ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

page53.

7. Arahantavaggavaṇṇanā ------- 1. Jīvakavatthu. (71) "gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake 1- vitthāritameva. Ekasmiṃ hi samaye devadatto ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā paduṭṭhacitto "satthāraṃ vadhissāmīti silaṃ pavijjhi. Taṃ dve pabbatakūṭāni sampaṭicchiṃsu. Tato bhijjitvā gatā pappaṭikā bhagavato pādaṃ abhihanitvā lohitaṃ uppādesi. Bhusā vedanā pavattiṃsu. Bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. Satthā tatopi jīvakambavanaṃ gantukāmo "tattha maṃ nethāti āha. Bhikkhū bhagavantaṃ ādāya jīvakambavanaṃ agamaṃsu. Jīvako taṃ pavattiṃ ñatvā satthu santikaṃ gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā satthāraṃ etadavoca "bhante mayā antonagare ekassa manussassa bhesajjaṃ kataṃ, tassa santikaṃ gantvā āgamissāmi, idaṃ bhesajjaṃ yāva mamāgamanā baddhaniyāmeneva tiṭṭhatūti. So gantvā tassa purisassa kattabbakiccaṃ katvā dvāraṃ pidahanavelāya āgacchanto dvāraṃ na sampāpuṇi. Athassa etadahosi "aho mayā bhāriyaṃ @Footnote: 1. mahāvagga. 5/171.

--------------------------------------------------------------------------------------------- page54.

Kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ; ayantassa mocanavelā, tasmiṃ amuccamāne, sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatīti. Tasmiṃ khaṇe satthā ānandattheraṃ āmantesi "ānanda jīvako sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, `ayaṃ vaṇassa mocanavelāti pana cintesi, mocehi nanti. Thero mocesi. Vaṇo rukkhato challi viya apagato. Jīvako antoaruṇeyeva satthu santikaṃ vegena āgantvā "kinnu kho bhante sarīre vo pariḷāho uppannoti pucchi. Satthā "tathāgatassa kho jīvaka bodhimaṇḍeyeva sabbapariḷāhā vūpasantāti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "gataddhino visokassa vippamuttassa sabbadhi sabbaganthappahīnassa pariḷāho na vijjatīti. Tattha "gataddhinoti: gatamaggassa. Kantāraddhā vaṭṭaddhāti dve addhā nāma: tesu kantāraṃ paṭipanno, yāva icchitaṭṭhānaṃ na pāpuṇāti; tāva addhiko eva, tasmiṃ pana patte gataddhā 1- nāma hoti. Vaṭṭasannissitāpi sattā, yāva vaṭṭe vasanti; tāva addhikāeva. Kasmā? vaṭṭassa akhepitattā. Sotāpannādayopi addhikāeva. Vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhā 1- nāma hoti. Tassa gataddhino. Visokassāti: vaṭṭamūlakassa sokassa vigatattā visokassa. Vippamuttassa sabbadhīti: sabbesu khandhādidhammesu @Footnote: 1. Ma. gataddhi.

--------------------------------------------------------------------------------------------- page55.

Vippamuttassa. Sabbaganthappahīnassāti: catunnaṃ ganthānaṃ pahīnattā sabbaganthappahīnassa. Pariḷāho na vijjatīti: duvidho pariḷāho kāyiko ca cetasiko ca, tesu khīṇāsavassa sītuṇhādivasena uppajjanto kāyikapariḷāho anibbutova. Taṃ sandhāya jīvako pucchi. Satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena desanaṃ vinivaṭṭento "āvuso jīvaka paramatthena hi evarūpassa khīṇāsavassa pariḷāho na vijjatīti āha. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Jīvakavatthu. ------- 2. Mahākassapattheravatthu. (72) "uyyuñjantīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattheraṃ ārabbha kathesi. Ekasmiṃ hi samaye satthā rājagahe vutthavasso "aḍḍhamāsaccayena cārikaṃ pakkamissāmīti bhikkhūnaṃ ārocāpesi. Vattaṃ kiretaṃ buddhānaṃ bhikkhūhi saddhiṃ cārikaṃ caritukāmānaṃ "evaṃ bhikkhū attano pattapacanacīvararajanādīni katvā sukhaṃ gamissantīti "idāni aḍḍhamāsaccayena cārikaṃ pakkamissāmīti bhikkhūnaṃ ārocāpanaṃ. Bhikkhūsu pana attano pattapacanādīni karontesu, mahākassapattheropi cīvarāni dhovi. Bhikkhū ujjhāyiṃsu "thero kasmā cīvarāni dhovati; imasmiṃ nagare

--------------------------------------------------------------------------------------------- page56.

Anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti: tattha ye therassa na ñātakā, te upaṭṭhākā; ye na upaṭṭhākā, te ñātakā; therassa catūhi paccayehi sammānaṃ sakkāraṃ karonti; ettakaṃ upakāraṃ pahāya esa kahaṃ gamissati; sacepi gaccheyya, māpamādakandarato paraṃ na gacchissatīti. Satthā kira yaṃ kandaraṃ patvā puna nivattetabbayuttake bhikkhū "tumhe ito paṭinivattatha, mā pamajjitthāti vadeti, sā 1- "māpamādakandarāti vuccati, taṃ sandhāyetaṃ vuttaṃ. Satthāpi cārikaṃ pakkamanto cintesi "imasmiṃ nagare anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi gantabbaṃ hoti, na sakkā vihāraṃ tucchaṃ kātuṃ, kannu kho nivattāpessāmīti. Athassa etadahosi "kassapassa cete manussā ñātakā ca upaṭṭhākā ca, kassapaṃ nivattetuṃ vaṭṭatīti. So theraṃ āha "kassapa na sakkā vihāraṃ tucchaṃ kātuṃ, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi attho hoti, tvaṃ attano parisāya saddhiṃ nivattassūti. "sādhu bhanteti thero parisaṃ ādāya nivatti. Bhikkhū ujjhāyiṃsu "diṭṭhaṃ vo āvuso, nanu idāneva amhehi vuttaṃ, `mahākassapo kasmā cīvarāni dhovati, na so satthārā saddhiṃ gamissatīti yaṃ amhehi vuttaṃ, tadeva jātanti. Satthā bhikkhūnaṃ kathaṃ sutvā nivattitvā ṭhito āha "bhikkhave kinnāmetaṃ kathethāti. "mahākassapattheraṃ ārabbha kathema bhanteti attanā @Footnote: 1. Sī. tasmā.

--------------------------------------------------------------------------------------------- page57.

Kathitaniyāmeneva sabbaṃ ārocesuṃ. Taṃ sutvā satthā "[1]- bhikkhave tumhe kassapaṃ `kulesu ceva paccayesu ca laggoti vadetha, so `mama vacanaṃ karissāmīti nivatto, eso hi pubbepi patthanaṃ karontoyeva `catūsu paccayesu alaggo candopamo hutvā kulāni upasaṅkamituṃ samattho bhaveyyanti patthanaṃ akāsi, natthetassa kulesu vā paccayesu vā saṅgo; ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca kathento kassapaṃ ādiṃ katvā kathesinti. Bhikkhū satthāraṃ pucchiṃsu "bhante kadā pana therena patthanā ṭhapitāti. "sotukāmattha bhikkhaveti. "āma bhanteti. Satthā tesaṃ "bhikkhave ito satasahassakappamatthake padumuttaro nāma buddho loke udapādīti vatvā padumuttarabuddhakāle tena ṭhapitaṃ patthanaṃ ādiṃ katvā sabbaṃ therassa pubbacaritaṃ kathesi. Taṃ therapāliyaṃ vitthāritameva. Satthā pana imaṃ therassa pubbacaritaṃ vitthāretvā "iti kho bhikkhave ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca mama puttaṃ kassapaṃ ādiṃ katvā kathesiṃ, mama puttassa paccayesu vā kulesu vā vihāresu vā pariveṇesu vā saṅgo nāma natthi, pallale otaritvā tattha caritvā gacchanto rājahaṃso viya katthaci alaggoyeva mama puttoti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "uyyuñjanti satīmanto, na nikete ramanti te; haṃsāva pallalaṃ hitvā okamokaṃ jahanti teti. @Footnote: 1. Ma. nāti atthi.

--------------------------------------------------------------------------------------------- page58.

Tattha "uyyuñjanti satīmantoti; sativepullappattā khīṇāsavā attanā paṭividdhaguṇesu jhānavipassanādīsu āvajjanasamāpajjana- vuṭṭhānādhiṭṭhānappaccavekkhaṇāhi uyyuñjanti ghaṭenti. Na nikete ramanti teti: tesaṃ ālaye rati nāma natthi. Haṃsāvāti desanāsīsametaṃ. Ayampanettha attho: yathā gocarasampanne pallale sakuṇā attano gocaraṃ gahetvā gamanakāle "mama udakaṃ, mama padumaṃ, mama uppalaṃ, mama puṇḍarīkaṃ, mama tiṇanti tasmiṃ ṭhāne kañci 1- ālayaṃ akatvā anapekkhāva taṃ padesaṃ pahāya uppatitvā ākāse kīḷamānā gacchanti; evamete khīṇāsavā yattha katthaci viharantāpi kulādīsu alaggāeva viharitvā gamanasamayepi taṃ ṭhānaṃ pahāya gacchantā "mama vihāro, mama pariveṇaṃ, mama upaṭṭhākāti anālayā anapekkhāva gacchanti. Okamokanti: ālayaṃ sabbālayaṃ pariccajantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Mahākassapattheravatthu. ----------- 3. Beḷaṭṭhasīsattheravatthu. (73) "yesaṃ sannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ beḷaṭṭhasīsaṃ ārabbha kathesi. So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā @Footnote: 1. Sī. kismiṃci.

--------------------------------------------------------------------------------------------- page59.

Bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya vihāraṃ haritvā paṭisāmetvā "nibaddhaṃ piṇḍapātapariyesanannāma dukkhanti katipāhaṃ jhānasukhena vītināmetvā, āhārena atthe sati, taṃ paribhuñjati. Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato ārocesuṃ. Satthā etasmiṃ nidāne āyatiṃ sannidhikāraṃ parivajjanatthāya bhikkhūnaṃ sikkhāpadaṃ paññāpetvāpi therena pana appaññatte sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yesaṃ sannicayo natthi, ye pariññātabhojanā, suññato animitto ca vimokkho yesa gocaro, ākāseva sakuntānaṃ gati tesaṃ duranvayāti. Tattha "sannicayoti: dve sannicayā: kammasannicayo ca paccayasannicayo ca; tesu kusalākusalakammaṃ kammasannicayo nāma, cattāro paccayā paccayasannicayo nāma. Tattha vihāre vasantassa bhikkhuno ekaṃ guḷapiṇḍakaṃ catubbhāgamattaṃ sappiṃ ekañca taṇḍulanāḷiṃ ṭhapentassa paccayasannicayo natthi, tato uttariṃ hoti: yesaṃ ayaṃ duvidho sannicayo natthi. Pariññātabhojanāti: tīhi pariññāhi pariññātabhojanā, yāguādīnaṃ hi yāgubhāvādijānanaṃ ñātapariññā, āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā, kavaḷiṅkārāhāre chandarāgāpakaḍḍhanañāṇaṃ pahānapariññā; imāhi tīhi pariññāhi ye pariññātabhojanā. Suññato animitto cāti:

--------------------------------------------------------------------------------------------- page60.

Ettha appaṇihitavimokkhopi gahitoyeva. Tīṇipi hetāni nibbānasseva nāmāni: nibbānaṃ hi rāgadosamohānaṃ abhāvena suññaṃ 1- tehi ca vimuttanti suññato vimokkho, taṃ rāgādinimittānaṃ abhāvena animittaṃ tehi ca vimuttanti animitto vimokkho, rāgādippaṇidhīnaṃ pana abhāvena appaṇihitaṃ tehi ca vimuttanti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. Gati tesaṃ duranvayāti: yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa adassanena gati duranvayā na sakkā ñātuṃ; evameva yesaṃ ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro, tesaṃ "tayo bhavā catasso yoniyo pañca gatiyo satta viññāṇaṭṭhitiyo nava sattāvāsāti imesu pañcasu koṭṭhāsesu iminā nāma gatāti gamanassa appaññāyanato gati duranvayā na sakkā paññāpetunti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Beḷaṭṭhasīsattheravatthu. ----------- @Footnote: 1.Sī. Ma. Yu. suññato.

--------------------------------------------------------------------------------------------- page61.

4. Anuruddhattheravatthu. (74) "yassāsavā parikkhīṇāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto anuruddhattheraṃ ārabbha kathesi. Ekasmiṃ hi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ pariyesati. Tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane nibbattitvā jālinī nāma devadhītā ahosi. Sā theraṃ colakāni pariyesamānaṃ disvā terasahatthāyāmāni catuhatthavitthārāni tīṇi dibbadussāni gahetvā "sacāhaṃ iminā nīhārena dassāmi, thero na gaṇhissatīti cintetvā tassa colakāni pariyesamānassa purato ekasmiṃ saṅkārakūṭe, yathā nesaṃ dasantamattameva paññāyati, tathā ṭhapesi. Thero tena maggena colakapariyesanaṃ caranto tesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno vuttappamāṇāni dibbadussāni disvā "ukkaṭṭhapaṃsukūlaṃ vata idanti ādāya pakkāmi. Athassa cīvarakāradivase satthā pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi. Asītimahātherāpi tatheva nisīdiṃsu. Cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sārīputtatthero majjhe, ānandatthero agge. Bhikkhusaṅgho suttaṃ vaṭṭesi. Taṃ satthā sūcipāsake āvuṇi. Mahāmoggallānatthero, yena yenattho, taṃ taṃ upanento vicari. Devadhītāpi antogāmaṃ pavisitvā "bhonto ayyassa no anuruddhattherassa cīvaraṃ karonto satthā ajja asītimahāsāvakaparivuto pañcahi bhikkhusatehi

--------------------------------------------------------------------------------------------- page62.

Saddhiṃ vihāre nisīdi, yāguādīni ādāya vihāraṃ gacchathāti bhikkhaṃ samādapesi. Mahāmoggallānattheropi antarābhatte mahājambupesiṃ āhari. Pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu. sakko cīvarakaraṇaṭṭhāne paribhaṇḍamakāsi. Bhūmi alattakarasarañjitā viya ahosi. Bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi ahosi. Bhikkhū ujjhāyiṃsu "ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā `ettakannāma āharathāti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero attano ñātiupaṭṭhākānaṃ bahubhāvaṃ ñāpetukāmo maññeti. Atha ne satthā "kiṃ bhikkhave kathethāti pucchitvā, "bhante idannāmāti vutte, "kiṃ pana tumhe bhikkhave `idaṃ anuruddhena āharāpitanti maññathāti. "āma bhanteti. "na bhikkhave mama putto anuruddho evarūpaṃ vadeti, na hi khīṇāsavā paccayapaṭisaṃyuttaṃ kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbattoti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yassāsavā parikkhīṇā, āhāre ca anissito, suññato animitto ca vimokkho yassa gocaro, ākāseva sakuntānaṃ padantassa duranvayanti. Tattha "yassāsavāti: yassa cattāro āsavā parikkhīṇā. Āhāre ca anissitoti: āhārasmiñca taṇhādiṭṭhinissayehi anissito. Padantassa duranvayanti: yathā ākāse gacchantānaṃ

--------------------------------------------------------------------------------------------- page63.

Sakuṇānaṃ "imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehīti na sakkā ñātuṃ; evameva evarūpassa bhikkhuno "nirayapadena vā gato tiracchānayonipadena vātiādinā nayena padaṃ paññāpetuṃ nāma na sakkāti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Anuruddhattheravatthu. --------------- 5. Mahākaccāyanattheravatthu. (75) "yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme viharanto mahākaccāyanattheraṃ ārabbha kathesi. Ekasmiṃ hi samaye satthā mahāpavāraṇāya migāramātu pāsādassa heṭṭhā mahāsāvakaparivuto nisīdi. Tasmiṃ samaye mahākaccāyanatthero avantīsu viharati. So panāyasmā dūratopi āgantvā dhammassavanaṃ paggaṇhātiyeva. Tasmā mahātherā nisīdantā mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. Sakko devarājā dvīhi devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ pūjetvā ṭhito mahākaccāyanattheraṃ adisvā "kinnu kho mama ayyo na dissati, sādhu kho panassa, sace āgaccheyyāti. Thero taṃkhaṇaññeva āgantvā attano āsane nisinnameva attānaṃ dassesi. Sakko theraṃ

--------------------------------------------------------------------------------------------- page64.

Disvā gopphakesu daḷhaṃ gahetvā "āgato vata me ayyo, ahaṃ ayyassa āgamanameva paccāsiṃsāmīti vatvā therassa ubhohi hatthehi pāde sambāhitvā 1- gandhamālādīhi pūjetvā vanditvā ekamantaṃ aṭṭhāsi. Bhikkhū ujjhāyiṃsu "sakko mukhaṃ oloketvā sakkāraṃ karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ disvā vegena gopphakesu gahetvā `sādhu vata me ayyo āgato, ahaṃ ayyassa āgamanameva paccāsiṃsāmīti vatvā ubhohi hatthehi pāde sambāhitvā pūjetvā vanditvā ekamantaṃ ṭhitoti. Satthā tesaṃ kathaṃ sutvā "bhikkhave mama puttena mahākaccāyanena sadisā indriyesu guttadvārā bhikkhū devānaṃ 2- piyāevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yassindriyāni samathaṅgatāni assā yathā sārathinā sudantā, pahīnamānassa anāsavassa devāpi tassa pihayanti tādinoti. Tassattho: yassa bhikkhuno chekena sārathinā sudantā assā viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ abhāvena anāsavassa. Tādinoti: tādibhāvasaṇṭhitassa tathārūpassa @Footnote: 1. Sī. Yu. "ubhohi hatthehi pāde sambāhitvāti natthi. @2. Sī.Ma. Yu. devānampi manussānampi.

--------------------------------------------------------------------------------------------- page65.

Devāpi pihayanti manussāpi dassanañca āgamanañca patthentiyevāti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Mahākaccāyanattheravatthu. ---------- 6. Sārīputtattheravatthu. (76) "paṭhavīsamoti imaṃ dhammadesanaṃ satthā jetavane viharanto sārīputtattheraṃ ārabbha kathesi. Ekasmiṃ hi samaye āyasmā sārīputto vutthavasso cārikaṃ pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena saddhiṃ nikkhami. Aññepi bahū bhikkhū theraṃ anugacchiṃsu. Thero ca nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā nivatteti. Aññataro nāmagottavasena apākaṭo bhikkhu "aho vata maṃpi nāmagottavasena paggaṇhanto kathetvā nivatteyyāti. Thero mahābhikkhusaṅghassa antare taṃ na sallakkhesi. Sopi "aññe viya bhikkhū maṃ na paggaṇhātīti there āghātaṃ bandhi. Therassapi saṅghāṭikaṇṇo tassa bhikkhuno sarīraṃ phusi. Tenāpi āghātaṃ bandhiyeva. So "idāni thero vihārupacāraṃ atikkanto bhavissatīti ñatvā satthāraṃ upasaṅkamitvā "āyasmā maṃ bhante sārīputto `tumhākaṃ aggasāvakomhīti kaṇṇasaṅkhaliṃ bhindanto viya paharitvā akkhamāpetvā va cārikaṃ

--------------------------------------------------------------------------------------------- page66.

Pakkantoti āha. Satthā theraṃ pakkosāpesi. Tasmiṃ khaṇe mahāmoggallānatthero ca ānandatthero ca cintesuṃ "amhākaṃ jeṭṭhabhātarā imassa bhikkhuno appahaṭabhāvaṃ satthā no na jānāti, sīhanādaṃ pana nadāpetukāmo bhavissati, parisaṃ sannipātessāmāti. Te kuñcikahatthā pariveṇadvārāni vivaritvā "abhikkhamathāyasmanto, abhikkhamathāyasmanto, idāni āyasmā sārīputto bhagavato sammukhā sīhanādaṃ nadissatīti mahābhikkhusaṅghaṃ sannipātesuṃ. Theropi āgantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā tamatthaṃ pucchi. Thero "nāyaṃ bhikkhu mayā pahaṭoti avatvāva attano guṇakathaṃ kathento "yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyāti 1- vatvā "seyyathāpi bhante paṭhaviyaṃ suciṃpi nikkhipanti asuciṃpi nikkhipantītiādinā 2- nayena attano paṭhavīsamacittatañca āpotejovāyo- rajoharaṇacaṇḍālakumārakausabhacchinnavisāṇasamacittatañca ahikuṇapādīhi viya attano kāyena aṭṭiyanañca medakathālikā viya attano kāyassa pariharaṇañca pakāsesi. Imāhi ca pana navahi upamāhi there attano guṇaṃ kathente, navasupi vāresu udakapariyantaṃ katvā mahāpaṭhavī kampi. Rajoharaṇacaṇḍālakumārakamedakathālikopamānampana āharaṇakāle puthujjanabhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ dhammasaṃvego udapādi. There attano guṇaṃ kathenteyeva, abbhācikkhanakabhikkhuno sakalasarīre ḍāho uppajji. So tāvadeva @Footnote: 1-2. navakaṅguttara 23/388.

--------------------------------------------------------------------------------------------- page67.

Bhagavato pādesu nipatitvā abhūtabbhakkhānadosaṃ pakāsetvā accayaṃ desesi. Satthā theraṃ āmantetvā "sārīputta khamāhi imassa moghapurisassa dosaṃ, yāvassa sattadhā muddhā na phalissatīti āha. Thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha "khamāmahaṃ bhante tassa āyasmato, khamatu ca me so āyasmā, sace mayhaṃ doso atthīti āha. Bhikkhū kathayiṃsu "passathidāni āvuso therassa anomaguṇattaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha khamāpetīti. Satthā taṃ kathaṃ sutvā "bhikkhave kiṃ kathethāti pucchitvā, "idannāma bhanteti vutte, "na bhikkhave sakkā sārīputtasadisānaṃ kopaṃ vā dosaṃ vā uppādetuṃ, mahāpaṭhavīsadisaṃ bhikkhave indakhīlasadisaṃ pasannaudakarahadasadisañca sārīputtassa cittanti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato rahadova apetakaddamo, saṃsārā na bhavanti tādinoti. Tassattho: bhikkhave yathā paṭhaviyaṃ sucīni gandhamālādīnipi nikkhipanti asucīni muttakarīsādīnipi nikkhipanti; tathā nagaradvāre

--------------------------------------------------------------------------------------------- page68.

Nikhātaṃ indakhīlaṃ dārakādayo ummihantipi 1- ūhadantipi 2-. Apare pana taṃ gandhamālādīhi sakkaronti, tattha paṭhaviyā vā indakhīlassa vā neva anurodho uppajjati na virodho; evameva yvāyaṃ khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi vattānaṃ sundaratāya subbato, so "ime maṃ catūhi paccayehi sakkaronti, ime pana na sakkarontīti sakkārañca asakkārañca karontesu neva anurujjhati na virujjhati; athakho paṭhavīsamo ca indakhīlūpamo eva ca hoti. Yathā ca apagatakaddamo rahado pasannodako hoti; evaṃ apagatakkilesatāya rāgakaddamādīhi apagatakaddamo vippasannova hoti. Tādinoti: tassa pana evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti. Desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Sārīputtattheravatthu. -------------- 7. Kosambīvāsitissattheravatthu. (77) "santantassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi. Eko kira kosambīvāsī kulaputto sāsane pabbajitvā @Footnote: 1. Sī. Ma. Yu. omuttentipi. 2. Yu. ūhadayantipi.

--------------------------------------------------------------------------------------------- page69.

Laddhūpasampado "kosambīvāsitissattheroti paññāyi. Tassa kosambiyaṃ vutthavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā pādamūle ṭhapesi. Atha naṃ thero āha "kimidaṃ upāsakāti. "nanu mayā bhante tumhe vassaṃ vāsitā, amhākañca vihāre vutthavassā imaṃ lābhaṃ labhanti, gaṇhatha bhanteti. "hotu upāsaka, na mayhaṃ iminā atthoti. "kiṃkāraṇā bhanteti. "mama santike kappiyakārako sāmaṇeropi natthi āvusoti. "sace bhante kappiyakārako natthi, mama putto ayyassa santike sāmaṇero bhavissatīti. Thero adhivāsesi. Upāsako sattavassikaṃ attano puttaṃ therassa santikaṃ netvā "imaṃ pabbājethāti adāsi. Athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā "satthāraṃ passissāmīti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto antarāmagge ekaṃ vihāraṃ pāvisi. Sāmaṇero upajjhāyassa senāsanaṃ gahetvā paṭijaggi. Tassa taṃ paṭijaggantasseva vikālo jāto, tena attano senāsanaṃ paṭijaggituṃ nāsakkhi. atha naṃ upaṭṭhānavelāyaṃ āgantvā nisinnaṃ thero pucchi "sāmaṇera attano vasanaṭṭhānaṃ paṭijaggitanti. "bhante paṭijaggituṃ okāsaṃ nālatthanti. "tenahi mama vasanaṭṭhāneyeva vasa, dukkhaṃ āgantukaṭṭhāne vasitunti taṃ gahetvāva senāsanaṃ pāvisi. Thero pana puthujjano nipannamattoyeva

--------------------------------------------------------------------------------------------- page70.

Niddaṃ okkami. Sāmaṇero cintesi "ajja me upajjhāyena saddhiṃ tatiyo divaso ekasenāsane vasantassa; sace nipajjitvā niddāyissāmi, thero sahaseyyaṃ āpajjeyya, nisinnakova vītināmessāmīti upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ vītināmesi. Thero paccūsakāle paccuṭṭhāya "sāmaṇeraṃ nikkhamāpetuṃ vaṭṭatīti mañcakapasse ṭhitaṃ vījaniṃ gahetvā vījanīpattakassa aggena sāmaṇerassa kaṭasārakaṃ paharitvā vījaniṃ uddhaṃ ukkhipanto "sāmaṇera bahi nikkhamāti āha. Vījanīpattako akkhimhi paṭihaññi. Tāvadeva akkhi bhijji. So "kiṃ bhanteti vatvā, "uṭṭhāya bahi nikkhamāti vutte, "akkhi me bhante bhinnanti avatvā ekena hatthena paṭicchādetvā nikkhami. Vattakaraṇakāle ca pana "akkhi me bhinnanti tuṇhī anisīditvā ekena hatthena akkhiṃ gahetvā ekena hatthena muṭṭhisammajjaniṃ ādāya vaccakuṭiñca mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ sammajji. So upajjhāyassa dantakaṭṭhaṃ dadamāno ekena hatthena adāsi. Atha naṃ upajjhāyo āha "asikkhito vatāyaṃ sāmaṇero ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ labhatīti. 1- "jānāmahaṃ bhante `na etaṃ vattanti, eko pana me hattho na tucchoti. "kiṃ sāmaṇerāti. So ādito paṭṭhāya taṃ pavattiṃ ārocesi. Thero sutvāva saṃviggamānaso "aho mayā bhāriyaṃ kammaṃ katanti vatvā "khamāhi me sappurisa, nāhametaṃ jānāmi, @Footnote: 1. Ma. na vaṭṭatīti.

--------------------------------------------------------------------------------------------- page71.

Avassayo hohīti añjaliṃ paggayha sattavassikadārakassa pādamūle ukkuṭikaṃ nisīdi. Atha naṃ sāmaṇero āha "nāhaṃ bhante etadatthāya kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ, na ettha tumhākaṃ doso atthi, na mayhaṃ, vaṭṭasseveso doso, mā cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocitanti. Thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego sāmaṇerassa bhaṇḍaṃ gahetvā satthu santikaṃ pāyāsi. Satthāpissa āgamanaṃ olokentova nisīdi. So gantvā satthāraṃ vanditvā satthārā saddhiṃ paṭisammodanaṃ katvā "khamanīyaṃ te bhikkhu, na kiñci atirekaṃ aphāsukaṃ atthīti pucchito āha "khamanīyaṃ bhante, natthi me kiñci atirekaṃ aphāsukaṃ; apica kho pana me ayaṃ daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubboti. "kiṃ pana iminā kataṃ bhikkhūti. So ādito paṭṭhāya sabbantaṃ pavattiṃ 1- bhagavato ārocetvā āha "evaṃ bhante mayā khamāpiyamāno maṃ evaṃ vadesi `nevettha tumhākaṃ doso atthi, na mayhaṃ, vaṭṭasseveso doso, tumhe mā cintayitthāti, iti maṃ assāsesiyeva, mayi neva kopaṃ na dosamakāsi; na me bhante evarūpo guṇasampanno diṭṭhapubboti. Atha naṃ satthā "bhikkhu khīṇāsavā nāma na kassaci kuppanti na dussanti, santindriyā santamānasāva hontīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha @Footnote: 1. pavuttintipi dissati.

--------------------------------------------------------------------------------------------- page72.

"santantassa manaṃ hoti santā vācā ca kamma ca sammadaññā vimuttassa upasantassa tādinoti. Tattha "santanti: tassa khīṇāsavasamaṇassa abhijjhādīnaṃ abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ, tathā musāvādādīnaṃ abhāvena vācā ca, pāṇātipātādīnaṃ abhāvena kāyakammañca santameva hoti. Sammadaññā vimuttassāti: nayena hetunā 1- jānitvā pañcahi vimuttīhi vimuttassa upasantassāti: abbhantare rāgādīnaṃ upasamena upasantassa. Tādinoti: tathārūpassa guṇasampannassāti. Desanāvasāne kosambīvāsitissatthero saha paṭisambhidāhi arahattaṃ pāpuṇi, sesamahājanassāpi sātthikā dhammadesanā ahosīti. Kosambīvāsitissattheravatthu. ------------- 8. Sārīputtattheravatthu. (78) "assaddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto sārīputtattheraṃ ārabbha kathesi. Ekadivasaṃ hi tiṃsamattā āraññakā bhikkhū satthu santikaṃ gantvā 2- vanditvā nisīdiṃsu. Satthā tesaṃ saha paṭisambhidāhi arahattassa upanissayaṃ viditvā sārīputtattheraṃ āmantetvā "saddahasi tvaṃ sārīputta: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ @Footnote: 1. aññattha "hetunā nayenāti āgataṃ. 2. Sī. Ma. Yu. āgantvā.

--------------------------------------------------------------------------------------------- page73.

Hoti amatapariyosānanti 1- evaṃ pañcindriyāni ārabbha pañhaṃ pucchi. Thero "na khvāhaṃ bhante ettha bhagavato saddhāya gacchāmi: saddhindriyaṃ .pe. Amatapariyosānaṃ, yesaṃ nūnetaṃ bhante aññātaṃ assutaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ: saddhindriyaṃ .pe. Amatapariyosānanti 2- evantaṃ pañhaṃ byākāsi. Taṃ sutvā bhikkhū kathaṃ samuṭṭhāpesuṃ "sārīputtatthero micchāgahaṇeneva vissajjesi, ajjāpi sammāsambuddhassa na saddahiyevāti. Taṃ sutvā satthā "kinnāmetaṃ bhikkhave vadetha, ahaṃ hi `pañcindriyāni abhāvetvā samathavipassanaṃ avaḍḍhetvā maggaphalāni sacchikātuṃ samattho nāma atthīti saddahasi sārīputtāti pucchiṃ, so `evaṃ sacchikaronto atthi nāmāti na saddahāmi bhanteti kathesi, na dinnassa vā katassa vā phalavipākaṃ na saddahi, nāpi buddhādīnaṃ guṇaṃ na saddahi; so pana attanā paṭiladdhesu jhānavipassanāmaggaphaladhammesu paresaṃ saddhāya na gacchati, tasmā anupavajjoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "assaddho akataññū ca sandhicchedo ca yo naro hatāvakāso vantāso, sa ve uttamaporisoti. Tattha "assaddhoti: attanā paṭividdhaguṇaṃ paresaṃ kathāya na saddahatīti assaddho, akataṃ nibbānaṃ jānātīti akataññū, sacchikatanibbānoti attho. Vaṭṭasandhiṃ saṃsārasandhiṃ chinditvā ṭhitoti @Footnote: 1-2. saṃyuttanikāya mahāvāravagga 19/292. tattha pana...yesañhi taṃ @bhante aññātaṃ adiṭṭhaṃ aviditaṃ...paññāyāti dissati.

--------------------------------------------------------------------------------------------- page74.

Sandhicchedo. Kusalākusalakammavījassa khīṇattā nibbattanāvakāso hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa katattā sabbāsā iminā vantāti vantāso. Yo pana evarūpo naro, sa ve paṭividdhalokuttaradhammatāya purisesu uttamabhāvampattoti purisuttamoti. Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sesamahājanassāpi sātthikā dhammadesanā ahosīti. Sārīputtattheravatthu. ---------- 9. Khadiravaniyarevatattheravatthu. (79) "gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto khadiravaniyarevatattheraṃ ārabbha kathesi. Āyasmā hi sārīputto sattāsītikoṭidhanaṃ pahāya pabbajitvā "cālā, upacālā, sīsupacālāti tisso bhaginiyo "cundo, upasenoti ime dve bhātaro pabbājesi. Revatakumāro ekova gehe avasiṭṭho. Athassa mātā cintesi "mama putto upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso bhaginiyo dve ca bhātaro pabbājesi, revato ekova avasiṭṭho; sace imaṃpi pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati;

--------------------------------------------------------------------------------------------- page75.

Daharakāleyeva naṃ gharāvāsena bandhissāmīti. Sārīputtattheropi paṭikacceva bhikkhū āṇāpesi "sace āvuso revato pabbajitukāmo āgacchati, āgatamattameva naṃ pabbājeyyātha; mama mātāpitaro micchādiṭṭhikā, kintehi āpucchitehi, ahameva tassa mātā ca pitā cāti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena bandhitukāmā samajātike kule kumārikaṃ vāretvā divasaṃ vavatthapetvā kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnaṃpi ñātakesu sannipatitesu, udakapātiyaṃ hatthe otāretvā maṅgalāni vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā "tava ayyikāya diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva ammāti āhaṃsu. Revatakumāro "ko nu kho imissā ayyikāya diṭṭhadhammoti cintetvā "katarā imissā ayyikāti pucchi. Atha naṃ āhaṃsu "tāta kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ valitatacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikāti. "kiṃ pana ayaṃpi evarūpā bhavissatīti. "sace jīvissati, bhavissati tātāti. So cintesi "evarūpaṃpi nāma sarīraṃ jarāya imaṃ vippakāraṃ pāpuṇissati, idaṃ me bhātarā upatissena diṭṭhaṃ bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatīti. Atha naṃ ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya pakkamiṃsu. So thokaṃ gantvā sarīrakiccaṃ apadisitvā "ṭhapetha tāva

--------------------------------------------------------------------------------------------- page76.

Yānaṃ, otaritvā āgamissāmīti yānā otaritvā ekasmiṃ gumbe thokaṃ papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā teneva apadesena otaritvā abhiruhitvā punapi tatheva akāsi. Athassa ñātakā "addhā imassa uṭṭhānāni vattantīti sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā teneva apadesena otaritvā "tumhe pājentā purato gacchatha, mayaṃ pacchato saṇikaṃ āgamissāmāti vatvā otaritvā gumbābhimukho ahosi. Ñātakāpissa "pacchato āgamissatīti saññāya yānaṃ pājentā agamaṃsu. Sopi tato palāyitvā, ekasmiṃ padese tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha "pabbājetha maṃ bhanteti. "āvuso tvaṃ sabbālaṅkārappaṭimaṇḍito, mayaṃ te rāputtabhāvaṃ vā amaccaputtabhāvaṃ vā na jānāma, kathaṃ taṃ pabbājessāmāti. "tumhe maṃ bhante na jānāthāti. "na jānāmāvusoti. "ahaṃ upatissassa kaniṭṭhabhātikoti. "ko esa upatisso nāmāti. "bhante bhadantā mama bhātaraṃ `sārīputtoti vadanti, tasmā `upatissoti vutte, na jānantīti. "kiṃ pana sārīputtattherassa kaniṭṭhabhātikoti. "āma bhanteti. "tenahi ehi, bhātarā te anuññātamevāti vatvā tassa ābharaṇāni omuñcāpetvā ekamante ṭhapāpetvā taṃ pabbājetvā therassa sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi "bhante `āraññakabhikkhūhi kira revato pabbājitoti sāsanaṃ pahiṇiṃsu,

--------------------------------------------------------------------------------------------- page77.

Gantvā taṃ passitvā āgamissāmīti. Satthā "adhivāsehi tāva sārīputtāti gantuṃ nādāsi. Thero puna katipāhaccayena satthāraṃ āpucchi. Satthā "adhivāsehi tāva sārīputta, mayaṃpi gamissāmāti neva gantuṃ adāsi. Sāmaṇeropi "sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā pakkosāpessantīti tesaṃ bhikkhūnaṃ santikā yāva arahattā kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikañcaramāno tato tiṃsayojanikaṭṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ puna tattha gamanatthāya āpucchi. Satthā "mayaṃpi gamissāma sārīputtāti pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero dvedhāpathe ṭhatvā satthāraṃ āha "bhante revatassa santikaṃ gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ ujumaggo tiṃsayojaniko amanussapariggahito; katarena gacchāmāti. "sīvalī pana ānanda amhehi saddhiṃ āgatoti. "āma bhanteti. "sace sīvalī āgato, ujumaggameva gaṇhāhīti. Satthā kira "ahaṃ tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhathāti avatvā "tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ etanti ñatvā "sace sīvalī āgato, ujumaggaṃ gaṇhāhīti āha. Satthari pana taṃ maggaṃ paṭipanne, devatā "amhākaṃ ayyassa sīvalittherassa sakkāraṃ

--------------------------------------------------------------------------------------------- page78.

Karissāmāti cintetvā ekekayojane vihāre 1- kāretvā ekayojanato uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā "amhākaṃ ayyo sīvalitthero kahaṃ nisinnoti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherasseva puññaṃ anubhavamāno agamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni pañca caṅkamanasatāni pañca rattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva puññaṃ anubhavi. Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle evaṃ cintayiṃsu "ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati samaṇadhammaṃ kātuṃ, satthā `sārīputtassa kaniṭṭhoti mukholokanakiccaṃ karonto evarūpassa navakammikassa santikaṃ āgatoti. Satthāpi taṃ divasaṃ paccūsakāle lokaṃ olokento te bhikkhū disvā tesaṃ cittavāraṃ aññāsi; tasmā tattha māsamattaṃ vasitvā nikkhamanadivase, yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanā ca pammussanti; tathā adhiṭṭhahitvā nikkhamanto vihārupacārato bahi nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū "mayā idañcidañca pammuṭṭhaṃ, mayāpi pammuṭṭhanti ubhopi nivattitvā taṃ ṭhānaṃ @Footnote: 1. Sī. Yu. vihāraṃ.

--------------------------------------------------------------------------------------------- page79.

Asallakkhetvā khadirarukkhakaṇṭakehi vijjhiyamānā vicaritvā ekasmiṃ khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu. Satthāpi bhikkhusaṅghaṃ ādāya puna māsamattameva sīvalittherassa puññaṃ anubhavamāno gantvā pubbārāmaṃ pāvisi. Atha te mahallakabhikkhū pātova mukhaṃ dhovitvā "āgantukabhattadāyikāya visākhāya ghare yāguṃ pivissāmāti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu. Atha ne visākhā pucchi "tumhe hi bhante satthārā saddhiṃ revatattherassa vasanaṭṭhānaṃ agamitthāti. "āma upāsiketi. "ramaṇīyaṃ bhante therassa vasanaṭṭhānanti. "kuto tassa ramaṇīyatā, setakaṇṭakakhadirarukkhagahanaṃ petānaṃ 1- nivāsanaṭṭhānasadisaṃ upāsiketi. Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā tesaṃpi yāgukhajjakāni datvā tatheva pucchi. Te āhaṃsu "na sakkā upāsike vaṇṇetuṃ, sudhammādevasabhāsadisaṃ, iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhānanti. Upāsikā cintesi "paṭhamaṃ āgatabhikkhū aññathā vadiṃsu, ime aññathā vadanti; paṭhamaṃ āgatabhikkhū kiñcideva pammussitvā iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantīti attano paṇḍitabhāvena etamatthaṃ ñatvā "satthu āgamanakāle pucchissāmīti aṭṭhāsi. Tato muhuttasseva satthā bhikkhusaṅghaparivuto visākhāya gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ @Footnote: 1. Yu. tāpasānaṃ.

--------------------------------------------------------------------------------------------- page80.

Sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi "bhante tumhehi saddhiṃ gatabhikkhūsu ekacce `revatattherassa vasanaṭṭhānaṃ khadiragahanaṃ araññanti vadanti, ekacce `ramaṇīyanti vadanti; kinnu kho etanti. taṃ sutvā satthā "upāsike gāmo vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ ramaṇīyamevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "gāme vā yadivāraññe ninne vā yadi vā thale yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti. Tattha "kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva; tesaṃ hi dibbappaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti; tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, yattha arahanto viharanti. Taṃ bhūmirāmaṇeyyakanti: so bhūmippadeso ramaṇīyoevāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso kena nu kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni satta vassāni 1- mātu kucchiyaṃ vasi, kena niraye paci, kena evaṃ lābhaggayasaggappatto jātoti. Satthā taṃ kathaṃ sutvā "bhikkhave kiṃ kathethāti pucchitvā, "bhante idannāmāti vutte, tassāyasmato pubbakammaṃ kathento āha @Footnote: 1. khuddakanikāyassa udāne pana suppavāsā koliyadhītā satta vassāni @gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhāti dissati.

--------------------------------------------------------------------------------------------- page81.

"bhikkhave ito ekanavutikappe vipassī bhagavā loke uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ sajjetvā nāgarānaṃ sāsanaṃ pesesi "āgantvā mayhaṃ dāne sahāyakā hontūti. Te tathā katvā "raññā dinnadānato atirekataraṃ dassāmāti satthāraṃ nimantetvā punadivase dānaṃ paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ dānaṃ disvā "ito adhikataraṃ dassāmīti punadivase satthāraṃ nimantesi. Neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā chaṭṭhe vāre "svedāni, yathā `imesaṃ dāne idannāma natthīti na sakkā [1]- vattuṃ; evaṃ dānaṃ dassāmāti cintetvā punadivase dānaṃ paṭiyādetvā "kinnu kho ettha natthīti olokentā allamadhumeva nāddasaṃsu. Pakkamadhu pana bahu atthi. Te allamadhussatthāya catūsu nagaradvāresu cattāri sahassāni gāhāpetvā pahiṇiṃsu. Atheko janapadamanusso gāmabhojakaṃ passituṃ āgacchanto antarāmagge madhupaṭalaṃ disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ madhupaṭalaṃ ādāya "gāmabhojakassa dassāmīti nagaraṃ pāvisi. Madhuatthāya gato taṃ disvā "ambho vikkīṇiyaṃ madhunti pucchi. "na vikkīṇiyaṃ sāmīti. "handa imaṃ kahāpaṇaṃ gahetvā dehīti. So cintesi "idaṃ madhupaṭalaṃ pādamattaṃpi nāgghati; ayaṃ pana kahāpaṇaṃ deti, @Footnote: 1. Sī. Ma. Yu. etthantare "hotīti atthi.

--------------------------------------------------------------------------------------------- page82.

Bahukahāpaṇako maññe; mayā vaḍḍhetuṃ vaṭṭatīti. Atha naṃ "na demīti āha. "tenahi dve kahāpaṇe gaṇhāhīti. "dvīhipi na demīti. Evaṃ tāva vaḍḍhesi; yāva so "tenahi imaṃ sahassaṃ gaṇhāhīti bhaṇḍikaṃ upanesi. Atha naṃ so āha "kinnu kho tvaṃ ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi; pādaṃpi anagghantaṃ 1- madhuṃ `sahassaṃ gahetvā dehīti vadesi, kinnāmetanti. "jānāmahaṃ bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmīti. "kiṃ kammaṃ sāmīti. "amhehi vipassissa sammāsambuddhassa aṭṭhasaṭṭhisamaṇasatasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ allamadhumeva natthi; tasmā evaṃ gaṇhāmīti. "evaṃ sante nāhaṃ mūlena dassāmi, sace ahaṃpi dāne pattiṃ labhāmi, dassāmīti. So gantvā nāgarānaṃ etamatthaṃ ārocesi. Nāgarā tassa saddhāya balavabhāvaṃ ñatvā "sādhu pattiko hotūti paṭijāniṃsu. Te buddhappamukhaṃ bhikkhusaṅghaṃ nisiṃdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya dadhivārakopi āhaṭo atthi. So taṃpi dadhiṃ pātiyaṃ ākiritvā tena madhunā sandetvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ sampāpuṇi. Uttariṃpi avasiṭṭhaṃ ahosiyeva. "evaṃ thokaṃ kathaṃ tāva bahunnaṃ pāpuṇīti na cintetabbaṃ. Taṃ hi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo. @Footnote: 1. Ma. na agghanakaṃ.

--------------------------------------------------------------------------------------------- page83.

Cattāri 1- hi "acinteyyānīti vuttāni, tāni 2- cintento ummādasseva bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyuhapariyosāne devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena rajjaṃ pāpuṇi. So "ekaṃ nagaraṃ gaṇhissāmīti gantvā parivāresi, nāgarānañca sāsanaṃ pahiṇi "rajjaṃ vā dentu yuddhaṃ vāti. Te "neva rajjaṃ dassāma na yuddhanti vatvā cūḷadvārehi nikkhamitvā dārūdakādīni āharanti, sabbakiccāni karonti. Itaropi cattāri mahādvārāni rakkhanto sattadivasasattamāsādhikāni 3- satta vassāni nagaraṃ uparundhi. Athassa mātā "kiṃ me putto karotīti pucchitvā "idannāma devīti taṃ pavattiṃ sutvā "bālo mama putto, gacchatha, tassa `cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethāti. So mātu sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu. So imaṃ kammaṃ katvā āyuhapariyosāne avīcimhi nibbattitvā, yāvāyaṃ mahāpaṭhavī yojanamattaṃ ussannā; tāva niraye pacitvā, catunnaṃ cūḷadvārānaṃ pihitattā tato cuto etissāeva mātu kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni antokucchismiṃ vasi, satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ bhikkhave sīvalī tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ @Footnote: 1. aṅ. catukka. 21/104. 2. yāni [?]. @3. sattamāsādhikānīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page84.

Kālaṃ niraye pacitvā catunnaṃ cūḷadvārānaṃ pihitattā tassāyeva mātu kucchimhi paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchimhi vasi, navamadhuno dinnattā lābhaggayasaggappatto jātoti. Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "aho sāmaṇerassa lābho, aho puññaṃ, yena ekena pañcannaṃ bhikkhusatānaṃ pañca kūṭāgārasatāni katānīti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "bhikkhave mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ; ubhayamassa pahīnanti vatvā brāhmaṇavagge imaṃ gāthamāha "yodha puññañca pāpañca ubho saṅgaṃ upaccagā, asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇanti. Khadiravaniyarevatattheravatthu. ---------- 10. Aññataritthīvatthu. (80) "ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi. Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ gahetvā ekaṃ jiṇṇuyyānaṃ pavisitvā samaṇadhammaṃ karoti. Atha ekā nagarasobhinī itthī purisena saddhiṃ "ahaṃ asukaṭṭhānnāma

--------------------------------------------------------------------------------------------- page85.

Gamissāmi, tattha āgaccheyyāsīti saṅketaṃ katvā agamāsi. So puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā ukkaṇṭhitā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā aññaṃ kañci adisvā "ayaṃ purisoeva, imassa cittaṃ mohessāmīti tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti, kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego uppajjitvā sakalasarīraṃ phari. So "kinnu kho idanti cintesi. Satthāpi "mama santikā kammaṭṭhānaṃ gahetvā `samaṇadhammaṃ karissāmīti gatassa bhikkhuno kā nu kho pavattīti upadhārento taṃ itthiṃ disvā tassā anācārakiriyaṃ therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ nisinnova tena saddhiṃ kathesi "bhikkhu kāmagavesakānaṃ aramaṇaṭṭhānameva vītarāgānaṃ ramaṇaṭṭhānaṃ hotīti, evañca pana vatvā obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha "ramaṇīyāni araññāni, yattha na ramatī jano, vītarāgā ramessanti, na te kāmagavesinoti. Tattha "araññānīti: supupphitataruṇavanasaṇḍamaṇḍitāni vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti: yesu araññesu vikasitesu viya padumavanesu gāmamakkhikā kāmagavesako jano na ramati. Vītarāgāti: vītarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃkāraṇā?

--------------------------------------------------------------------------------------------- page86.

Na te kāmagavesinoti: yasmā te kāmagavesino na hontīti attho. Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi arahattaṃ patvā ākāsenāgantvā thutiṃ karonto tathāgatassa pāde vanditvā agamāsīti. Aññataritthīvatthu. Arahantavaggavaṇṇanā niṭṭhitā. Sattamo vaggo. ----------


             The Pali Atthakatha in Roman Book 21 page 53-86. http://84000.org/tipitaka/atthapali/rm_line.php?B=21&A=1085&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1085&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=503              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=503              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]