherīpokkharañca dantakaṭṭhabhājanaṃ karissāmi cammaṃ satthakakosakanti evaṃ tassa tassa parikkhārassa karaṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati. Purāṇadutiyikāvatthu uttānatthameva. Yakkhinīvatthusmiṃ sacepi paranimmitavasavattideviyā kāyasaṃsaggaṃ samāpajjati thullaccayameva. Paṇḍakavatthu suttitthīvatthu ca pākaṭameva. Matitthīvatthusmiṃ pārājikappahonakakāle thullaccayaṃ tato paraṃ dukkaṭaṃ. Tiracchānagatavatthusmiṃ nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi dukkaṭameva. Dārudhitalikavatthusmiṃ na kevalaṃ dārunā eva antamaso cittakammalikhitepi itthīrūpe dukkaṭameva. {282} Sampīḷanavatthu uttānatthameva. Saṅkamavatthusmiṃ ekapadikasaṅkamo vā hotu sakaṭamaggasaṅkamo vā cālessāmīti payoge katamatte cāletu vā mā vā dukkaṭaṃ. Maggavatthu pākaṭameva. Rukkhavatthusmiṃ rukkho mahanto vā hotu mahājambuppamāṇo khuddako vā taṃ cāletuṃ sakkotu vā mā vā payogamattena dukkaṭaṃ. Nāvāvatthusmiṃpi esa nayo. Rajjuvatthusmiṃ yaṃ rajjuṃ āviñchanto ṭhānā cāletuṃ sakkoti tattha

--------------------------------------------------------------------------------------------- page39.

Thullaccayaṃ. Yā mahārajju hoti īsakaṃpi ṭhānā na calati tattha dukkaṭaṃ. Daṇḍepi eseva nayo. Bhūmiyaṃ patitamahārukkhopi hi daṇḍaggahaṇeneva idha gahito. Pattavatthu pākaṭameva. Vandanavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāretabbā pādā vā paṭicchādetabbā niccalena vā bhavitabbaṃ. Niccalassa hi cittena sādiyatopi anāpatti. Avasāne vatthu pākaṭameva. Iti samantapāsādikāya vinayasaṃvaṇṇanāya kāyasaṃsaggavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 20-39. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=415&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=415&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13152              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4953              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]