ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Saṅgāmajisuttavaṇṇanā
      [8] Aṭṭhame saṅgāmajīti evaṃnāmo. Ayaṃ hi āyasmā sāvatthiyaṃ aññatarassa
mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena
niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ
sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā
sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthaṃ dhammassavanatthaṃ
jetavanābhimukhe gacchante disvā "kattha tumhe gacchathā"ti pucchitvā
"dhammassavanatthaṃ jetavane satthu santikan"ti vutte "tenahi ahampi gamissāmī"ti
tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kāñcanaguhāyaṃ sīhanādaṃ
@Footnote: 1 Sī. paramatthāya paramatthabrāhmaṇo  2 Sī. tāsanatthamāgataṃ, Ma. vibhiṃsāpanatthamāgataṃ
@3 cha.Ma. akampanīyassa bhagavato

--------------------------------------------------------------------------------------------- page74.

Nadanto kesarasīho viya saddhammamaṇḍape paññattapavarabuddhāsane nisīditvā catuparisamajjhe dhammaṃ deseti. Athakho te upāsakā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu, saṅgāmajipi kulaputto tassā parisāya pariyante dhammaṃ suṇanto nisīdi. Bhagavā anupubbikathaṃ kathetvā cattāri saccāni pakāsesi, saccapariyosāne anekesaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Saṅgāmajipi kulaputto sotāpattiphalaṃ patvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci "pabbājetha maṃ bhagavā"ti. Anuññātosi pana tvaṃ mātāpitūhi pabbajjāyāti. Nāhaṃ bhante anuññātoti. Na kho saṅgāmaji tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentīti. Sohaṃ bhante tathā karissāmi, yathā maṃ mātāpitaro pabbajitumanujānantīti. So bhagavantaṃ vanditvā padakkhiṇaṃ katvā mātāpitaro upasaṅkamitvā "ammatātā anujānātha maṃ pabbajitun"ti āha. Tato paraṃ raṭṭhapālasutte 1- āgatanayena veditabbaṃ. Atha so "pabbajitvā attānaṃ dassessāmī"ti paṭiññaṃ datvā anuññāto mātāpitūhi bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Alattha kho ca bhagavato santike pabbajjaṃ upasampadañca, acirupasampanno ca pana so uparimaggatthāya ghaṭento vāyamanto aññatarasmiṃ araññāvāse vassaṃ vasitvā chaḷabhiñño hutvā vutthavasso bhagavantaṃ dassanāya mātāpitūnañca paṭissavamocanatthaṃ 2- sāvatthiṃ agamāsi. Tena vuttaṃ "tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hotī"ti. So hi āyasmā dhuragāme piṇḍāya caritvā pacchābhattaṃ piṇḍapāta- paṭikkanto jetavanaṃ pavisitvā bhagavantaṃ upasaṅkamitvā bhagavatā saddhiṃ @Footnote: 1 Ma.Ma. 13/293/268 2 Sī. paṭiññāpamocanatthaṃ

--------------------------------------------------------------------------------------------- page75.

Katapaṭisanthāro 1- aññaṃ byākaritvā puna bhagavantaṃ vanditvā padakkhiṇaṃ katvā nikkhamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Athassa mātāpitaro ñātimittā cassa āgamanaṃ sutvā "saṅgāmaji kira idhāgato"ti haṭṭhatuṭṭhā turitaturitā vihāraṃ gantvā pariyesantā naṃ tattha nisinnaṃ disvā upasaṅkamitvā paṭisanthāraṃ katvā "mā aputtakaṃ sāpateyyaṃ rājāno hareyyuṃ, appiyā dāyādā vā gaṇheyyuṃ, nālaṃ pabbajjāya, ehi tāta vibbhamā"ti yāciṃsu. Taṃ sutvā thero "ime mayhaṃ kāmehi anatthikabhāvaṃ na jānanti, gūthadhārī 2- viya gūthapiṇḍe kāmesuyeva allīyanaṃ icchanti, nayime sakkā dhammakathāya saññāpetun"ti assuṇanto viya nisīdi. Te nānappakāraṃ yācitvā attano vacanaṃ aggaṇhantaṃ disvā gharaṃ pavisitvā puttena saddhiṃ tassa bhariyaṃ saparivāraṃ uyyojesuṃ "mayaṃ nānappakāraṃ taṃ yācantāpi tassa manaṃ alabhitvā āgatamhā, 3- gaccha tvaṃ bhadde tava bhattāraṃ puttasandassanena yācitvā saññāpehī"ti. Tāya kira āpannasattāya ayaṃ āyasmā pabbajito. Sā "sādhū"ti sampaṭicchitvā dārakamādāya mahatā parivārena jetavanaṃ agamāsi. Taṃ sandhāya vuttaṃ "assosi kho āyasmato saṅgāmajissā"tiādi. Tattha purāṇadutiyikāti pubbe gihikāle pādaparicaraṇavasena dutiyikā, 4- bhariyāti attho. Ayyoti "ayyaputto"ti vattabbe pabbajitānaṃ anucchavikavohārena vadati. Kirāti anussavanatthe nipāto, tassa anuppatto kirāti sambandho veditabbo. Khuddaputtaṃ hi 5- samaṇa posa manti āpannasattameva maṃ chaḍḍetvā pabbajito, sāhaṃ etarahi khuddaputtā, daharaputtā 6- tādisaṃ maṃ chaḍḍetvāva @Footnote: 1 ka.... paṭisaṇṭhāro, evamuparipi 2 Ma. gūthakhādī @3 cha.Ma. āgatā 4 Sī. pādaparicārikāvasena dutiyā, cha.Ma. pādaparicaraṇavasena dutiyikā @5 Sī. khuddaputtāmhi 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page76.

Tava samaṇadhammakaraṇaṃ ayuttaṃ, tasmā samaṇa puttadutiyaṃ maṃ ghāsacchādanādīhi bharassūti. Āyasmā pana saṅgāmaji indriyāni okkhipitvā taṃ neva oloketi, nāpi ālapati. Tena vuttaṃ "evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosī"ti. Sā tikkhattuṃ tatheva vatvā tuṇhībhūtameva taṃ disvā "purisā nāma bhariyāsu nirapekkhāpi puttesu sāpekkhā honti, puttasineho pitu aṭṭhimiñjaṃ āhacca tiṭṭhati, tasmā puttapemenāpi mayhaṃ vase vatteyyā"ti maññamānā puttaṃ therassa aṅke nikkhipitvā ekamantaṃ apakkamma "eso te samaṇa putto, posa nan"ti vatvā thokaṃ agamāsi. Sā kira samaṇatejenassa sammukhe ṭhātuṃ nāsakkhi. Thero dārakampi neva oloketi nāpi ālapati. Atha sā itthī avidūre ṭhatvā mukhaṃ parivattetvā olokentī therassa ākāraṃ ñatvā paṭinivattitvā "puttenapi ayaṃ samaṇo anatthiko"ti dārakaṃ gahetvā pakkāmi. Tena vuttaṃ "athakho āyasmato saṅgāmajissa purāṇadutiyikā"tiādi. Tattha puttenapīti ayaṃ samaṇo attano orasaputtenapi anatthiko, pageva aññehīti adhippāyo. Dibbenāti ettha dibbasadisattā dibbaṃ. 1- Devatānaṃ hi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇa- sampaṭicchanasamatthaṃ 2- dibbaṃ pasādacakkhu hoti. Idampi catutthajjhānasamādhinibbattaṃ abhiññācakkhuṃ tādisanti dibbaṃ viyāti dibbaṃ, dibbavihārasannissayena laddhattā vā dibbaṃ, mahājutikattā mahāgatikattā vā dibbaṃ, tena dibbena. Visuddhenāti nīvaraṇādisaṅkilesavigamena suparisuddhena. Atikkantamānusakenāti manussānaṃ visayātītena. 3- Imaṃ evarūpaṃ vippakāranti imaṃ evaṃ vippakāraṃ yathāvuttaṃ pabbajitesu asāruppaṃ aṅke puttaṭṭhapanasaṅkhātaṃ virūpaṃ kiriyaṃ. @Footnote: 1 Sī. dibbe bhavaṃ dibbaṃ 2 Sī. ālocanasamatthaṃ 3 Ma. visayātikkamena

--------------------------------------------------------------------------------------------- page77.

Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānaṃ udānesīti imaṃ tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi. Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ "saṅgā saṅgāmajiṃ muttan"ti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi saṅgā samucchedapaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃ brūmi brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā brāhmaṇanti vadāmīti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 73-77. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1640&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1640&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1561              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]