ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         9. Sippasuttavaṇṇanā
    [29] Navame ko nu kho sippaṃ jānātīti āvuso amhesu idha sannipatitesu
ko nu jīvitanimittaṃ sikkhitabbaṭṭhena "sippan"ti laddhanāmaṃ yaṅkiñci

--------------------------------------------------------------------------------------------- page216.

Ājīvaṃ vijānāti. Ko kiṃ sippaṃ sikkhīti ko dīgharattaṃ sippācariyakulaṃ payirupāsitvā āgamato payogato ca hatthisippādīsu kiṃ sippaṃ sikkhi. Kataraṃ sippaṃ sippānaṃ agganti sabbasippānaṃ agārayhatāya mahapphalatāya akicchasiddhiyā 1- ca kataraṃ sippaṃ aggaṃ uttamaṃ, yaṃ nissāya sukhena sakkā jīvitunti adhippāyo. Tatthekacceti tesu bhikkhūsu ekacce bhikkhū. Ye hatthācariyakulā pabbajitā, te. Evamāhaṃsūti te evaṃ bhaṇiṃsu. Ito parampi "ekacce"ti vuttaṭṭhāne eseva nayo. Hatthisippanti yaṃ hatthīnaṃ pariggaṇhaṇadamanasāraṇarogatikicchādibhedaṃ kattabbaṃ, taṃ uddissa pavattaṃ sabbampi sippaṃ idha "hatthisippan"ti adhippetaṃ. Assasippanti etthāpi eseva nayo. Rathasippaṃ pana rathayoggānaṃ damanasāraṇādividhānavasena ceva rathassa karaṇavasena ca veditabbaṃ. Dhanusippanti issāsasippaṃ, yo dhanubbedhoti vuccati. Tharusippanti sesaāvudhasippaṃ. Muddāsippanti hatthamuddāya gaṇanāsippaṃ. Gaṇanāsippanti acchiddakagaṇanāsippaṃ. 2- Saṅkhānasippanti saṅkalanapaṭuppādanādivasena piṇḍagaṇanāsippaṃ. Taṃ yassa paguṇaṃ hoti, so rukkhampi disvā ettakāni ettha paṇṇānī"ti bhaṇituṃ jānāti. Lekhāsippanti nānākārehi akkharalikhanasippaṃ, lipiññāṇaṃ vā. Kāveyyasippanti attano cintāvasena vā parato paṭiladdhamutavasena vā, "imassa ayamattho, evaṃ naṃ yojessāmī"ti evaṃ attavasena vā, kiñcideva kabbaṃ disvā "tappaṭibhāgaṃ kabbaṃ karissāmī"ti ṭhānuppattikapaṭibhānavasena vā cintākaviādīnaṃ catunnaṃ kavīnaṃ kabbakaraṇasippaṃ. Vuttañhetaṃ bhagavatā:- "cattārome bhikkhave kavī cintākavi sutakavi atthakavi paṭibhānakavī"ti. 3- Lokāyatasippanti "kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā"ti evamādinayappavattaṃ paralokanibbānānaṃ paṭisedhakaṃ vitaṇḍasatthasippaṃ. @Footnote: 1 Ma. kiccasiddhiyā 2 Ma. acchindakagaṇanasippaṃ @3 aṅa. catukka. 21/231/257

--------------------------------------------------------------------------------------------- page217.

Khattavijjāsippanti abbheyyamāsurakkhādinītisatthasippaṃ. 1- Imāni kira dvādasa mahāsippāni nāma. Tenevāha tattha tattha "sippānaṃ aggan"ti. Etamatthaṃ viditvāti etaṃ sabbasippāyatanānaṃ jīvikatthatāya vaṭṭadukkhato anissaraṇabhāvaṃ, sīlādīnaṃyeva pana suparisuddhānaṃ nissaraṇabhāvaṃ, taṃsamaṅginoyeva ca bhikkhubhāvaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha asippajīvīti catunnaṃ taṇhuppādānaṃ samucchedadūravikkhambhanena 2- paccayāsāya visositattā yaṅkiñci upanissāya jīvikaṃ na kappetīti asippajīvī, etena ājīvapārisuddhisīlaṃ dasseti. Lahūti appakiccatāya sallahukavuttitāya ca lahu abahulasambhāro, etena catuppaccayasantosasiddhaṃ subharataṃ dasseti. Atthakāmoti sadevakassa lokassa atthameva kāmetīti atthakāmo, etena sattānaṃ anatthaparivajjanassa pakāsitattā pātimokkhasaṃvarasīlaṃ dasseti pāṇātipātādianatthaviramaṇaparidīpanato. Yatindriyoti cakkhvādīnaṃ channaṃ indriyānaṃ abhijjhādyappavattito saññamena yatindriyo, etena indriyasaṃvarasīlaṃ vuttaṃ. Sabbadhi vippamuttoti evaṃ suparisuddhasīlo catuppaccayasantose avaṭṭhito sappaccayaṃ nāmarūpaṃ pariggahetvā aniccādivasena saṅkhāre sammasanto vipassanaṃ ussukkāpetvā tato paraṃ paṭipāṭiyā pavattitehi catūhi ariyamaggehi saṃyojanānaṃ pahīnattā sabbadhi sabbattha bhavādīsu vippamutto. Anokasārī amamo nirāsoti tathā sabbadhi vippamuttattā eva okasaṅkhātesu chasupi āyatanesu taṇhābhisaraṇassa abhāvena anokasārī, rūpādīsu katthaci mamaṅkārābhāvato amamo, sabbena sabbaṃ anāsiṃsanato nirāso. Hitvā mānaṃ ekacaro sa bhikkhūti evambhūto ca so arahattamaggappattisamakālameva anavasesaṃ mānaṃ hitvā pajahitvā ime bhikkhū viya gaṇasaṅgaṇikaṃ akatvā pavivekakāmatāya @Footnote: 1 Ma. aṅgeyyamāsurakkhādinītasatthasippaṃ, ka. ajjheyyamāsurakkhādinītisatthasippaṃ @2 ka. sudūravikkhambhanena

--------------------------------------------------------------------------------------------- page218.

Taṇhāsahāyavirahena ca sabbiriyāpathesu ekacaro, so sabbaso bhinnakilesattā paramatthato bhikkhu nāma. Ettha ca "asippajīvī"tiādinā lokiyaguṇā kathitā, "sabbadhi vippamutto"tiādinā lokuttaraguṇā kathitā. Tattha asippajīvītiādi "vibhave 1- ṭhitasseva ayaṃ dhammo, na sippaṃ nissāya micchājīvena jīvikaṃ kappentassa, tasmā sippesu sāraggahaṇaṃ vissajjetvā adhisīlādīsuyeva tumhehi sikkhitabban"ti dasseti. Navamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 26 page 215-218. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4835&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4835&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2420              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]