ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Upāsakasuttavaṇṇanā
      [15] Pañcame icchānaṅgalakoti icchānaṅgalanāmako kosalesu eko
brāhmaṇagāmo, tannivāsitāya tattha vā jāto bhavoti vā icchānaṅgalako.
Upāsakoti tīhi saraṇagamanehi bhagavato santike upāsakabhāvassa paveditattā
upāsako pañcasikkhāpadiko buddhamāmako dhammamāmako saṃghamāmako. Kenacideva
karaṇīyenāti uddhārasodhāpanādinā 1- kenacideva kattabbena. Tīretvāti
niṭṭhāpetvā. Ayaṃ kira upāsako pubbe abhiṇhaṃ bhagavantaṃ upasaṅkamitvā payirupāsati,
so katipayaṃ kālaṃ bahukaraṇīyatāya satthu dassanaṃ nābhisambhosi. Tenāha bhagavā
"cirassaṃ kho tvaṃ upāsaka imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāyā"ti.
      Tattha cirassanti cirena. Pariyāyanti vāraṃ. Yadidanti nipāto, yo ayanti
attho, idaṃ vuttaṃ hoti:- idha mama santike āgamanāya yo ayaṃ ajja kato
@Footnote: 1 Sī.,ka. dhāraṇakehi uḷārasodhāpanādinā

--------------------------------------------------------------------------------------------- page120.

Vāro, taṃ imaṃ cirena papañcaṃ katvā akāsīti. Cirapaṭikāhanti cirapaṭiko ahaṃ, cirakālato paṭṭhāya ahaṃ upasaṅkamitukāmoti sambandho. Kehici kehicīti ekaccehi ekaccehi. Athavā kehici kehicīti yehi vā tehi vā. Tattha ādarabhāvaṃ 1- dasseti. Satthari abhippasannassa hi satthu dassanadhammassavanesu viya na aññattha ādaro hoti. Kiccakaraṇīyehīti ettha avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kātabbaṃ kiccaṃ, pacchā kātabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīyaṃ. Byāvaṭoti ussukko. Evāhanti evaṃ iminā pakārena ahaṃ nāsakkhiṃ upasaṅkamituṃ, na agāravādināti adhippāyo. Etamatthaṃ viditvāti dullabhe buddhuppāde manussattalābhe ca sattānaṃ sakiñcanabhāvena kiccapasutatāya kusalantarāyo hoti, na akiñcanassāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthaparidīpanameva imaṃ udānaṃ udānesi. Tattha sukhaṃ vata tassa na hoti kiñcīti yassa puggalassa kiñci rūpādīsu ekavatthumpi "mametan"ti taṇhāya pariggahitabhāvena na hoti natthi na vijjati, sukhaṃ vata tassa puggalassa, aho sukhamevāti attho. "na hosī"tipi pāṭho, tassa atītakālavasena attho veditabbo. Keci pana na hoti kiñcīti padassa "rāgādikiñcanaṃ yassa na hotī"ti atthaṃ vaṇṇenti, taṃ na sundaraṃ pariggahadhammavasena desanāya āgatattā. Rāgādikiñcananti pariggahetabbassāpi saṅgahe sati yuttameva vuttaṃ siyā athavā yassa puggalassa kiñci appampi kiñcanaṃ palibodhajātaṃ rāgādikiñcanābhāvato eva na hoti, taṃ tassa akiñcanattaṃ sukhassa paccayabhāvato sukhaṃ vata, aho sukhanti attho. Kassa pana na hoti kiñcananti ce, āha "saṅkhātadhammassa bahussutassā"ti. Yo catūhipi maggasaṅkhāhi @Footnote: 1 cha.Ma. gāravaṃ

--------------------------------------------------------------------------------------------- page121.

Soḷasakiccanipphattiyā saṅkhātadhammo katakicco, tato eva paṭivedhābāhusaccena bahussuto, tassa. Iti bhagavā akiñcanabhāve ānisaṃsaṃ dassetvā sakiñcanabhāve ādīnavaṃ dassetuṃ "sakiñcanaṃ passā"tiādimāha. Tassattho:- rāgādikiñcanānaṃ āmisakiñcanānañca atthitāya sakiñcanaṃ, sakiñcanattā eva aladdhānañca laddhānañca kāmānaṃ pariyesanārakkhaṇahetu kiccakaraṇīyavasena "ahaṃ mamā"ti gahaṇavasena ca vihaññamānaṃ vighātaṃ āpajjamānaṃ passāti dhammasaṃvegappatto satthā attano cittaṃ vadati. Jano janasmiṃ paṭibandharūpoti 1- sayaṃ añño jano samāno aññasmiṃ jane "ahaṃ issa, mama ayan"ti taṇhāvasena paṭibaddhasabhāvo hutvā vihaññati vighātaṃ āpajjati. "paṭibaddhacitto"tipi pāṭho. Ayañca attho:- "puttā matthi dhanamatthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanan"ti- ādīhi 2- suttapadehi dīpetabboti. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 119-121. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2668&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2668&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1800              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]