ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       7. Ajakalāpakasuttavaṇṇanā
      [7] Sattame pāvāyanti evaṃnāmake mallarājūnaṃ nagare. Ajakalāpake
cetiyeti ajakalāpakena nāma yakkhena pariggahitattā "ajakalāpakan"ti laddhanāme
manussānaṃ cittīkataṭṭhāne. 1- So kira yakkho aje kalāpe katvā bandhanena
ajakoṭṭhāsena saddhiṃ baliṃ paṭicchati, na aññathā, tasmā "ajakalāpako"ti
paññāyittha. Keci panāhu:- ajake viya satte lāpetīti ajakalāpakoti. Tassa
kira sattā baliṃ upanetvā yadā ajasaddaṃ katvā baliṃ upaharanti, tadā so
tussati, tasmā "ajakalāpako"ti vuccatīti, so pana yakkho ānubhāvasampanno
kakkhaḷo pharuso tattha ca sannihito, tasmā taṃ ṭhānaṃ manussā cittiṃ 2- karonti,
kālena kālaṃ baliṃ upaharanti. Tena vuttaṃ "ajakalāpake cetiye"ti. Ajakalāpakassa
yakkhassa bhavaneti tassa yakkhassa vimāne.
      Tadā kira satthā taṃ yakkhaṃ dametukāmo sāyanhasamaye eko adutiyo
pattacīvaramādāya ajakalāpakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ
bhavanapavisanatthāya yāci. So "kakkhaḷo bhante ajakalāpako yakkho, samaṇoti vā
brāhmaṇoti vā gāravaṃ na karoti, tasmā tumhe eva jānātha, mayhaṃ pana
tassa anārocanaṃ na yuttan"ti tāvadeva yakkhasamāgamaṃ gatassa ajakalāpakassa
santikaṃ vātavegena agamāsi. Satthā antobhavanaṃ pavisitvā ajakalāpakassa
nisīdanamaṇḍape paññattāsane nisīdi. Yakkhassa orodhā satthāraṃ upasaṅkamitvā
vanditvā ekamantaṃ aṭṭhaṃsu. Satthā tāsaṃ kālayuttaṃ dhammiṃ kathaṃ kathesi. Tena
vuttaṃ "pāvāyaṃ viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane"ti.
      Tasmiṃ samaye sātāgirahemavatā ajakalāpakassa bhavanamatthakena yakkhasamāgamaṃ
gacchantā attano gamane asampajjamāne "kinnu kho kāraṇan"ti āvajjentā
@Footnote: 1 ka. citikataṭṭhāne  2 Sī.,ka. cāyitaṃ
Satthāraṃ ajakalāpakassa bhavane nisinnaṃ disvā tattha gantvā bhagavantaṃ vanditvā
"mayaṃ bhante yakkhasamāgamaṃ gamissāmā"ti āpucchitvā padakkhiṇaṃ katvā gatā
yakkhasannipāte ajakalāpakaṃ disvā tuṭṭhiṃ pavedayiṃsu "lābhā te āvuso
ajakalāpaka, yassa te bhavane sadevake loke aggapuggalo bhagavā nisinno,
upasaṅkamitvā bhagavantaṃ payirupāsassu, dhammañca suṇāhī"ti. So tesaṃ kathaṃ sutvā
"ime tassa 1- muṇḍakaksa samaṇassa mama bhavane nisinnabhāvaṃ kathentī"ti
kodhābhibhūto hutvā "ajja mayhaṃ tena samaṇena saddhiṃ saṅgāmo bhavissatī"ti
cintetvā yakkhasannipātato uṭṭhahitvā dakkhiṇapādaṃ ukkhipitvā saṭṭhiyojanamattaṃ
pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Sesaṃ ettha yaṃ vattabbaṃ, taṃ
āḷavakasuttavaṇṇanāyaṃ 2- āgatanayeneva veditabbaṃ.
      Ajakalāpakassa samāgamo hi āḷavakasamāgamasadisova ṭhapetvā 3- pañhakaraṇaṃ
vissajjanaṃ bhavanato tikkhattuṃ nikkhamanaṃ pavesanañca. Ajakalāpako hi āgacchantoyeva
"etehiyeva taṃ samaṇaṃ palāpessāmī"ti vātamaṇḍalādike navavasse samuṭṭhāpetvā
tehi bhagavato calanamattampi kātuṃ asakkonto nānāvidhapaharaṇahatthe ativiya
bhayānakarūpe bhūtagaṇe nimminitvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā antanteneva
caranto sabbarattiṃ nānappakāraṃ vippakāraṃ katvāpi bhagavato kiñci
kesaggamattampi nisinnaṭṭhānato calanaṃ kātuṃ nāsakkhi. Kevalaṃ pana "ayaṃ samaṇo maṃ
anāpucchā mayhaṃ bhavanaṃ pavisitvā nisīdatī"ti kodhavasena pajjali. Athassa bhagavā
cittappavattiṃ ñatvā "seyyathāpi nāma caṇḍassa kukkurassa nāsāya pittaṃ
bhindeyya, evaṃ so bhiyyoso mattāya caṇḍataro assa, evamevāyaṃ yakkho mayi
idha nisinne cittaṃ padūseti, yannūnāhaṃ bahi nikkhameyyan"ti sayameva bhavanato
nikkhamitvā abbhokāse nisīdi. Tena vuttaṃ "tena kho pana samayena bhagavā
rattandhakāratimisāyaṃ abbhokāse nisinno hotī"ti.
@Footnote: 1 Ma. ekassa  2 sā.pa. 1/246/300  3 Sī. taṃ sadisaṃ ṭhapetvā
      Tattha rattandhakāratimisāranti rattiyaṃ andhakaraṇatamasi,
cakkhuviññāṇuppattivirahite bahalandhakāreti attho. Caturaṅgasamannāgato kira tadā
andhakāro pavattīti. Devoti megho ekamekaṃ phusitakaṃ udakabinduṃ pāteti. Atha yakkho
"iminā saddena tāsetvā imaṃ samaṇaṃ palāpessāmī"ti bhagavato samīpaṃ gantvā
"akkulo"tiādinā taṃ bhiṃsanaṃ akāsi. Tena vuttaṃ "athakho ajakalāpako"tiādi. Tattha
bhayanti cittutrāsaṃ, chambhitattanti ūrutthambhakasarīrassa 1- chambhitabhāvaṃ.
Lomahaṃsanti lomānaṃ pahaṭṭhabhāvaṃ, tīhipi padehi bhayuppattimeva dasseti. Upasaṅkamīti
kasmā panāyaṃ evaṃ adhippāyo upasaṅkami, nanu pubbe attanā kātabbaṃ vippakāraṃ
akāsīti?  saccaṃ akāsi, taṃpanesa "antobhavane khemaṭṭhāne thirabhūmiyaṃ 2- ṭhitassa na
kiñci kātuṃ asakkhi, idāni bahi ṭhitaṃ evaṃ bhiṃsāpetvā palāpetuṃ sakkā"ti
maññamāno upasaṅkami. Ayaṃ hi yakkho attano bhavanaṃ "thirabhūmī"ti maññati,
"tattha ṭhitattā ayaṃ samaṇo na bhāyatī"ti ca.
      Tikkhattuṃ "akkulo pakkulo"ti akkulapakkulikamakāsīti tayo vāre "akkulo
pakkulo"ti bhiṃsāpetukāmatāya evarūpaṃ saddamakāsi. Anukaraṇasaddo hi ayaṃ. Tadā
hi so yakkho sineruṃ ukkhipanto viya mahāpaṭhavī parivattento viya ca mahatā
ussāhena asanisatasaddasaṅghāṭaṃ viya ekasmiṃ ṭhāne puñjīkataṃ hutvā viniccharantaṃ
disāgajānaṃ hatthigajjitaṃ, 3- kesarasīhānaṃ sīhaninnādaṃ, yakkhānaṃ 4- huṅkārasaddaṃ,
bhūtānaṃ mahāsaddaṃ 4- asurānaṃ apphoṭanamosaṃ, indassa devarañño
vajiranigghātanigghosaṃ, 5- attano gambhīratāya vipphārikatāya bhayānakatāya ca avasesasaddaṃ
avahasantamiva abhibhavantamiva ca kappavuṭṭhānamahāvātamaṇḍalikāya vinigghosaṃ
puthujjanānaṃ hadayaṃ phālentaṃ viya mahantaṃ paṭibhayanigghosaṃ abyattapadakkharaṃ 6-
@Footnote: 1 Sī. vīrabhūmiyaṃ  2 ka. ūruthaddhakāraṃ sarīrassa
@3 Ma. dīpirājānaṃ katagajjitaṃ  4-4 cha.Ma. hiṃsakārasaddaṃ, bhūtānaṃ aṭṭahāsaṃ
@5 ka. vajiranipphosanigghosaṃ  6 cha.Ma. abyattakkharaṃ
Tikkhattuṃ attano yakkhagajjitaṃ gajji "etena imaṃ samaṇaṃ bhiṃsāpetvā
palāpessāmī"ti. Yaṃ yaṃ niccharati, tena tena pabbatā papaṭikaṃ muñciṃsu,
vanappatijeṭṭhake upādāya sabbesu rukkhalatāgumbesu pattaphalapupphāni sīdayiṃsu,
tiyojanasahassavitthatopi himavantapabbatarājā sakampi sampakampi sampavedhi,
bhummadevatā ādiṃ katvā yebhuyyena devatānampi ahudeva bhayaṃ chambhitattaṃ
lomahaṃso, pageva manussānaṃ. Aññesañca apadadvipadacatuppadānaṃ mahāpaṭhaviyā
undriyanakālo viya mahatī vibhiṃsanakā ahosi, sakalajambudīpatale mahantaṃ kolāhalaṃ
udapādi. Bhagavā pana taṃ saddaṃ "kimī"ti amaññamāno niccalo nisīdi, "mā
kassaci iminā antarāyo hotū"ti adhiṭṭhāsi.
      Yasmā pana so saddo "akkula pakkula "iti iminā ākārena sattānaṃ sotapathaṃ
agamāsi, tasmā tassa anukaraṇavasena "akkulo pakkulo"ti, 2- yakkhassa ca tassaṃ
nigghosanicchāraṇāyaṃ akkulapakkulakaraṇaṃ atthīti katvā "akkulapakkulikaṃ akāsī"ti
saṅgahaṃ āropayiṃsu. Keci pana "ākulabyākula itipadadvayassa pariyāyābhidhānavasena
akkulo pakkuloti ayaṃ saddo 3- vutto"ti vadanti yathā "ekaṃ ekakan"ti. Yasmā
ekavāraṃ jāto paṭhamuppattivaseneva nibbattattā ākuloti ādiattho ākāro,
tassa ca kakārāgamaṃ katvā rassattaṃ katanti. Dve vāre pana jāto bakkulo,
kulasaddo cettha jātipariyāyo kolaṅkolotiādīsu viya. Vuttaadhippāyānuvidhāyī ca
saddappayogoti paṭhamena padena jalābujasīhabyagghādayo, dutiyena
aṇḍajaāsīvisakaṇhasappādayo vuccanti, tasmā sīhādiko viya āsīvisādiko viya ca
"ahante jīvitahārako"ti imamatthaṃ yakkho padadvayena dassetīti aññe. Apare
pana "akkhulo bhakkhulo"ti pāḷiṃ vatvā "akkhetuṃ khepetuṃ vināsetuṃ  ulati
@Footnote: 1 ka. akkula bakkula, khu.u. 25/7/89
@2 ka. bakkulo, evamuparipi  3 ka. bhāsāsaddo
Pavattetīti akkhulo, bhakkhituṃ khādituṃ ulatīti bhakkhulo, ko paneso?
yakkharakkhasapisācasīhabyagghādīsu aññataro yo koci manussānaṃ anatthāvaho"ti tassa
atthaṃ vadanti. Idhāpi pubbe vuttanayeneva adhippāyayojanā veditabbā.
      Eso te samaṇa pisācoti "ambho samaṇa tava pisitāsano pisāco 1-
upaṭṭhito"ti mahantaṃ bheravarūpaṃ abhinimminitvā bhagavato purato ṭhatvā attānaṃ
sandhāya yakkho vadati.
      Etamatthaṃ viditvāti etaṃ tena yakkhena kāyavācāhi pavattiyamānaṃ
vippakāraṃ, tena ca attano anabhibhavanīyahetubhūtaṃ lokadhammesu nirupakkilesataṃ
sabbākārato viditvā. Tāyaṃ velāyanti tassa vippakārakaraṇavelāyaṃ. Imaṃ udānaṃ
udānesīti taṃ vippakāraṃ agaṇetvā assa agaṇanahetubhūtaṃ dhammānubhāvadīpakaṃ
imaṃ udānaṃ udānesi.
      Tattha yadā sakesu dhammesūti yasmiṃ kāle sakaattabhāvasaṅkhātesu pañcasu
upādānakkhandhadhammesu. Pāragūti pariññābhisamayapāripūrivasena pāraṅgato, tatoyeva
tesaṃ hetubhūte samudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya
ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena pāragato. Hoti brāhmaṇoti evaṃ
sabbaso bāhitapāpattā brāhmaṇo nāma hoti, sabbaso hi 2- sakaattabhāvāvabodhanepi
catusaccābhisamayo hoti. Vuttañcetaṃ "imasmiṃyeva byāmamatte kaḷevare
sasaññimhi samanake lokañca lokasamudayañca paññapemī"tiādi. 3- Athavā sakesu
dhammesūti attano dhammesu, attano dhammā nāma atthakāmassa puggalassa
sīlādidhammā. Sīlasamādhipaññāvimuttiādayo hi vodānadhammā
@Footnote: 1 Sī. tava pisāco  2 cha.Ma. ayaṃ saddo na dissati
@3 saṃ.sa. 15/107/74
Ekantahitasukhasampādanena purisassa attano dhammā nāma, na anatthāvahā saṅkilesadhammā
viya paradhammā. 1- Pāragūti tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gato.
      Tattha sīlaṃ tāva lokiyalokuttaravasena duvidhaṃ. Tesu lokiyaṃ pubbabhāgasīlaṃ,
taṃ saṅkhepato pātimokkhasaṃvarādivasena catubbidhaṃ, vitthārato pana anekappabhedaṃ.
Lokuttaraṃ maggaphalavasena 2- duvidhaṃ, atthato sammāvācāsammākammantasammāājīvā. 3-
Yathā ca sīlaṃ, tathā samādhipaññā ca lokiyalokuttaravasena duvidhā. Tattha
lokiyasamādhi saha upacārena aṭṭha samāpattiyo, lokuttarasamādhi maggapariyāpanno.
Paññāpi lokiyā sutamayā cintāmayā bhāvanāmayā ca sāsavā, lokuttarā pana
maggasampayuttā phalasampayuttā ca. Vimutti nāma phalavimutti nibbānañca, tasmā sā
lokuttarāva. Vimuttiñāṇadassanaṃ lokiyameva, taṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇabhāvato.
Evaṃ etesaṃ sīlādidhammānaṃ attano santāne arahattaphalādhigamena
anavasesato nibbattapāripūriyā pāraṃ pariyantaṃ gatoti sakesu dhammesu pāragū.
      Athavā sotāpattiphalādhigamena sīlasmiṃ pāragū. So hi "sīlesu paripūrakārī"ti
vutto, sotāpannaggahaṇeneva cettha sakadāgāmīpi gahito hoti.
Anāgāmiphalādhigamena samādhismiṃ pāragū. So hi "samādhismiṃ paripūrakārī"ti vutto.
Arahattaphalādhigamena itaresu tīsu pāragū. Arahā hi paññāvepullappattiyā
aggabhūtāya akuppāya cetovimuttiyā adhigatattā paccavekkhaṇañāṇassa ca
pariyosānagamanato paññāvimuttivimuttiñāṇadassanesu pāragū nāma hoti. Evaṃ
sabbathāpi catūsu ariyasaccesu catumaggavasena pariññādisoḷasavidhakiccanipphattiyā
yathāvuttesu tasmiṃ tasmiṃ kāle sakesu dhammesu pāragato.
@Footnote: 1 cha.Ma. asakadhammā  2 ka. maggasīlaphalasīlavasena
@3 ka. sammāvācākammantājīvā
      Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo 1-
hoti. Atha etaṃ pisācañca pakkulañcātivattatīti tato yathāvuttapāragamanato atha
pacchā ajakalāpaka etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ 2- pisācaṃ bhayajananatthaṃ
samuṭṭhāpitaṃ akkulapakkulikañca ativattati abhibhavati, taṃ na bhāyatīti attho.
      Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā
katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampiyabhāvato 3- taṃ tādibhāvaṃ disvā
"aho acchariyamanusso vatāyan"ti pasannamānaso pothujjanikāya saddhāya
attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 67-73. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1492              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1492              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1549              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]