ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {209} Dutiyasikkhāpade. Parihīnalābhasakkāroti so kira ajātasattunā
rājānaṃ mārāpetvāpi abhimāre yojetvāpi ruhiruppādaṃ katvāpi
guḷhapaṭicchanno ahosi. Yadā pana divāyeva dhanapālakaṃ payojesi

--------------------------------------------------------------------------------------------- page385.

Tadā pākaṭo jāto. Kathaṃ. Devadatto hatthiṃ payojesīti hi kathāya uppannāya na kevalaṃ hatthiṃ payojesi rājānaṃpi mārāpesi abhimārepi pesesi silaṃpi pavijjhi pāpo devadattoti pākaṭo ahosi. Kena saddhiṃ idaṃ kammamakāsīti ca vutte raññā ajātasattunāti āhaṃsu. Tato nāgarā kathaṃ hi nāma rājā evarūpaṃ coraṃ sāsanakaṇṭakaṃ gahetvā vicarissatīti uṭṭhahiṃsu. Rājā nagarasaṅkhobhaṃ ñatvā devadattaṃ nīhari. Tato paṭṭhāya cassa pañcathālipākasatāni upacchindi. Upaṭṭhānaṃpissa na agamāsi. Aññepissa manussā na kiñci dātabbaṃ vā kātabbaṃ vā maññiṃsu. Tena vuttaṃ parihīnalābhasakkāroti. Kulesu viññāpetvā viññāpetvā bhuñjatīti mā me gaṇo bhijjīti parisaṃ posento tvaṃ ekassa bhikkhuno bhattaṃ dehi tvaṃ dvinnanti evaṃ viññāpetvā sapariso kulesu bhuñjati. {211} Cīvaraṃ parittaṃ uppajjatīti bhattaṃ aggaṇhantānaṃ cīvaraṃ na denti tasmā parittaṃ uppajjati. {212} Cīvarakārake bhikkhū bhattena nimantentīti gāme piṇḍāya caritvā cirena cīvaraṃ niṭṭhāpente disvā evaṃ lahuṃ niṭṭhāpetvā cīvaraṃ paribhuñjissantīti puññakamyatāya nimantenti. {215} Nānāverajjaketi nānāvidhehi aññarajjehi āgate. Nānāverañjake itipi pāṭho. Ayamevattho. {217-218} Gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇo nāma cattāro bhikkhū ādiṃ katvā taduttariṃ bhikkhū adhippetā. Teneva sabbantimaṃ

--------------------------------------------------------------------------------------------- page386.

Paricchedaṃ dassento āha yattha cattāro bhikkhū .pe. Etaṃ gaṇabhojanaṃ nāmāti. Taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavati nimantanato vā viññattito vā. Kathaṃ nimantanato pasavati. Cattāro bhikkhū upasaṅkamitvā tumhe bhante odanena nimantemi odanaṃ me gaṇhātha ākaṅkhatha oloketha adhivāsetha paṭimānethāti evaṃ yenakenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti ekato gaṇhanti ekato bhuñjanti gaṇabhojanaṃ hoti sabbesaṃ āpatti. Ekato nimantitā ekato vā nānato vā gacchanti ekato gaṇhanti nānato bhuñjanti āpattiyeva. Paṭiggahaṇameva hi ettha pamāṇaṃ. Ekato nimantitā ekato vā nānato vā gacchanti nānato gaṇhanti ekato vā nānato vā bhuñjanti anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānato nimantitā ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānato nimantitā ekato vā nānato vā gacchantu ekato vā nānato vā bhuñjantu sace ekato gaṇhanti gaṇabhojanaṃ hoti sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati. Kathaṃ viññattito pasavati. Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā amhākaṃ catunnaṃpi bhattaṃ dehīti vā viññāpeyyuṃ pāṭekkaṃ vā passitvā mayhaṃ dehi mayhaṃ dehīti

--------------------------------------------------------------------------------------------- page387.

Evaṃ ekato vā nānato vā viññāpetvā ekato vā gacchantu nānato vā bhattaṃ gahetvāpi ekato vā bhuñjantu nānato vā sace ekato gaṇhanti gaṇabhojanaṃ hoti sabbesaṃ āpatti. Evaṃ viññattito pasavati. Pādāpi phālitāti yathā mahācammassa parato maṃsaṃ dissati evaṃ phālitā vālikāya vā sakkharāya vā pahatamattā dukkhaṃ uppādenti na sakkā hoti antogāme piṇḍāya carituṃ. Tādise gelaññe gilānasamayoti bhuñjitabbaṃ. Na lesakappiyaṃ kātabbaṃ. Cīvare kariyamāneti yadā sāṭakaṃ ca suttaṃ ca labhitvā cīvaraṃ karonti tadā. Visuṃ hi cīvarakārasamayo nāma natthi. Tasmā yo tattha cīvare kattabbaṃ yaṅkiñci kammaṃ karoti mahāpaccariyaṃ hi antamaso sūcivedhanakotipi vuttaṃ tena cīvarakārasamayoti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ yo cīvaraṃ vicāreti chindati moghasuttaṃ ṭhapeti āgantukapaṭaṃ ṭhapeti paccāgataṃ sibbeti āgantukapaṭaṃ bandhati anuvātaṃ chindati ghaṭṭeti āropeti tattha paccāgataṃ sibbati suttaṃ karoti valeti pipphalikaṃ niseti parivaṭṭanaṃ karoti sabbopi cīvaraṃ karotiyevāti vuccati yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti ayaṃ na cīvarakārako etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattīti. Aḍḍhayojananti ettakaṃpi addhānaṃ gantukāmena. Yo pana dūraṃ gantukāmo tattha vattabbameva natthi. Gacchantenāti addhānaṃ gacchantena

--------------------------------------------------------------------------------------------- page388.

Aḍḍhayojanabbhantare gāvutepi bhuñjituṃ vaṭṭati. Gatena bhuñjitabbanti gatena ekadivasaṃ bhuñjitabbaṃ. Nāvābhiruhaṇepi eseva nayo. Ayaṃ pana viseso. Abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati tāva bhuñjitabbanti mahāpaccariyaṃ vuttaṃ. Catutthe āgateti ayaṃ antimaparicchedo. Catutthepi āgate yattha na yāpenti so mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti tattha vattabbameva natthi. Tasmā tādise kāle mahāsamayoti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci paribbājakasamāpannoti sahadhammikesu vā titthiyesu vā aññataro. Etesaṃ hi yenakenaci kate bhatte samaṇabhattasamayoti bhuñjitabbaṃ. {220} Anāpatti samayeti sattasu samayesu aññatarasmiṃ anāpatti. Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti tesaṃpi anāpatti. Tattha animantitacatutthaṃ piṇḍapātikacatutthaṃ anupasampannacatutthaṃ pattacatutthaṃ gilānacatutthanti pañcannaṃ catukkānaṃ vasena vinicchayo veditabbo. Kathaṃ. Idhekacco cattāro bhikkhū bhattaṃ gaṇhāthāti nimanteti. Tesu tayo gatā eko na gato. Upāsako eko bhante thero kuhinti pucchati. Nāgato upāsakāti. So aññaṃ taṃkhaṇappattaṃ kañci ehi bhanteti sampavesetvā catunnaṃ bhattaṃ deti. Sabbesaṃpi anāpatti. Kasmā. Gaṇapūrakassa animantitattā. Tayoeva na tattha nimantitā

--------------------------------------------------------------------------------------------- page389.

Gaṇhiṃsu tehi gaṇo na pūrati gaṇapūrako ca animantito tena gaṇo bhijjatīti idaṃ animantitacatutthaṃ. Piṇḍapātikacatutthe. Namantanakālepi eko piṇḍapātiko hoti so nādhivāseti. Gamanavelāya pana ehi bhanteti vutte anadhivāsitattā anāgacchantaṃpi etha bhikkhaṃ lacchathāti gahetvā gacchanti. So taṃ gaṇaṃ bhindati. Tasmā sabbesaṃ anāpatti. Anupasampannacatutthe. Sāmaṇerena saddhiṃ nimantitā honti. Sopi gaṇaṃ bhindati. Pattacatutthe. Eko sayaṃ agantvā pattaṃ pesesi. Evaṃpi gaṇo bhijjati. Tasmā sabbesaṃ anāpatti. Gilānacatutthe. Gilānena saddhiṃ nimantitā honti. Tattha gilānasseva anāpatti itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati. Tasmā tesaṃ āpattiyeva. Mahāpaccariyaṃ pana avisesena vuttaṃ samayaladdhako sayameva muccati sesānaṃ gaṇapūrakattā āpattikaro hotīti. Tasmā cīvaradānasamayaladdhakādīnaṃpi vasena catukkāni veditabbāni. Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu ahaṃ tumhākaṃ gaṇaṃ bhindissāmi nimantanaṃ sādiyathāti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā ime tāva bhikkhū bhojetvā vissajjetha ahaṃ pacchā anumodanaṃ katvā gamissāmīti nisinno tesu bhutvā gatesu detha bhante pattanti upāsakena pattaṃ gahetvā bhatte dinne bhutvā anumodanaṃ katvā gacchati sabbesaṃ anāpatti. Pañcannaṃ hi

--------------------------------------------------------------------------------------------- page390.

Bhojanānaṃyeva vasena gaṇabhojane visaṃketaṃ natthi. Odanena nimantitā kummāsaṃ gaṇhantāpi āpattiṃ āpajjanti. Tāni ca tehi ekato na gahitāni. Yāguādīhi pana visaṃketaṃ hoti. Tāni tehi ekato gahitānīti. Evaṃ eko paṇḍito aññesaṃpi anāpattiṃ karoti. Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma bhante sve amhākaṃ ghare bhikkhaṃ gaṇhāthāti avatvā bhattaṃ gaṇhāthāti vā saṅghabhattaṃ gaṇhāthāti vā saṅgho bhattaṃ gaṇhātūti vā vadati bhattuddesakena paṇḍitena bhavitabbaṃ. Nimantanikā gaṇabhojanato piṇḍapātikā dhutaṅgabhedato mocetabbā. Kathaṃ. Evaṃ tāva vattabbaṃ sve na sakkā upāsakāti. Punadivase bhanteti. Punadivase na sakkāti. Evaṃ yāvaaḍḍhamāsaṃpi haritvā puna vattabbo tvaṃ kiṃ avacāti. Sace punapi saṅghabhattaṃ gaṇhāthāti vadati tato imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi imaṃ tiṇanti evaṃ vikkhepaṃ katvā puna kiṃ kathayitthāti pucchitabbo. Sace punapi tatheva vadati āvuso tvaṃ piṇḍapātike vā mahāthere vā na lacchasi sāmaṇere lacchasīti vattabbo. Nanu bhante asukasmiṃ ca asukasmiṃ ca gāme bhadante bhojesuṃ ahaṃ kasmā na labhāmīti ca vutte te nimantetuṃ jānanti tvaṃ na jānāsīti. Te kathaṃ nimantesuṃ bhanteti. Te evamāhaṃsu amhākaṃ bhante bhikkhaṃ gaṇhāthāti. Sace sopi tatheva vadati vaṭṭati. Atha punapi bhattaṃ gaṇhāthāti vadati na dāni tvaṃ āvuso

--------------------------------------------------------------------------------------------- page391.

Bahū bhikkhū lacchasi tayoeva lacchasīti vattabbo. Nanu bhante asukasmiṃ ca asukasmiṃ ca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ ahaṃ kasmā na labhāmīti. Tvaṃ nimantetuṃ na jānāsīti. Te kathaṃ nimantesuṃ bhanteti. Te evamāhaṃsu amhākaṃ bhante bhikkhaṃ gaṇhāthāti. Sace sopi tatheva vadati vaṭṭati. Atha punapi bhattamevāti vadati. Tato vattabbo gaccha tvaṃ natthi amhākaṃ tava bhattenattho nibaddhagocaro esa amhākaṃ mayamettha piṇḍāya carissāmāti. Taṃ caratha bhanteti vatvā āgataṃ pucchanti kiṃ bho laddhā bhikkhūti. Kiṃ etena bahu ettha vattabbaṃ therā sve piṇḍāya carissāmāti āhaṃsu mā dāni tumhe pamajjitthāti. Dutiyadivase cetiyavattaṃ katvā ṭhitā bhikkhū saṅghattherena vattabbā āvuso dhuragāme saṅghabhattaṃ apaṇḍitamanusso pana agamāsi gacchāma dhuragāme piṇḍāya carissāmāti. Bhikkhū therassa vacanaṃ kātabbaṃ na dubbacehi bhavitabbaṃ gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ. Tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ. Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti āsanasālāya bhante bhattaṃ gaṇhāthāti na vaṭṭati. Atha pana bhattaṃ ādāya tattha tattha gantvā bhattaṃ gaṇhāthāti vadanti paṭikacceva vā vihāraṃ abhiharitvā paṭirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃtaṃ pariveṇaṃ

--------------------------------------------------------------------------------------------- page392.

Pahiṇanti bhattasālāya bhattaṃ gaṇhāthāti na vaṭṭati. Ye pana manussā piṇḍāya paviṭṭhe bhikkhū disvāva āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā bhante bhattaṃ gaṇhāthāti vadanti te paṭikkhipitabbā. Na vā nivattitabbaṃ. Sace nivattatha bhante bhattaṃ gaṇhāthāti vadanti nivattathāti vuttapade nivattituṃ vaṭṭati. Nivattatha bhante ghare bhattaṃ kataṃ gāme bhattaṃ katanti. Gehe ca gāme ca bhattaṃ nāma yassa kassaci hotīti nivattituṃ vaṭṭati. Nivattatha bhattaṃ gaṇhāthāti saṃbandhaṃ katvā vadanti nivattituṃ na vaṭṭati. Āsanasālato piṇḍāya carituṃ nikkhamante disvā nisīdatha bhante bhattaṃ gaṇhāthāti vuttepi eseva nayo. Niccabhattanti dhuvabhattaṃ vuccati. Niccabhattaṃ gaṇhāthāti vadanti bahūnaṃpi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Gaṇabhojanasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 384-392. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=8111&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8111&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=10269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=5540              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=5540              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]